Vinaya sūtram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

विनय सूत्रम्

vinaya sūtram

[1 pravrajyāvastu]

[(i) śrāmaṇeratvopanayam]

|ṃamaḥ sarvajñāya||



[saṃgrahārthaṃ bodhisattva]ścakārāsau guṇaprabhaḥ|

sūtrāṇi vinayasyeyaṃ vṛttisteṣāṃ nigadyate||



tatredamādisūtram atha niryāṇavṛttam|| athetiśabdo'dhikārārtham| āsūtrasaṃdarbhaparisamāpterniryāṇavṛttamadhikṛtaṃ veditavyam| prāptiratrayānaṃ, na gamanam| niryāṇaṃ yāti niryāṇaṃ niryāti aneneti| tadyathā-grāmaṃ prāptaṃ i[tivat| niḥ-sabdo'punarāvartanakhyāpanārtham| apunarāvartakaṃ yānaṃ niryāṇa] miti śeṣaḥ| nirūpadhiśeṣanirvāṇaprāpteruktiḥ| tadvā apunarāvarttakaṃ yānam?| atha kimiti| niryānti taditi niryāṇamiti| anena śabdena sopadhiśeṣanirvāṇaprāptiḥ atroktā iti na gamyate| niryāti anena iti vā mārgo'bhihita iti [cet], 'yasmānna niḥśabdo upakramaṇārthamāgataḥ, [nāpi paryantārthaṃ| etadāśritya sopadhiśeṣanirvāṇo]ktiḥ|| saṃsāravṛttasyopakramabhūtaṃ ato yānaṃ niryāṇaṃ, paryantagamanaṃ saṃsāravṛttasya vā iti, sa ca nāśritaḥ| kiṃ tarhi apunarāvṛttyartho niḥśabdo'tra abhīṣṭaḥ| tena yadevāpunarāvarttakaṃ yānaṃ tasyaivānenoktiḥ, nānyasya| yataśca yāṃ samāpattikakṣā[māgamya vajropamāyā anantaraṃ sopadhiśeṣanirvāṇasaṃprāptiḥ]|| tatkakṣāto yad vyutthānena kakṣāntare gamanaṃ na sā na punarāvṛttiḥ| arhatvāditaḥ parihāṇiḥ sā antardhānameva|| mārgasya punaḥ prāptiratra yānam, na gamanamiti|| [tasmāt] gamanārthāsaṃśrayādapi niryāṇatvāprasaṅgaḥ|| niryāṇagāmivṛttaṃ niryāṇavṛttam|| vṛttaṃ punaratredaṃ dharmakāṇāṃ [mudrā| yadvṛttaṃ tadaśeṣataḥ vinayena proktaṃ veditavyam| tato'trapravra]jyā vibhaṅga-poṣadha-varṣaṃ- pravāraṇā-kaṭhina-cīvara-carma-bhaiṣajya-karma-pratikriyā-kālākālasaṃpāta-bhūmyantarasthacaraṇa-parikarma-karmabheda-cakrabheda-adhikaraṇa-śayanāsanavastu-ityanenānukrameṇa kṛtsnasya vinayavidheḥ saṃniveśanam| yasmāt ayamatra abhisaṃdhiḥ-nyā[yyā etena vidhinā pravrajyopasaṃpadoḥ upalabdhiḥ| 'eteṣāṃ ca evaṃvidhānāṃ] ceha saṃgrahaḥ, evaṃvidhāścātra varjyāḥ| ityasya pūrvaṃ vaktuṃ yogaḥ iti ādau pravrajyāvastunaḥ saṃniveśanam| śāsane praviṣṭasya anupete 'tra vṛtte śikṣāniḥ kṣepaṇādinā iyaṃ śikṣā| ityato'nantaraṃ vibhaṅgasya [saṃniveśanam]||



poṣadhavastvādīnāmapi imānyatra krama-kāraṇāni-paripoṣaṇaṃ yathā samāttāyā śi[kṣāyā kāle-kāle sūtramāśritya| tasmāt poṣadhāvastu abhihi] tam|| yasmin kāle ekatrāvasthānena arthasaṃpattiḥ tadavasthānagatau vidhiḥ ityato varṣavastu|| niyatavāsātmake varṣavāsānte dṛṣṭādibhiḥ tribhiḥ sthānaiḥ saṃghaṃ pravārayāmīti śuddhau satyāṃ utsargadānasya yujyamānatā ityato'nantaraṃ pravāraṇāvastu|| vyūhabandhaḥ kaścidasya varṣāvasātmano [niyatavāsa sya prati-kañcukabhūtaḥ vidyate| prasrabdhivihāritārthaṃ avalambanīyaḥ| asya anantaraṃ tasya kramaḥ iti kaṭhinavastu niveśitam|| pṛthaktatra nāpattau cīvaravibhāgasya yogaḥ iti apagatattvena tayoḥ vyūhabandhayo cīvaradānasya kālaḥ iti cīvaravidheḥ āśrayaṇam| cīvaraprabhedabhutaṃ jñānaṃ carmaṃ ityatonantaraṃ carmavastu [niveśitam]|| na vinā rogapratīkāreṇa eka(ḥ) pṛthagvā vihartu śakyata i[ti sahapratyā] sannābhyāṃ pūrvāparakālābhyāṃ pratha(ma)meva cīvaradānakāle prāyaśo glānyā pātasya bhāvaḥ| tadgato'smāt pratikriyāvidhiyuktarūpa iti bhaiṣajyavastu|| utpannotpanneṣu evaṃ viharatāṃ karaṇīyesu anuṣṭhānavidhiḥ, ityatonantaraṃ karmavastu|| udvṛttānāṃ praṇidhikarmārhādīnāṃ praṇidhikarmakaraṇādinā niyamanaṃ pratyāpādanaṃ ca avasāraṇādinā yuktamityataḥ pratikriyāvastu|| āpannasaṃghāvaśeṣasya ca kālākālasaṃpāta-bhūmyantarasthacaraṇavastunoḥ niyamanapratyāpādanārthaṃ saṃniveśanam| kauśāmbaka-pāṇdulohitaka-pudgalaparivāsikavastūni pratikriyāvastvādi nāmabhiḥ uktāni| saṃjñāntaraniveśanaprayojanaṃ tatraiva krame vakṣyāmaḥ|| niyamanādau anupatiṣṭhatāṃ paridamanaṃ yuktarūpamityataḥ parikarmavastu|| [poṣadha] sthāpanavastunaḥ etatsaṃjñāntaraṃ vakṣyamāṇārthaṃ dvaidhagateṣu vṛttamityetatkarmacakrabhedavastunī|| vyavahāragato vidhiḥ ato'nantaraṃ yujyate| ityasmādadhikaraṇavastu|| yatraitad sarvaṃ anyaśca kuśalapakṣo'nuṣṭhīyate sthāne, tadgato'smādvidhiḥ yukta iti śayanāsanavastu niveśitam|| kṣudrakādīnāṃ caitad-prabhedabhūtatvāt anatireka ebhyaḥ iti na pṛthaksūtraṇam|| yatra yasya yogaḥ tatastatraiva niveśitam| ācāryopādhyāhyānujñānāt [anantaraṃ] yaḥ pravrajyopanayavidhiḥ tadupadarśanārthamāha- (2) sarvasmin sannipatite saṃghe kṛtedaveṣaṃ nipatya pragṛhītāñjaliṃ utkuṭukasthaṃ vṛddhānte yācitavantaṃ trirjñapticaturthena karmaṇā saha pravrajyopasaṃpadau upanayeyuḥ iti purā-kalpaḥ|| maṇḍalake saṃghaikadeśasannipātapratiṣedhārthaṃ sarvasmin iti vacanam|| na maṇḍalakasthe'pi saṃghai(ka)deśe, kiṃtarhi tadantasīmānivāsini sarvasmin|| kṛto'yaṃ veṣo'nena iti kṛtedaṃveṣāḥ|| ayamiti buddhaśāsanabhikṣuveṣāpadeśaḥ| apanītakeśaśmaśruṃ bhikṣuveṣaṃ ca prāvṛtricīvaraṃ ityarthaḥ| nipatya iti vṛddhānta iti yadvakṣyate, tasya cābhisaṃbandhaḥ| vṛddhānte nipatya pañcamaṇḍalakena vandanāṃ kṛtvā ityarthaḥ|| pragṛhītāñjalimiti kṛtāñjalim|| utkuṭukasthamiti utkuṭukikayā'vasthitam| nāsanopaviṣṭam| kvāvasthitamityāha vṛddhānte|| nanū niṣaṇṇasya utkuṭukikayā vṛddhānte pragṛhītāñjalitvaṃ ityetatsaṃghādhīne karmaṇi-paribhāṣāyāṃ sarvakarmādhikārikaṃ sūtritam| tata eva ihāpi karmatvāt asya tritayasya prāptau satyāṃ kimiti punarvacanam-'vartamānakalpādhikārikatvāt pragṛhītāñjali' mityādeḥ paribhāṣāto astyasyeha purākalpe siddhiritivacanam|| yācitavantamiti kim| pravrajyopasaṃpadau| yācanaṃ punaḥ-"śṛṇotu, bhadantāḥ saṃgho, ahamevaṃ-nāmā ākāṅkṣāmisvākhyāte dharmavinaye pravrajyopasaṃpadaṃ bhikṣubhāvam" iti vistaraḥ|| anena mantreṇa triryācitavantaṃ jñapticaturthena karmaṇā iti tisro vācanā jñapticaturthā yasmin karmaṇi tad jñapticaturthaṃ karma, tena|| sahapravrajyopasaṃpadau iti pravrajyopasaṃpacca samānakālaṃ, na krameṇeti|| upanayeyuriti saṃghabhūtā bhikṣavaḥ|| tathā ca mantraḥ"śṛṇotu, bhadantāḥ saṃgho, ayamevaṃ-nāmā ākāṃkṣati svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ yāvat prāvrājita upasaṃpādita evaṃ-nāmā saṃgheneti"|| iti purākalpaḥ|| iti-śabdaḥ prakāravācī|| purākalpa iti vartamānakalpāt prāk evaṃ-prakāraḥ pravrajyopasaṃpadvidhirityarthaḥ|| atha kimiti vartamānakalpa eva bhagavatā na prākprajñaptaḥ, kiṃ nā purākalpatyāgena asya vidheḥ punaḥ prajñapanam? [iti cet], viśuddhasattvā hi te tadānīṃ pratipattāraḥ| teṣāṃ na krameṇa viniyamyatvaṃ, na parāvaṣṭaṃbhena pariśikṣaṇaṃ vā| [na] glānyameṣāṃ, kṛtapuṇyatvāt asat na saṃpadyate-'saṃpanne vā bhavantyeṣāṃ svayamevānukampakāḥ| āntarāyikadharmāṇāṃ tadānīṃ anāpatteḥ| tathā'pasartṝṇāṃ ityataḥ purākalpaprajñapanam| yadā tvanyavidhā apyete jātāḥ tadottarasya saṃprattaṃ naiva kaścidupayogaḥ| kimanenehopanibaddhena? yadyapyanena kalpenā[dhunā]'vyavahāraḥ, tathāpi nāstyasyottarādanyatvaṃ, parikaramātrakaṃ tadasya yaduttaratra viśeṣaḥ| tatredaṃ mantratantram| etāvanmātrakamevāsīt, dvikamevaitadāsī(t)| vinayavaśādasya aparasyātravidheḥ vyavasthā-[na]-mityāsyārthasya khyāpanārthaṃ asyopanibandhaḥ| evaṃ saprayojanaḥ purākalpa upadarśitaḥ||



vartamānakalpa idānī[mucyate]-(3) niśritasya kaṃcidbhikṣuṃ tatropādhyāyatayā pravrajyopasaṃpadau|| kaṃcidbhikṣumiti| nāvaśyaṃ, yanniśritya pravrajyā tamevopasaṃpaditi pradarśanārthaṃ kaṃcit-iti vacanam| 'kathaṃ niśritya' āha upādhyāyatayā| 'kimartha niśritasya' ityāha tatra iti| pravrajyopasaṃpadapekṣaṃ| nimittasaptamī caiṣā| pravrajyopasaṃpannimittaṃ upādhyāyatvena kaṃcidbhikṣuṃ niśritasya pravrajyopasaṃpadau bhavataḥ, na yathā purākalpe kaṃcidaniśritasyaiveti|| pravrajyā punaratra yattasyāṃ arhavṛttaṃ śrāmaṇerasaṃvaraḥ, tenānusaktā veditavyāḥ| pra[vra]jyā śrāmaṇerasaṃvaraśca ubhayamapyenaṃ niśritasya| viśeṣaḥ punaratra upādhyāyādeva pravrajyā, saṃvaraḥ punaranyata iti| niśritasya niśrayaparigrahe vidhimāha-(4) pṛṣṭvā āntarāyikaṃ pariśuddhāya pūrvo [pādhyāyatvenā vakā]śaṃ kuryāt| pravrajyāyā yadāntarāyakaraṃ mātṛvadhādi tadāntarāyikamatra abhipretam| ato'sau niśrayaḥ pravrajyāpekṣamāntarāyikaṃ pṛṣtvā, na santi cet asya te dharmāḥ tataḥ pariśuddhāyāsmai pūrvopādhyāyatvena śrāmaṇeropādhyāyatvena avakāśaṃ kuryāt-'ahaṃ bhadantaṃ pravrājayāmi' iti | tathā ca granthaḥ-"yasya kasyacit pravrajyāpekṣa upasaṃkrāmati, sa tenāntarāyikān dharmān pṛṣṭa udgṛhītavya" iti| saṃvarāṇāṃ ānupūrvyaṃ darśayannāha-(5) nānupapannasya pūrvaṃ upāsakatva-śrāvaṇeratva-bhikṣutvānāmuttaram| eṣāmupāsakatvādīnāṃ pūrvaṃ-pūrvaṃ parvānupapannasya tādātmyopagatyā anupagatasya uttaraṃ uttaraṃ parva na kāryam| vyavasthākhyānametad|| pṛṣṭvā āntarāyikān pravrajyāpekṣaṃ ādāvupāsakatvaṃ grāhayet, tataḥ śrāmaṇeratvaṃ, tato bhikṣutvaṃ bhavati ityasya bodhanārthaṃ| na tvetadarthaṃ pūrvasminnasamāttena bhavatyuttarasya rūḍhiriti|| bhikṣusaṃvarasya pūrvaṃ saṃvarāntareṇāpi rūḍhau mukhyamastyeva [mūla]-vacanam| śrāmaṇerasaṃvarastu upāsakasaṃvaraṃ vibhavati iti rūḍhiḥ| bhikṣusaṃvaraḥ pratiśaranaṃ na tvasti[iti] vacanam| śaraṇagamaṇapūrvakaṃ saṃvarādānamiti darśayannāha-(6) śara[ṇa]gatyabhyupaga-[mavaca]nopakramaṃ upāsakatva-śrāmaṇeratvābhyupagamavacanaṃ kurvīta|| gatirgamanam| śaraṇagamanasyābhyupagamaḥ śaraṇagatyabhyupagamaḥ- buddhaṃ śaraṇaṃ gacchāmītyādi| tadabhidhāyakaṃ vacanaṃ śaraṇagatyabhyupagamavacanam, tadvacanam| upakrama ārambhaḥ| upāsakatva-śrāmaṇeratvābhyupagamavacanaṃ kurvīta|| ko'sau? pratīpattā, ayamarthaḥ| evaṃ samādātrā vaktavyam-"sāmanvāhara bhadanta ahaṃ evaṃ-nāmā buddhaṃ śaraṇaṃ gacchāmi yāvat gaṇānāmagryam, upāsakaṃ māṃ bhadanto dhārayatu yāvajjīvam, samanvāhara bhadanta ahamevaṃ-nāmā buddhaṃ yāvat gaṇānāmagryaṃ| śrāmaṇeraṃ māṃ ācāryo dhārayatu||" evaṃ bhūtāveva saṃdarbhau triḥ āvartayitavyau|| ye[na]tu ke[na]ciccharaṇagamanaṃ ādau trirāvartya tataḥ paścādupāsakaṃ māṃ bhadanto dhārayatu, śrāmaṇeraṃ māmācārya ityabhidhīyate, so'sau vedayitavyaḥ|| -yasmādanayoḥ saṃvarasamādānavacasoḥ, evaṃ sati, śaraṇagamanoktiḥ naiva aṅgabhāvaṃ pratipadyate| kiñca yena prāgeva śaraṇagamanamātraṃ [abhyupagamyate] tasya saṃvarādānakāle śaraṇagamanasyāvacanīyatāpattiḥ|| avaśyaṃ caitad nirvāṇāśayaprarūpaṇārthaṃ asminkāle vaktavyam| evam hyetad saṃvarasamādānavacasoḥ aṅgaṃ bhūtaṃ bhavati, nānyathā| na ca nirvāṇāśaya-dārḍhyamantareṇa saṃvarasyotthānam|| yasmāt nirvāṇānuguṇyaḥ saṃvaraḥ, upasaṃpadastarhi śaraṇagamanavacanamantareṇa kathaṃ rūḍhiḥ? naiṣa doṣaḥ| upasaṃpacchabdādeva tadarthasiddheḥ| sarvākaranīyaviratilakṣaṇatvāt, sarvātmanā hi nirvāṇopagatiḥ upasaṃpad| yataḥ upasaṃpadi sthitaḥ nirvāṇānuguṇyo vyavasthito bhavati|| kurvīta ityātmanepadaṃ pratipattyā etat karanīyaṃ ityetatsaṃdarśanārtham| yadatraparo'bhidhatte śikṣaṇaṃ taditi mantavyaṃ, na dānagrahaṇam, upoṣadhe'pi pratipatturevaitatkaraṇīyaṃ iti mantavyam| yatte dānagrahaṇadharmaḥ tatra iti kecid varṇayanti śikṣaṇādeva| bhrāntirasau teṣāmiti jñeyam, tulyatvātsamādānasya|| (7) anantaramasya śikṣotkīrttanaṃ [abhyupagamarūpeṇa] iti|| asya iti upāsakatva-śrāmaṇeratvābhyupagamavacanasyānantaraṃ upāsaka-śrāmaṇerakaśikṣāyāḥ tacchikṣāpadānāṃ yathāyogamutkīrtanam| pūrvatra pañcānāṃ, uttaratra daśānām, kena prakāreṇa ityāha-abhyupagamarūpeṇa| itaśca itaśca prativiramāmi iti, no tu idaṃ cedaṃ ca rakṣyaṃ yattvayā samāttam iti|| (8) svayaṃ upāsakatāṃ upanīya, ārocakāya saṃghasya arpayet bhikṣave|| svayamiti prakṛtatvāt upādhyāyaḥ, sa hi tatpravrājane kṛtāvakāśaḥ| sa svayamevopāsakatāmupanīya upāsakasaṃvaraṃ dattvā| yastaṃ pravrajyāpekṣaṃ saṃghasya ārocayate, tasmai samarpayeta bhikṣave-'ārocayaina'miti| bhikṣusaṃbandhādasyeti-kartavyatājātasya| svārthamevaitadupādhyāyasyeti pradarśanārthamātmanepadam|| [jñaptyādi]-karmātmakatvādasya anupasaṃpannenāpi saṃghe pravrajyāpekṣasya ārocanaṃ na virudhyata ityasya vikalpasya vyudāsārthaṃ bhikṣave iti vacanam| tathā ca granthaḥ-tataḥ paścāt bhikṣuradhyeṣitavyaḥ-yo'syārocayate iti|| ārocako'pi (9) 'kaccitpariśuddha' iti samarpitāramupādhyāyaṃ pṛṣtvā, śuddhaṃ santaṃ pravrajyāpekṣaṃ ārocaye [t]- "śruṇotu bhadantāḥ, saṃgho samanvāhrīyatṃ-ayamevaṃ - nāmā pravrajyāpekṣo gṛhītāvadātavasanaḥ" ityādinā mantreṇārocayediti yatparasmaipadaṃ tad paravyāpāreṇāsya pravṛtterasvārthatvāt| na hi atra yathā upādhyāye putra iva pravṛtteḥ svārthatvamevāsya || kathaṃ avasthite saṃghe ārocayedityāha-(10) sarvasannipāte vā [sanniṣaṇṇe'] nulayane vā|| anuparigaṇikayā ityasyedaṃ vivaraṇaṃ anulayanamiti| parigaṇo hi layanaviśeṣaḥ|| yeṣāṃ saṃnidhau ārocyate teṣāṃ yo vidhiḥ taddarśayannāha-(11) sa cetpariśuddha iti sarve brū yuḥ|| sa cet yadīryarthaḥ| ārocanottarakālaṃ pravrajyāpekṣaḥ|| (12) upādhyāyaṃ yāceta yāñcāmantreṇa| upādhyāyaścāsya(13) keśa śmaśrūnava-[tārayetācūḍam]|| upādhyāyatvena adhiṣṭhāpayan nāpitakārya-saṃdarśanārthaṃ avatārayeta iti ātmanepadam| na tu evaṃ mantavyaṃ upāḍhyāyenaivaitad svayaṃ kartavyamiti| na pāraṃparyeṇa kāritamakāritaṃ mantavyaṃ, arthārthatvātpravṛtteḥ| tasmāt saṃpanne'rthe pravṛttilopaḥ| tatra apratīkṣyopādhyāyopayogaṃ keśaśmaśru-avatārane anyena saṃpādite na punarupādhyāye-nātra pravartitavyamiti mantavyam|| ācūḍamiti cūḍāto'nyat| daḍhikāpanaye'pi na tathā vairūpyabuddhiryathā syāt| tasmānniścito'yaṃ na vā iti praśnena vijñānārthamasya sthāpanam-(14) avatāryatāṃ cūḍeti pṛṣṭenānujñāte, tam|| avatāryatāṃ cūḍā iti pṛṣṭena satā pravrājyena yadyanujñātaṃ bhavati, tato'nujñāte tena cūḍāvataraṇe tāṃ cūḍāṃ avatāra[yedi]tyanuvartate| evama[va]tāri takeśaśmaśruḥ (15) snāyāt|| kālānurūpeṇāmbhasā| snānottarakālaṃ ca (16) upādhyāyaḥ kāṣā[yā]ṇi vastrāṇi dadyāt|| so'pyupādhyāyasya (17) pādayoḥ nipatya pratigṛhṇīta|| tataḥ svayaṃ tasya (18) upādhyāyaḥ prāvṛṇuyāt| prāvṛṇvaṃśca ṣāṇḍha-paṇḍaka-avyañjana-ubhayavyañjanatvadoṣaparihārārthaṃ(19) vyañjanaṃ pratyavekṣeta asaṃcetitam|| na ca vinagnaṃ kṛtvā, api tu asaṃcetitaṃ-yathā'sau na [jā]nī te 'dṛṣṭaṃ me'nena vyañjana'miti| abhyupagamādupādhyāyasyaitatkarma| anyenā'pi bhikṣuṇā pratyayitena kṛtamāgamitam| kṛtamityeva upādhyāyeneti mantavyam|| (20) pravrajyāmupanayet śaraṇagamanopakramam|| 'ahaṃ evaṃ-nāmā buddhaṃ yāvad gaṇānāmagryaṃ, taṃ bhagavantaṃ śākyamuniṃ 'yāvatpravrajyāliṅgaṃ samādade' ityanena ma[ntreṇopādhyāya]ḥ śaraṇagamanaprārambhaṃ pravrajyāmupanayet, na vinā śaraṇagamanenādibhūtena ityarthaḥ| nānvayaṃ saṃvara ? iti| ko'syāṃ śa[ra]ṇagamanopakramatvenārtha iti kecidāhuḥ| tadasamyak| yasmāt pravrajyā nāma niveśanaparityāgaḥ, sarvaṃ ca sāstravaṃ vastu, abhiratasya tatra niveśanaṃ, tasmāt saṃsāravaimukhyaṃ niveśanaparityāgasya kārtsnyam| na ca nirvāṇā pāśrayeṇa saṃsāravaimukhyasya saṃpattiḥ| tasmāt, saṃvaravat atrāpi nirvāṇāśayaprarūpaṇaṃ kartavyam ityatrāpi śaraṇagamanopakramam| kecit pravrajyopanayanamantre 'pravrajyāliṅgaṃ samādade' ityataḥ purastāt 'śrāmaṇeraṃ māṃ upādhyāyo dhārayatu' iti paṭhanti' tadayuktam| prarūḍhasya punaḥ prarohābhāvataḥ, samāttasya ca samādāna [anupapatteḥ], ācāryeṇa mantre cāsya paṭhitavye'nupapattiḥ| śrāmaṇeratvopanayanamantre pravrajyopagatirapi taiḥ paṭhyate-'taṃ bhagavantaṃ śākyamuniṃ yāvat-pravrajyāliṅgaṃ samādade| arthahetoḥ upādhyāyasya nāma gṛhṇāmi| evaṃ nāmnopādhyāyena śrāmaṇeraṃ māmācāryo dhārayatu' iti| samāttasya ca samādānānupapatteḥ ayuktam|| (21) yāñcānantaraṃ vā| iti pravrajyā[mupana]-yeta iti vartate| vā śabdo matavikalpārthaḥ| keṣāṃcitpāṭhaḥ-'upādhyāyayāñcānantarameva anavatāritakeśaśmaśruḥ pravrājayitavya, iti| ayamabhiprāyaḥ tesāṃ-yathā śrāmaṇeratvaṃ evaṃ keśāvatāraṇādikamapi pravrajitasyaiva vṛttamiti| ta[ta] eva pāṭhavikalpasyopanibandhaḥ| evaṃ pravrajyopādhyāyaḥ taṃ-(22) śrāmaṇeratvopanāyine arpayet bhikṣave| yo'sya śrāmaṇeratvamupanayati, śrāmaṇeratvamupanetuṃ śīlamasyeti śāmaṇeratvopanāyī | yadasya śāmaṇerasaṃvaropanetuḥ upanayanābhijñānaṃ prati cetasaḥ praguṇatvaṃ e(ta)datra tacchīlyena āśritaṃ ve(di)tavyam| yasyopanayanārthaṃ arpyate|sau-(23)'kaścit pariśuddha' iti pṛṣṭvā śuddhamupanayet|| (24) sa ācārya iti|| ya eṣa śrāmaṇeratvopanāyī sa ācāryo draṣṭavyaḥ|| (25) rahonuśāsaka-karmakāraka-niśrayadāyaka-pāṭhakāśca| ācāryā iti| samuccayārthaḥ ca-śabdaḥ|| kiyataiṣāṃ ācāryatvānāṃ jātatvamityāha-(26) vṛtte'rthe bhūtatvam| ityāha-yenārthena mantravyavasthā, tadyathā-śrāmaṇeratvopanayanena arthena śrāmaṇerācāryatve vṛtte tasminnavasite arthe, ācāryatvādeḥ bhūtatvam-jātatā| tasmāt vṛtteṣūpanayanādiṣu eṣāṃ ācāryatvānāṃ jātatvaṃ veditavyam| kimupādhyāyatvasyāpi yenārthena asau upādhyāyaḥ tasminnavasite'rthe jātatvamityāha-(27) abhupagatāvupādhyāyasya yāñcāyāṃ tadudbhūtiḥ|| yāñcākāle upādhyāyasya ya'bhyupagatiḥ tasyāṃ upādhyāyatvasya udbhūtiḥ| na pravrajyopanayane upasaṃpannalakṣaṇasya vā āvṛtte'rthe| yenarthena vṛttenaiṣāṃ [ācāryatvopā] dhyāyatvānāṃ janma, tasyārthasya kadā vṛttatā ityāha-(28) āvṛttau tṛtīye'ṅge antyāyāṃ vṛttatvam|| yatrāvarttī so'rtho, yadaṃśaṃ ācāryatvādīnāṃ vṛttatvaṃ sā āvṛttiḥ| tasyāṃ arthasya vṛttatva| tisraśca tāścāvṛttayaḥ| tatra na jñāyate ka[ta]rasyāmāvṛttau āvṛttervā katamasminnaṃśa iti| tatra idamucyate-tatra antyāyāṃ paścimā[yām| tadāvṛtti] stasyāḥ tṛtīyo yoṃ'śaḥ, tasmin tasyārthasya [vṛttatvaṃ] mantavyam|| udāharaṇena enamarthaṃ prajñapayati- (29) tadyathā parotkīrtanakāle śrāmaṇeratvasya|| parasya puanetuḥ utkīrtanakāle| śrāmaṇeraṃ ca mamityataḥ parastāt 'ācārya' iti yatparotkīrtanaṃ, tatra śrāmaṇeratvakārake yaḥ upanetuḥ arthaḥ śrāmaṇerasaṃvaro nāma, tasya vṛtta[tvaṃ mantavyaṃ, ā-] cāryo dhārayatu ityatra mantavyam, na bhadanto dhārayatu iti|| (30) paścime'tra upādhyāyatvasya iti| vṛttatvaṃ iti vartate|| atreti parotkīrtanakāle bahūpādhyāyayācane 'samanvāhara' iti śabdāt bhikṣusaṃbaṃdhotkīrtanātparāṇi upādhyāyotkīrtanāni| tatra yattṛtīyotkīrtanaṃ upādhyāyena pravrajiṣyāmi upasaṃpatsye vā iti, ataḥ pūrvaṃ yaḥ [tasminkāle] upādhyāyārthaḥ tasya amyupagama[sya] ātmano vṛttatvam| tasminneva kāle pravrajyāyāmupādhyāyena iti vaktavyam| upasaṃpadi ca| yadi pūrvameva nopādhyāyo bhavati, nācāryeṇa vā, bhadantena vā iti| apracchedataḥ cātra tṛtīyoṃ'śo veditavyaḥ, nākṣaraparimāṇataḥ| evaṃ hi upādhyāyayācane trayaḥ pracchedāḥ bhavanti- 'ahaṃ evaṃ-nāmā bhadantamupādhyāyaṃ yāce'| '[bhadanto]me upādhyāyo bhavatu'| 'bhadantenopādhyāyena pravrajiṣya, upasaṃpatsye vā' iti|| śrāmaṇeratvopagatau tu prabaṃdhapracchedau-śaraṇagamanaṃ śrāmaṇeratvābhyupagamaśca| tatra paścimaṃ pracchedaṃ avāntarārthānugatyā śrāmaṇeraṃ māmiti, ācāryo dhārayatu iti dvidhā kṛtvā tritvamadhyavasitam| kasmātpunaḥ asamāptāyāmeva ābṛttau tṛtīye'ṅgatvasya vṛttatvaṃ bhavati, yadbhūyaḥ kṛtaṃ iti kṛtvā sarveṣveva cāyaṃ sīmābandhādiṣu vidhirdraṣṭavyaḥ| tadevaṃ raho'nuśāsakasya aparyavasitāyāṃ rahasyanuśiṣṭau ācāryatvaṃ śrāmaṇeratvopanāyino'tra kāle karmakārakasya evaṃvidhamiti kṛtam|| niśrayadāyakapāthakayoḥ kadā iti na jñāyate| anavasthitatvāt niśrayadānapāṭhakayoḥ parimāṇasya|| tatra yāvatā anayoḥ ācāryatā-kṛ[ta] tvaṃ tadākhyāyate-(31) paryanto niḥśrayadānasyaikarātraṃ niśrayatvena pratyupasthānam| ekarātraḥ eko'horātraḥ, ekarātram| niśrayācāryasya niśritaṃ prati niśrayatvena yatpratyupasthānameva [paryantatvaṃ], niśrayadānasya paryantaḥ| tathā ca graṃthaḥ -'niśrayācāryaḥ katamaḥ,yasyāntike ekāmapi rātriṃ niśrayeṇoṣito bhavati' iti| ataḥ prabhṛti asya paripūrṇarūpatvaṃ, arvāk tatspṛṣṭimātrakaṃ agataparyantaṃ akṛtatvena manasi nilīyamānaṃ na niśrayasaṃkhyāṃ gantumarhati|| (32) pāṭhasya trirekagāthā-parivartanam|| yasyāntikāt paṭhanābhiprāyeṇa trirekāgāthā parivartitā sa pāṭhācāryaḥ| evaṃ hi pāṭhasya paryantaḥ| tathā ca graṃthaḥ -'pāṭhācāryaḥ katamaḥ? yasyāntikāt āvṛttasya dvikā'pi gāthā triḥ parivartyaṃ udgṛhītā bhavati' iti| tad [ya]matra ārṣagranthābhiprāyo lakṣyate|| pāṭhācāryeṇa uktasya paṭhituḥ anuvadanamudgrahaḥ| sakṛduktau ca spṛṣṭimātrakaṃ aparipūrṇarūpaṃ paṭhanaṃ manasi nilīyate| triḥprabhṛti tu gataparyanta iva prabandho'valakṣyate| tasmāt eṣa nyāyyaḥ pāṭhaparyantaḥ iti|| ācāryo ratnasiṃhastu āha-pāṭhaparyantāḥ evaṃ-vidhā eva, yaddarśanāṭ tenedaṃ sūtraṃ praṇītam|| evaṃ tu yujyate, yasmād yadasau granthaṃ anapekṣya sūtrayati|| tatropapattimācaṣṭe, idaṃ tu yuktimantareṇa sūtramātramevopanibaddham, tasya niyamenātra kvacidevaṃrūpeṇa ārṣeṇa bhavitavyamiti|| (33) nā'paṭhanābhiprāyeṇa uccāraṇe pāṭhatvam| apaṭhanābhi[prāyeṇa]yaduccāraṇaṃ| tadyathā, svādhyāyanikādau pāṭha evāsau na bhavati| abhyasanābhiprāyeṇa uccāraṇe asya vyavahārasya prasiddhatvāt| tasmāt nātaḥ ācāryatvasyotthānam||(34) nānyathā enau upapadayet|| enau ācāryopādhyāyau| upo[ccāri]padaṃ upapadam| āyuṣmantabhadanta-sthaviropapadaiḥ nopapadayitavyau| nirupapadanāmagrahaṇaṃ tu anayoḥ ['vṛddhasya nirupapadaṃ nāṃa na gṛhṇīyāt ityanenaiva pratiṣiddhaṃ veditavyam|| ācāryaḥ 'ācārya' eva vaktavyaḥ| upādhyāyaśca 'upādhyāya' iti|| (35) naivamanyamiti|| ācāryopādhyāyābhyāmanyaḥ pudgalaḥ upādhyāyācāryaśabdābhyāṃ nopapadayitavyaḥ|| (36) nānuktvā sahitaṃ arthahetoḥ nāma gṛhaṇāmi ityupādhyāyanāma gṛhṇīyāt|| sahitamiti upādhyāyanāmagrahaṇena| arthahetoḥ nāma gṛhṇāmītyanena vākyena sahitaṃ upādhyāyanāma gṛhṇīyāt, naitatpadaṃ anuktvā ityarthaḥ|| taccāsmin samanantarasahitakaraṃ, yatra vacane virato'yaṃ pravṛtteḥ iti buddhiḥ|| śrāmaṇeratvopanayavidhiḥ||
(ii) upasaṃpadvidhiḥ



(37) saṃghādupasaṃpat|| na yathā pravrajyāśrāmaṇeratvopagamaśca pudgalāt, api tu saṃghādupasaṃpat|| (38) upādhyāyatāyāṃ unmukhībhūtaḥ karmakārakaṃ adhīcchet rahonuśāsakaṃ ca bhikṣum|| upādhyāyatāyāṃ unmukhībhūta iti upasaṃpadupādhyāyatvena pratypasthitaḥ| adhīcchet iti adhyeṣet| rahonuśāsakañceti adhīcchet| bhikṣumiti rahonuśāsakārthaṃ bhikṣugrahaṇaṃ, na karmakārakārtham| karmaparibhāṣāyāṃ yaḥ karmavidhiruktaḥ tata eva tasya bhikṣutvasiddheḥ|| (39) upādhyāyaṃ yāceta| iti upasaṃpādyaḥ [saṃgha] -madhye|| (40) sa svayamenaṃ tricīvaramadhiṣṭhāpayet|| sa iti upādhyāyaḥ|| svayamiti nā'tra ucchvāsakalpo muṇḍanādāviva asya, svayametatkartavyamityarthaḥ| enamiti upasaṃpādyam| sati saṃbhave, [adhiṣṭhāpayet] chinnasyūtam, asati anyaditi cīvaravastunaḥ pratipattavyam|| veṣārthatvā adhiṣṭhān, adhiṣṭhānānantaraṃ eṣāṃ prāvaraṇamiti mantavyam|| (41) pātraṃ copadarśya monaṃ adhikaṃ pāṇḍare (raṃ) veti saṃghe|| upadarśya iti saṃghe ityanenāsya saṃbandhaḥ|| kimarthamupadarśanamityāha-monamadhika pāṇḍa[raṃ]veti etaddoṣaparihārārtha, evaṃvidhasya adhi[ṣṭhā]namanyāyyam| upadarśya saṃghe adhiṣṭhāpayet ityanuvartate|| (42) supātramiti anevaṃtve brū yuḥ sarve|| iti yathāsaṃnipatitā bhikṣavaḥ| evaṃ-bhāvaḥ evaṃtvam| [tadūnatvā]-didoṣopetatvam| naivaṃ-tvaṃ anaivaṃ-tvaṃ, etaddoṣavimuktatvaṃ ityarthaḥ||(43) apakramite, ka iti ākhyāpya rahonuśāsakaṃ utsāhya karmakārakaḥ saṃgha enamanujñāpayet|| apakramita iti maṇḍalakasthānādanyatra apanītopasaṃpādye, rahonuśāsakagatasya karmaṇo na śravaṇa, atra apakāsanārthaḥ, nā'nyo dṛśyate| tasmāt yatra sthitasyāsya etacchravaṇaṃ na gacchati, tatra iti karmavidheḥ gantavyam| purastād vakṣyate-darśanopavicāre enaṃ apakāsanena sthāpayeyuḥ gaṇābhimukhaṃ pragṛhītāñjalimiti| ka iti ākhyāpyeti ko'dhīṣṭaḥ evaṃ-nāmnā evaṃ-nāmnā rahonuśāsakaḥ ityanena mantreṇa 'ahamevaṃ-nāmā' ityākhyāpya rahonuśāsakam| utsāhya iti tvameva rahonuśāsakaḥ, utsahase tvaṃ ityā dinā enamiti rahonuśāsakaṃ anujñāpayet iti| etadarthaṃ karmakārakaḥ jñaptiṃ kuryāt|| kecit etadgate mantre yat saṃghasya evaṃ-nāmānaṃ rahonuśāsakaṃ saṃmanyeta iti paṭhanti tad ayuktam, karmavācanāyāḥ api kartavyatā'patteḥ, akāraṇāccāsyāḥ| naiṣā saṃmatiranujñapanametad, iti vyavasthā| tad yadevaṃ-nāmā rahonuśāsakaḥ evaṃ-nāmānaṃ rahasi anuśiṣyādityatra [abhyanujñāyāṃ yuktaṃ, tadanu] jñapanaṃ evaṃ sūtritaṃ, na saṃmatiḥ|| (44) śruṇu tvamiti rahasi anuśiṣyāt|| rahonuśāsaka iti sāmarthyāt gantavyam|| śruṇu tvamāyuṣman, ayaṃ te satyakālaḥ ityādeḥ mantrasya śṛṇu tvamityanena paden ulliṅganam| tiṣṭha, mā|śabditaḥ āgamiṣyasi ityenamuktvā iti samanuśiṣṭe|| (45) samanuśiṣṭa iti saṃghāya pariśuddhiṃ nivedya|| iti vyavasthā|| śruṇotu bhadantaḥ saṃgho'ya manuśiṣto mayā evaṃ-nāmetyādinā mantreṇa| kimāgacchatu iti āgamaṇaṃ pṛcchet|| iti saṃghaḥ|| (46) sa cet pariśuddha iti sarve brūyuḥ|| iti upasaṃpādaka-bhikṣavaḥ|| kecidatra pūrvatra ca pravrajyārthamārocanāvacane prativacanaṃ adhīyate-sarvasaṃghena vaktavyaṃ sa cet pariśuddha iti| tena vaktavyaṃ pariśuddha iti-tadanupapannam| vakture[tadbhārāro]paṇaṃ, rahonuśāsakena prathamamevākhyātatvāt|| (47) upasaṃpadaṃ karmakārako yācayet|| upa[saṃpa]tprekṣo|| (48) anujñāpayitvā saṃghaṃ āntarāyikaṃ pṛcchet|| āntarāyikaparipraśnārtha jñaptiṃ kṛtvā| śruṇu tvaṃ āyuṣman, ayaṃ te satyakālaḥ, ayaṃ te bnūtakāla ityādinā mantreṇa āntarāyikaparipraśnaḥ|| (49) upasaṃpadamupanayet|| jñapticaturthena karmaṇā|| [avasarārtha karma]kārakaḥ|| (50) chāyāṃ vedayeta anantaraṃ mitāmiti| upasaṃpadupanayanāntaraṃ chāyāmupasaṃpannāya vedayetetyarthaḥ| anantaraṃ avilambitam| kathaṃ vedayeta ityāha-mitāṃ saśeṣakāryasya āsanabhaṅgāyogāt karmakārakādanyena asya mānasya yogaḥ| tatpunaḥ mānamasya padādīnāṃ kena ityāha-(51) śaṃkunāṃ catura [ṅgulena eta] tsādhu|| etaditi mānaṃ ciratvābhāvāya caturaṅgulena mānaṃ śobhanam|| (52) puruṣatvena asyānuvyavahāraḥ|| sādhu iti vartate| asyeti caturaṅgulasya śaṃkoḥ, yāvantaḥ śaṅkavaḥ tāvat pauruṣīcchāyā vaktavyā ityarthaḥ|| (53) ahorātrāṃśaṃ pūrvāhaṇādikaṃ| vedayeta ityanuvartate| pūrvāhaṇo madhyāhan ityādi granthottam|| (54) samayaṃ ca [pañcaite|| vedaye]- ta| pañcaite iti samayāḥ (55) haimantiko, griṣmiko, vārṣiko, mitavārṣiko, dīrghavārṣikaḥ iti|| parimāṇameṣāmucyate-(56) cāturmāsikau pūrvau| haimantiko grīṣmikaśca|| (57) māsaṃ paraṃ| iti vārṣikaḥ|| (58) tato ahorātrah iti| tato vārṣikātparo mitavārṣikaḥ eko ahorātraḥ|| (59) tadūnaṃ antyo māsatrayam iti| tenai kena ahorātreṇa ūnaṃ māsatrayaṃ, antyaḥ samayo dīrghavārṣikaḥ|| samayavedanāntaraṃ upasaṃpannamātrāya karmakārako -(60) niḥśrayānārocayet|| pāṃsukūlādayaste catvāraḥ|| (61) patanīyān dharmān| pārājikān|| (62) śramaṇakārakāṃśca| ākruṣṭenana pratyākroṣṭavyamityādikān ārocayediti vartate|| (63)saṃpannatāṃ samyaktayā ca prepsitasya udgrāhya śīla sāmānyagatatā''rāgaṇe niyuñjīta|| prakarṣeṇepsitaṃ prepsitaṃ abhipretam| yaste bhūtapūrva āśāsakaḥ 'kaccidahaṃ labheya' ityādi idamasyābhilaṣitam| tasya saṃpannatāmudgrāhya sattvaṃ,etarhi pravrajita-upasampannetyādinā| samyaktā punaḥ sampannatāyāḥ pratirūpeṇopādhyāyena ityādinā abhihitā| saṃpannatāmudgrāhya kiṃ karttavyam ityāha-śīla sāmānya gatatā-ārāgaṇe niyuñjīta|| yatra varṣaśatopasaṃpannena ityādinā śīlena sāmānyagatatā śīlasāmānyagatatā| tasyā ārāgaṇaṃ ārādhanam|| (64) pātrikasaṃbandha-pratibimbane niyuñjīta| iti sarvatra adhikṛtaṃ veditavyam|| pātrikasaṃbandho mātāpitṛsambandhaḥ, tasya pratibimbanaṃ-adyāgreṇa te upādhyāyasya mātṛpitṛ-saṃjñetyādinā| evaṃ te so'bhyasto gṛhisaṃbaṃdhaḥ pratibimbayitavyaḥ iti|| (65) vinīta-saṃvāsatāyām| adyāgreṇa te sagauraveṇa ityādinā|| (66) prayojanānuṣṭhāne|| adyāgreṇa te uddeṣṭavyamityādinā| (67) saṃpatyasyamānatāṃ asamākhyātāṃ samāttaparijñānasya ācakṣīta|| imāni ca imāni te mayā audārikaudārikau [itye] -vamādinā, saṃprati anākhyātasya samāttasya vṛttasya parijñāmeva saṃpatsyate iti|| (68) ādare niyuñjīta|| 'eṣatvamupasaṃpanna' iti gāthābhyāṃ 'prāstadikasya' iti anayā kṣaṇasampado daurlabhyaṃ darśayati, yasmāt asatsvapi anyeṣu akṣaṇeṣu, labdhe'pi prāpye'nukampakaiḥ dṛṣṭi saṃpanne ca manuṣyatve bahavo'tra apariśuddhisaṃkhyā antarāyā [vairū] pyaṃ ca| tasmāt durlabhā eṣā|| (69) sopāyākhyānaṃ ca saṃpādane|| sahopāyākhyānena sopāyākhyānam, yadarthaṃ pravrajyopasaṃpat tatsaṃpādane niyuñjīta-upasaṃpannastvaṃ āyuṣman apramādena saṃpādaya ityanena| tadyathā anuprāptastvaṃ etatsthānaṃ, abhiratiridānīmatra kartavyā iti| sāmīcyām ādau triḥkaraṇaṃ saṃghasaṃghaṭitāyāṃ anuśiṣṭau ca niṣa[ṇṇasyo] tkuṭukikayā purataḥ iṣṭake pārṣṇibhyāṃ rahonuśiṣṭau upasaṃpadi sthitasya pātraṃ vāme pāṇau pratiṣthāpya, praticchādya dakṣiṇena pāṇinā ityādeḥ karmavastuni vakṣyamāṇatvāt iha anupanibandhaḥ|| upasaṃpad vidhiḥ||



(iii) niśrayagatam



(70) nānavalokya niśrayam niśritakaraṇīyaṃ kuryāt|| apṛcchanaṃ anavalokanam, apṛṣtvā na kiñcitkuryādityarthaḥ|| karaṇīyeṣu avalokanaprasaktasya kiṃñcitkaraṇīyasya apṛṣtvā'pi karaṇamuktaṃ bhagavatā, ityāha-(71) muktvā uccāraprasrāvaṃ dantakāṣṭhavisarjanaṃ sopavicāravihāracaityābhivandanam|| yad antarvyāpārasaṃkhyena kaṇḍanādinā vyāpāreṇa abhivyāpyate taccaityāṅganam, so'tropavicāro yujyate| saha upavicāreṇa sopavicāraḥ, tatra caityaṃ, tasyābhivaṃdanam|| (72) ekānnapañcāśat-vyāmaparyantādvihārato gamanam|| muktvā ityanubandhaḥ| ekānna[pañcāśat] iti 'āṭa'-sandhiḥ ekānnapañcāśat-vyāmasya paryantādyāvat ityarthaḥ|| yatra vihāre khātako vā prākāro vā anyo vā parivāro vidyate, tatra sa vihārānta iti adhyavasānaṃ yujyate| anekaprākārādi-sadbhāve sarvabāhyaḥ| tasmāt tatra tasya bāhyapārśvamasya pramāṇasyāvadhiḥ| yastu[nopa]-vicāraḥ tatra vihārabhittirevāvadhiḥ| yadatra parataḥ pūrvoktasyopavicārasya sthānaṃ, na tadgataṃ caityaṃ abhivanditavyam, ityatropatiṣṭhate || parisarpaṇabhūtasya etadanujñānam || anyacca, ataḥ caityābhivandanamiti tatra kiṃ pratipattavyam?-tadartha na gantavyam anāpṛṣṭvā| parisarpaṇārthaṃ tu gatena vanditavyamiti|| dvividhametatkaraṇīyam-[ārambha]-bhutaṃ abhinamanabhūtaṃ ca| tatra yadārambhabhūtaṃ tasyaiva pratiṣedhaḥ, abhinamanabhūtasya tu apratiṣedhyatvaṃ vyavatiṣṭhate|| nānāpṛcchya ālapitavyaṃ, na saṃlapitavyaṃ, na pratisaṃmoditavyaṃ, na prativacanaṃ dātavyaṃ, nodakadigdhena pāṇinā dharmitena pādau vā mukhaṃ vā hṛdayādikaṃ vā anuparimārṣṭavyaṃ, nodakena hastādeḥ [parimārjanaṃ(?) rajovakīrṇa]-vasrādi prasphoṭayitavyaṃ ityādeḥ iti hāsapadabhūtasya vṛttasya āpatteḥ|| upānaha-dantakāṣṭha-pāṭhaḥ svādhyāyopasaṃhārāṇāṃ karaṇapratīṣṭoḥ tajjāṭīyasya bhikṣorantikāditi viśeṣaparigrahāt abhipretamatra abhinamanabhūtaṃ iti gamyate| duṣṭo'tra pravrajito jñātaḥ śaṃkito vā anāpṛṣṭo [aparityakta] vyo(?), nānyaḥ| na hi paṭhati, svādhyāyaṃ vā kurvati, upasaṃhārasya tadanurūpe kāle karaṇaṃ ityādeḥ karaṇayītvena prajñānam| abhinamanaprakāratvena hyetasya manasi nilayanam| duṣṭe tu vipakṣānugatitvena etatpratibhāsāmāṇaṃ ārambhatvena khyātimupagacchati| tasmāt yatra yatnaḥ kartavya ityatrābhiprāyo dṛśyate|| udakapānasya anāpṛcchākaraṇaṃ anena pravicāreṇa kṛtaṃ veditavyam|| tadvidhaṃ hyetad yadvidhaṃ dharmitasya gātrāṇāmudakena saṃsparśanam|| niśritavṛttaṃ ucyate-(73) pātracīvarakarmaṇi, glānopasthāne, kaukṛtyaprativinodane, pāpakadṛṣṭigatapratiniḥsarge tīvraṃ autsukyamāpadyeta-aho bata ahaṃ kuryām kārayeyaṃ vā iti|| raṅgakarma api atra kecit paṭhanti| tasya cīvarakarmaṇo nātirekāt grahaṇam|| (74) saṃghe praṇidhātukāme-utkṣepaṇīyādi-praṇidhikarma kartukāme saṃghe aho bata saṃgho niśrayasyedaṃ praṇidhikarma na kuryāt|| iti tīvramautsukyamāpadyate, nivartate-yāvat āvṛhet iti sarvatraitadanuṣaktaṃ veditavyam|| (75) kṛte avasārayet|| iti praṇidhikarmaṇi kṛte-aho bata saṃgho'sya avasārayet iti|| (76) parivā [sa]-mūlaparivāsamānāpya-mūlamānāpya-ābarhaṇārthini niśraye aho brata saṃgho asya aprivāsādicatuṣkaṃ dadyāt, ābarhaṇārthini aho bata ābṛhet iti|| (77) so'pyetadasmai kuryāt, utsṛjyāvalokanam|| so'pi niśrayaḥ| etad pātracīvarakarmādi| asmai niśritāya kuryāt| utsṛjyāvalokanaṃ avalokanamekaṃ muktvā|| (78) nonadaśava [ṣaḥ upasaṃpadaḥ u]-pādhyāyatva-niḥśrayatva-aniśritavāsān kuryāt|| upasaṃpadāya ūnadaśavarṣaḥ sa etat trayaṃ na kuryāt|| (79) anūna-daśavarṣo'pi upasaṃpadā, nāsamanvitiḥ kenacidanantarebhyaḥ samāyogena|| ye'nantaraṃ vakṣyamāṇāḥ pañcāṅgikāḥ samāyogāḥ tebhyaḥ yena kenacit ekenā'pi samanvito yogyo[nā'nya i]ti bhāvaḥ|evañca yaduktaṃ aparairapi pañcabhirdharmaiḥ samanvāgatena ityatra na samuccayo vijñātavyaḥ ebhiḥ imaiśca aparairiti| api tu ebhiḥ tāvatkartavyaṃ ityuktam, imairapi aparaiḥ iti vikalpaḥ|| kuta etad?| asaṃbhavāt sarvāsāmāsāṃ pañcikānāṃ sākṣyasya|| ādyāyāṃ tu pañcikāyāṃ daśavarṣa[tvāṅga] ukte daśavarṣo bhavatyupasaṃpadeti | tadebhiḥ daśavarṣagrahaṇaṃ ādau sarvasya uttarasya eṣa viṣāyaparigraha iti khyāpanārtham| sthitārthatvaṃ vinaye, daśavarṣatve sati upādhyākaraṇādau kāraṇaṃ| viśeṣabhūtatvāṃ śeṣasya tatrā'sti cet saviśeṣatvaṃ uttamakalpaḥ| na cet etanmātrakamapi atrāvalambi[tavyam| yathā] śaikṣatvādeḥ viśeṣasya laṅghyatvam evamasyāpi daśavarṣatve sati vinaye sthitārthatvasyeti| te idānīṃ samāyogāṃ ucyante| (80) glānopasthāna-kaukṛtyaprativinodana-pāpakadṛṣṭigatapratiniḥsarga-anabhiratiṣṭhānapramīlanānāṃ karaṇakāraṇe sāmarthyam|| kaukṛtyaprativinodanakaraṇasāmarthyagrahaṇena [vinaye sthitārtha-] tvasya pratipādanam| dṛṣṭigatapratiniḥsargagrahaṇena dharmasthitau kuśalatvasya| anabhiratisthitipramīlanagrahaṇena apayujyatvasya ādeyavākyatvasya vā|| nā'tra kāraṇagrahaṇena aśaktenā'pi karaṇaṃ kṛtaṃ mantavyam| api tu vineyavaśāt gamyatve sati, parapravartanāyāṃ vyāpāragamane sāmarthyasya upagṛhītatvam| evañca atra bhavati anatilaṅghyasya kāraṇasya vinaye sthitārthatvasya alaṅghanam|| (81) prākśaikṣatvāt apañcake sa-śīlavattā bāhuśrutyam|| śaikṣatvaṃ aśaikṣatā ityataḥ prāk yatsahoktaṃ pañcakaṃ na bhavati, tadyathā-śraddhāśīlādisamāyogābhyāmanye samāyogāḥ tad śīlavattayā'pi bāhuśrutyena ca sahitaṃ veditavyam| saha śīlavattā-bāhuśrutyābhyāṃ śīlavattā-bāhuśrutyaṃ pañcakam| śīlavatta atra duḥśīlena sārdhaṃ saṃvāsasyaiva ayogāt prativiśiṣṭā, yathā kalyāṇo'yam iti manyante [sā]'sya veditavyā|| bāhuśrutyaṃ punaḥ yasmin samāyoge piṭakānāṃ grahaṇaṃ vidyate, tatra tadvipakṣabhūtānāṃ parapravādānāṃ, vastu-pada-vākyādyaṅgānāṃ, chandovicityādeḥ, itihāsavṛttakānāṃ vā abhijñatvaṃ yatra na vidyate tatra piṭakānāṃ grahaṇaṃ boddhavyam|| (82)piṭakābhijñatvam|| sūtra-vinaya-mātṛkābhijñatvaṃ, śīlavattā bāhuśrutyaṃ ca prakṣipya pañcakam| vinaye uktam-'sūtradharo, vinayadharo, mātṛkādharaḥ; sūtravyakto, vinayasya vyakto, mātṛkāyāḥ vyaktaḥ, sūtrakuśalo, vinayakuśalo, mātṛkākuśalaḥ, sūtrakovido, vina[ya]kovido, mātṛkākovidaḥ' iti| tatra udgṛhītasyā vismṛtiḥ sūtrādidhāraṇam, piṭakatraye cedam|| ekatra gatasya itaratradarśanāt sāṃkaryeṇa avasthitam| tathāvasthitasyāsya vivekena paricchedasāmarthyaṃ idaṃ kauśalam| yuktyāgamābhyāṃ sūtrādiyojanaṃ kovidatvam|| tathā yojitena yatparapratipādanasāmarthyam etad vyaktatvam|| sahāvismṛtyā sarvametad abhijñatvamiti sāmānyena abhijñāvacanenoktam|| (83) grāheṇa eṣāṃ pratibalatvam|| piṭakānāṃ nānabhijñaḥ teṣu tad-grāhaṇe pratibalo bhavati, tasmāt viśeṣasyaitad piṭakābhijñavacanaṃ veditavyam|| (84) adhiśīlacittaprajñā śikṣattā|| śikṣadbhāvaḥ śikṣattā, dvaṃdvaikavadbhāvaḥ|| adhiśīlagrahaṇena sarvasya vinayavṛttasya grahaṇam, adhicittagrahaṇena [dhyānānām], adhiprajñagrahaṇena satyadarśanābhyāsasya || (85) pratibalatvaṃ vā śikṣaṇāyām || adhiśīlādāviti saṃpratyayotpādanārthaṃ vā-śabdaḥ kṛtaḥ, na vikalpārtham| nāśikṣitaḥ adhiśīlādau tacchikṣaṇe pratibalo bhavati| viśeṣasyaiva etad 'śikṣā' iti vacanaṃ iti veditavyam|| (86) evaṃ adhyācāravinayaṃ prātimokṣam, iti| evaṃ iti anena śikṣattā, pratibalatvaṃ vā śikṣaṇāyāṃ ityasya parāmarśaḥ|| tataśca dvāvetau samāyogau bhavataḥ| tatra adhyācāraḥ āsamudācārikam, vinayaḥ śeṣabhūtam| prātimokṣaśikṣaṇāḥ vastuvidhayaśca saparikarāḥ prātimokṣaḥ tadākhyaḥ| tatra paryāpannāni śikṣāpadāni|| (87) śraddhā-śīla-śruta-tyāga-prajñāsaṃpannatvam|| śīlagrahaṇenātra vinayasya grahaṇam|| (88) śīla-samādhi-prajñā-vimukti-tajjñāna darśanaiḥ|| saṃpannatvamityanubandhaḥ| śīlasaṃpannagrahaṇena atra vinayakhyākṣiptatvaṃ, nānyathā, bhikṣośīla-saṃpatteḥ saṃbhavaḥ iti| tajjñāne iti tacchabdena vimukteḥ parāmarśaḥ, vibhuktijñānadarśanamiti|| (89) sārabdhavīryatvaprājñatvaṃ ca|| prākśaikṣatvācchīlavattābāhuśrutyaṃ ityasya ca-śabdātpratyupasthānam| ita ūrdhvaṃ prākśaikṣatvāt yatsahoktaṃ pañcakaṃ na bhavati tadārabdhaṃ-vīryatvaprājñatvābhyāṃ ca sahoktaṃ veditavyam| śīlavattābāhuśrutyābhyāṃ ca trīṇyatra ekakānyuktāni-(90-92) smṛtimatvam|| pratisaṃlīnatvam|| samāhitatvam| iti|| teṣāṃ etaccatuṣka-pūraṇam-śīlavān bhavati bahuśrutaḥ, ārabdhavīryaḥ, prājñaḥ, smṛtimān| punaretaccatuṣkamuktvā pratisaṃlīnaśca bhavatīti vaktavyam| punaḥ samāhita iti|| (93) śaikṣatvamiti| śaikṣeṇa śīlaskandhena samanvāgato bhavati| śaikṣeṇa samādhi-prajñā-vimukti-vimukteḥ jñānadarśanaskandena ityasya eṣā saṃgrahaḥ|| (94) aśaikṣatā iti|| aśaikṣeṇa śīlaskandhena ityādeḥ yad anayoḥ dharmatā-viniyataṃ vṛttaṃ tatra yatsādhvasādhutāparijñānaṃ, tad tāvat anayoḥ ādhigamikameva| yadāpattivyavasthāparijñānaṃ [yacca śiṣṭasya] vinayavidheḥ, tatrāpyetau daśavarṣāditvāt svātantrye vyavasthitau niyataṃ kṛtaprayatnau iti na atra anatilaṅdhyakāraṇā[d] atilaṃghanaṃ kṛtaṃ veditavyam|| (95) utpatti-prajñapti-anuprajñaptiḥ-pratikṣepa-abhyanujñā-bhijñatvam|| ata etad utpannamiti śikṣapadotpattinidāne asyotpattiśabdenā-bhidhānam| śikṣāpadavyavasthāpanaṃ prajñaptiḥ| prajñaptigraḥaṇena iyatā antike ca sthūlātyayo deśayitavyaḥ ityādeḥ grahaṇam| idamatra punaḥ pratikṣiptaṃ abhyanujñātaṃ ceti anuprajñaptiḥ| tadyathā-upānadabhyanujñānena saṇasaṇāpattiḥ ityādeḥ viśeṣasya pratiṣedhaḥ| akālabhojanapratikṣepe ca glānasya vaidyavacanādabhyanujñānam| atyantamidaṃ na kartavyamiti hi vidhānaṃ pratikṣepaḥ| tadyathā-tṛṇāgreṇāpi madyasyāpānaṃ abrahmacaryādi ca| abhyanujñā punaḥ yasya karaṇīyasya akaraṇe vā nā'sti doṣaḥ kāmacāro'tra pravṛttau| tadyathā-paravādinigrahārthaṃ bahiḥśāstrāṇi adhyeyānītyādi| atra akaraṇe karaṇe [ca] na kaścidāpattidoṣaḥ| etāvacca karaṇīyākaraṇīyaparijñānaṃ prativinaye śeyam| tade tad avinayābhijñatvaṃ adhikaṃ pañcakena khyāpitaṃ veditavyaṃ, āpattyādipañcakena ca||
(96) āntarāyika-anāntarāyikābhijñatvaṃ ākhyāpitā'naśāsakatvaṃ (ca)|| ātnarāyika-anāntarāyika-abhijñatvaṃ ca ākhyāpitā ca anuśāsakatvaṃ ceti vigrahaḥ| akaraṇīyaṃ yadvinaye tad āntarāyikaṃ, karaṇīyaṃ yattad anāntarāyikaṃ, tayoḥ abhijña-tvaṃ vinaye sthitārthatvasya etad-dvayaṃ udbhāvakam| ākhyāpitā punaḥ vaktuṃ bodhayituṃ vā asyaitad-dvayasya kauśalabhūtaṃ sāmarthyaṃ anālasyaṃ vā| anuśāsakatvaṃ vyātikrame saṃsthāpanānurūpaṃ vaktṛtvaṃ, ālasye ca avartanānurūpaṃ ācakṣako bhavati, anuśāsaka ityasyai[va] pāṭhasyārtha uktaḥ|| kecidanayoḥ sthāne 'avavadati ' 'anuśāsti' iti paṭhanti| tatra anuśāsti iti tulyaṃ anuśāsako bhavatīti-anena| avavadatīti manasikārārthaṃ ya upadeśaḥ tasyānena abhidhānam|| etadarthaṃ pravrajyā| tasmādeṣo'tra viśeṣato arhati, parṣatsaṃgrahaṃ iti vā asyopasaṃgrahaḥ|| (97) saha grahaṇapratibalatvena niśrayasyopaniśrayasya vā|| grāhaṇe pratibalatvaṃ grāhaṇa atibalatvaṃ, saha anena grāhaṇapratibalatvenaita dāntarāyikā'bhijñatvādipañcakam| dvāvetau samāyogau, eko niśrayagataṃ atra catuṣke prakṣipya, aparaḥ upaniśrayagataṃ iti pratipādanārthaṃ vā śabdaḥ| upādhyāye anyatra prakrāmati, niśrayagrāhaṇe pratibalatvamupayujyate| upādhyāye anyatra vā niśraye tāvatkālikābhiprāyeṇa prakrāmati tiṣṭhati ca kasyaci jjanasya vaśāt upaniśrayagrāhaṇe (pratibalatvaṃ) upayujyate|| (98) āpatti-anāpatti-gurulaghutābhijñatva-pravṛttaprātimokṣavistaratvam|| tatra āpatyanāpatti-abhijñatvasya karaṇīya(-akaraṇīya-) viniyoge niśrita-pratyupayogaḥ, gurulaghutābhijñatvasya sthūlātyayadeśanāyām| pravṛttaprātimokṣavistaratvena vinaye adhiṣṭhitārthatvaṃ darśitam| [ta]ccānena vistaraśabdena vinayasya gṛhītatvam| na ca mantavyaḥ prātimokṣavistaraśabdo na bibhaṅgāt-śiṣṭasya vastukṣudrakādeḥ pratipādakaḥ iti| sarvasyāsya prātimokṣavistarabhūtatvāt| sarvasya ādyādapi prātimokṣādutthānam| 'yaḥ punaḥ bhikṣu-bhikśuṇībhiḥ sārdhaṃ' ityataḥ pravrajyāvastunaḥ (utthānam)| 'poṣadhaṃ āyuṣmanta' iti [poṣadhava] stunaḥ, 'poṣadhaviśeṣaḥ pravāraṇā ūnavarṣakāḥ" iti vārṣikavastunaḥ| ataeva pravāraṇāvastuno varṣāvāsābhisaṃbaṃdhena vyavasthāpanāt| 'uddhṛte kaṭhina" iti kaṭhinavastunaḥ, "niṣṭhitacīvareṇa bhikṣuṇā" iti cīvaravastunaḥ| 'cīvarapakṣaṃ carma-bhaiṣajyapakṣaṃ ceti' tadutthānakāraṇādeva carmavastunaḥ, 'yāni tāni bhagavatā glānā[nāṃ bhikṣūṇāṃ bhaiṣajyāni amyanujñātāni' iti bhaiṣajyavastunaḥ| 'anāgatānāṃ āyuṣmatāṃ ca chandaṃ ca pariśuddhiṃ ca ārocayata, mā samagrasya saṃghasya bhedaya parākramata' ityādeḥ sauśāmbikavastunaḥ saṃghabhedavastunaśca| ataśca pravrajyādikarma-saṃsūcakāt alābhaśca, ihāpi tenetyādeśca karmavastunaḥ| saṃkrāmaṃ tena bhikṣuṇā saṃghe parivastavyam iti [ādinā pāṇḍulohitavastunaḥ| akāmatvena karmādinā parivāsavastunaḥ|| yad āpattivyavasthānasya paścāt karaṇadeśanā saṃghāvaśeṣapratideśanā ca,t asmāt poṣadhasthāpanavastunaḥ| 'bhikṣūṇāṃ mahāvihāra' ityanena śayanāsanavastunaḥ| adhikaraṇasāmarthyapradarśanārtha api āpattipoṣadhavyavasthāpanāt adhikaraṇavastunaḥ| vacaṇāṅgabhūtaṃ tajjātīya-anyacchīlā (cāro iti) dvividhatvena prātimokṣaḥ vastūnāṃ śeṣaśca| kṣudrakāṇāṃ mātṛkāgatavastūnāṃ ca uktiḥ ityādīnāṃ nirdeśaḥ pṛcchā| caryānirdeśastu pṛcchā-vinītakaraṇāni| carmavastvādayaḥ dārakeṣu| tathāhi etadanavaśiṣṭaṃ prātimokṣavistaratvaṃ na bhavati| vibhaṅgamātreṇa pravṛtte pravrajyādikaraṇaṃ na bhavati, evaṃ karaṇīyatveṣvapi etanmātrapradarśanatvāt|| (99) vṛddhābhāve navakaṃ niśrayet|| yadi vṛddhaḥ yena kenā'pi pratirūpakena pañcakena samanvāgataḥ na syāt, tadā'yaṃ vidhiḥ-bhadantaḥ bhikṣuḥ upasaṃpadaḥ ūnaṣaṣtivarṣaḥ, anena prātimokṣasūtraṃ vistareṇa udgṛhya paṭhitvā (dhāritaṃ) na bhavati tena, anyatra prakramitaṃ vā tena, upāli, anyaniśrayeṇa bhavitavyam iti uktam| atra ṣaṣṭivarṣaḥ asvataṃtraḥ (=niśritaḥ) api bāhuśrutyasya viśeṣābhāvāt 'vṛdhābhāve' ityādi uktam| (100) sāmīciṃ kevalaṃ sthāpayitvā| ityasmin vandanā na śīlavrate paryāṃpannā, anyatra bṛddhasya niśritena navakena (saha) anusaṃvāsayitavyaḥ ityabhiprāyaḥ|| (101) caret aniśritaḥ pañcavarṣaḥ paścimasamāyogena samanvitaḥ janapadacārikām|| āpatti anāpatti-ityādiḥ paścimasamāyogaḥ, tena ca samanvitaḥ pañcavarṣaḥ aniśritaḥ janapadacārikāṃ caret|| (102) nānyathā traividyo'pi|| pañcadharmaiḥ samanvāgataḥ, ūnapañcavarṣo'pi, yato mārgāt vinayabhraṣṭo'pi tato pañcavarṣaśīlabhāva-samāyogāt duḥkhavipariṇato bhavati| aparipūrṇavarṣo na bhavati ityatra abhisaṃdhiḥ dṛṣṭaḥ| 'traividyau'pi' iti| niśraye niśritārthaṃ karaṇīyākaranīyaparijñānaṃ dvividhaṃ ca parivinītam| tatra yadyapi asya dharmatā abhijñānatvāt, pūrvanivāsajñānatvena pravṛtti-darśanatvāt, duṣkara-alpasaṃvitpratisevanayā āgatasaṃpadā ca karaṇīyākaraṇīyesu parijñānaṃ siddhaṃ bhavati| evaṃ parivineyārthaṃ niśrayaṃ niśrayet| yadartheṃna duḥkhavyavahāravinayatve pūrvātma-sahitabhāvasya svabhāvaparihārāt| arhatāṃ pūrvasvabhāvaparihāraḥ śrūyate| kaścidarhan pūjākṣetraḥ, pūjākṣetrebhyaḥ saṃtīrṇaḥ, āyuṣmān pilindavatsaḥ ca gaṅgādevyai 'vṛṣalī'rti coditavān ityādi| anyacca, vinayaparijñānaṃ kathamapi na kṛtaṃ bhavati, duṣkaratvāt| sthūlakumāryoḥ sārdhaṃ ekabhūmau anavasthānavat udyameṣu ca antarāyabāhulyāt| yataḥ prakaraṇamidaṃ vividhaṃ bhavati||] (yaduta) cet bhadanta traividyaḥ trivarṣa-trimalaprahīṇaḥ, sa ca pañcabhirdharmaiḥ samanvāgataḥ[na] syāt, tenā'pi aniśritena janapadacārikā caritavyā? nopālin ityuktam|| rakṣyaṃ cānena vinayagataṃ, dūreṇa dūraṃ apasārayatu enaṃ parihṛtatāsaṃpattyartham| yadadhyācārāt pareṣāṃ aprasādaḥ syāt tatparihārārtham| śikṣasu kṛtārtho'pi atrādaravān, gauravotpādanārtham| [śāsa] nasthityarthaṃ ca prasiddhatādyatikramo gacchati| kenacidatikrame sati iti dhvaṃso'nyathā śāsanasya saṃpadyate| tasmāt, yathaiva anyasya atra ananujñānaṃ tathaiva trividyasya|| niśrayagatam||



(iv) saṃgrāhyagatam



(103) mā'si tīrthyaḥ iti pravrajyārthaṃ upasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca|| pṛcchet ityupādhyāyaḥ| pṛccheyuḥ iti pariṇātasya upasaṃ[pādakā i-] tyanena saṃbaṃdhaḥ| upasaṃpādakaireva sa praśnaḥ yo rahonuśāsakena, tanniyuktatvāttasya|| (104) na-anārādhitacittaṃ, utsṛjya śākyaṃ āgneyaṃ ca jaṭilaṃ, tīrthyaṃ pravrājayeyuḥ upasaṃpādayeyurvā|| śākyāgneyajātyoḥ nūnaṃ kiñcidāśayasabhāgyaṃ lakṣitam-'niyataṃ anayoḥ pratipattau satyāṃ bhā[vataḥ prati-]pattiḥ na kṛtakena " iti|| yataḥ etadanujñātamiti pratipattavyam-yacca uktaṃ-'dadāmyahaṃ jñātīnāṃ jñātiparihārami'ti, tatra jñātitvaṃ ananupaśyatāṃ eṣāṃ bhavataḥ pratipattiḥ bhaviṣyatīti bhagavatā'babuddham, tato jñātinimittaṃ-parihāro datta iti uktamiti| āgneyo'tra pravṛttaḥ agniparicaraṇakarmaṇi bhāvataḥ, tadāśaya [-pariśuddhau varta-] māno gṛhīta iti veditavyam, tadbhūtasya āśayavipatteḥ asaṃbhāvyatvāt|| kṛt etad tīrthya-anārādhitādi-tīrthyānta-varjaṃ[na]m iti śabdāt pūrvatīrthyaśabdaṃ varjayitvā, 'anārādhitacittaṃ' utsṛjya 'śākyaṃ āgneyaṃ ca jaṭilaṃ tīrthyaṃ' ityetacca anārādhitaśabdādi-tīrthyaśabdāntaṃ varjayitvā yadetad 'mā'si' ityādyu[ktaṃ ta-] tkṛt-saṃjñaṃ veditavyam| yatra 'kṛt' ityucyate tatra 'mā'si' iti pravrajyārthamupasaṃkrāntaṃ pṛcchet, uparsaṃpādakāśca na pravrājayeyuḥ upasaṃpādayeyurvā' iti uccāritaṃ pratipattavyam|| kṛt-pradeśā iti urdhvaṃ atraiva pravrajyāvastuni kṣudrakeṣu ca etadgatesu| kiyatā tīrthyaḥ ārādhitacitto vaktavyaḥ iti nirjñānārthaṃ āha-(105) ratnānāṃ varṇasya tīrthyānāmavarṇasya bhutasya uktau akupyatvaṃ ārādhitacittatā|| na kupyatīti akupyam, akupyadbhāvo'kupyatvam|| (106) tadartha atadvantamenaṃ kṛtopāsakatāntaṃ caturo māsān parivāsayet saṃgho datvā [parivāsaṃ karmaṇā|| 'tadarthamiti' ārādhitacittatārthaṃ, tacca atadvantaṃ iti an(?) ārādhitacittavantam| 'tad' iti tīrthyam| kṛtopāsakatāntaṃ iti upāsakatāntavidhiṃ kṛtvā upāsakatāntaḥ| evaṃ tatra jñapticaturthena karmaṇā saṃghaḥ caturo māsān parivāsaṃ dattvā parivāsayet|| parivāsadāno (107) saṃghāt tasya bhaktam|| (108) upādhyāyāt cīvaram|| (109) kartṛtvaṃ karmādānasya (110) paripūrṇa] pañcadaśavarṣo'si iti pravrajyārtha upasaṃkrāntaṃ pṛcchet|| upādhyāyaḥ|| (111)nonaṃ asamarthaṃ kākoḍḍāyane, samartha vā saptavarṣaṃ pravrājaye-yuḥ|| dvāvetau na pravrājyau-asamarthaśca pañcadaśavarṣatvādūnaḥ samarthaśca saptavarṣatvāt| na pravrājayeyuḥ iti bahuvacanaṃ kimartham| ārocakena ayaṃ aśuddha iti jñātvā na ārocayitavyam, saṃghe[na] na anujñātavyam, śrāmaṇeratvopanāyinā śrāmaṇeratvaṃ nopanetavyam iti upasaṃgrahārtham|| (112) na ekata ūrdhvai śramaṇoddeśamupasthāpayet|| dvitīyaśramaṇoddeśānupasthāpane dvitīyasyāpravrājanamapi āpannaṃ tadapavādārtham āha-(113) aruciścet anakadhyaṃ pravrajyāyāṃ, pravrajyātiriktaṃ upasaṃpādayet|| dvayoḥ pravrajyārthaṃ ekatra āvābhyāṃ pravrajitavyam-ityevaṃ niścitya āgatayoḥ yadi anaikadhyaṃ pṛthakpravrajyāyāṃ aruciḥ, tataḥ ubhau pravrājya ekasmādatiricyamānaḥ upasaṃpādyaḥ|| (114) ūnaścet anyasma upaniśrityarthaṃ arpayet|| viṃśativarṣatvādyadi ūnaḥ tato anyasmai bhikṣave upaniśrayārthaṃ arpayitavyaḥ|| yasya upaniśrayārthaṃ arpitaḥ-(115) nāsau tamācchindyāt|| yena arpitaḥ sa enaṃ (116) upasaṃpādayet| aprayacchato balāt anādāya|| yataḥ kalpārthaṃ parasya upaniśrayeṇa dānaṃ, na samarpitakatayā, tasmāt a[nā]cchedaḥ|| (117) kṛt dāsaḥ|| kṛdityanayā saṃjñayā 'mā'si" ityādeḥ saṃjñino dāse saṃbandhinaḥ prtyupasthanam| ato'smin saṃjñānidaśe yo'tirikto'ṅgīkriyate, sa yathārthaṃ pariṇato'pi yathāsthānaṃ saṃniviśate| vākyaṃ cedamatra jñāyate| 'mā'si dāsa' iti pravrajyārthaṃ upasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca na dāsaṃ pravrājayeyu[rupasaṃpā] dayeyuḥ vā iti|| (118) vyasiste kasyacitkiṃviddeyaṃ alpaṃ vā prabhūtaṃ vā|| vigatāsirvyasiḥ| asiśabdavarjitaḥ kṛt vācyaḥ ityarthaḥ| 'asi' ityasya ca sthāne 'te' iti vaktavyam, tataśca idaṃ vākyam-"mā te kasyacitkiṃciddeyaṃ alpaṃ vā prabhūtaṃ vā" iti pravrajyārthamupasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca, na ṛṇavantaṃ pravrājaye[yurupa] saṃpādayeyuśca iti mantrāt| atra śakṣyāmi pravrajyopasaṃpadaṃ vā ādātuṃ iti pratijānānaṃ muktvā, na ṛṇavantaṃ iti viśeṣaḥ pratipattavyaḥ|| (119) jīvatpitṛkaṃ ananujñātaṃ tābhyāṃ adūradeśaṃ pravrajyāpekṣaṃ saptāhaṃ dhārayet| jīvataḥ pitarau yasyāsau jivatpitṛkaḥ, tābhyāmiti mātāpitṛbhyām| tābhyāṃ śabdācca mātāpitroratra pitṛ-śabdaḥ iti|| (120) nānārocitaṃ dūradeśamapi enaṃ saṃghe pravrājayet|| enamiti jīvatpitṛkaṃ anujñātam| tābhyāṃ ājīvatpitṛkasya tu anujñātasya vā mātāpitṛbhyāṃ anārocanamapi nirdoṣamiti pratipattavyam| tathā vā'jīvātpitṛke pṛcchāpāṭhaḥ-yasya tāvat bhadanta mātāpitarau kālagatau bhavataḥ tiryagyonigatau vā ta(sya keśāvaro-] paṇāya sarvasaṃgho'valokayitavyaḥ,'no hīdaṃ upālin' iti| dūradeśagrahaṇaṃ kimarthaṃ kṛtam| yato anyatamayā gṛhapatipatnyā putraḥ pravrajitaḥ āgatyoktaḥ-'tvaṃ eṣāṃ śākyaputrīyāṇāṃ caurāṇāṃ madhye kasmāt pravrajitaḥ, ehi gaccāvaḥ", tayā'saugṛhītvā gṛhaṃ nītaḥ| tadevaṃ cauryeṇa samudācāro'tra ādīnavaḥ, na ca dūradeśake asyā-bhāvaḥ, svasthānasthābhyāmapi śrutvā kṛtasya ādīnavabhutatvāt, āgatyāpi ca ādīnavakaraṇasya saṃbhavatvāt, tasmāt dūradeśamapi iti sūtritam|| (121) yuktaṃ pravrajyāpekṣasya saṃghena bhaktadānam|| yuktamiti naiṣa niyamaḥ, avadhyāne tesāṃ bhikṣūṇāṃ pravṛtteḥ iti khyāpayati|| (122) kṛt anujñāto'si mātāpitṛbhyāṃ ante muktvā dūradeśakam|| anujñato'si ti mā'sītyasya sthāne etad| kṛditi anena uktasyānte muktvā dūradeśakamityayaṃ śabdo'dhikaḥ pratipattavyaḥ| tataśca idaṃ vākyaṃ-anujñato'si mātāpitṛbhyāmiti| pravrajyārthamityādi yāvat nānanujñātaṃ mātāpitṛbhyāṃ pravrājayeyurupasaṃpādayeyurvā muktvā dūradeśakam iti|| (123) ma'si glāna ityupasaṃpasaṃkrāntaṃ pṛcchet|| pravrajyārthamiti prakaraṇāt gantavyam|| (124) mā te glānyaṃ kiñcidastīti vā|| pāthavikalpasya eṣa upanibandhaḥ| dvayoḥ anyataraḥ vaktavya iti darśayati|| (125) viśeṣata upasaṃpādakāḥ|| pṛcchedityasya pariṇatasya pṛcche [yu] rityanuṣaṅgaḥ bhavanti khalu purusāṇāmete evaṃ-rūpāḥ kāye kāyikābādhāḥ, tadyathā-kuṣṭhaṃ gaṇḍaṃ [ca] ityādi-viśeṣayuktam| na etāvanmātrakaṃ 'mā'si glāna' iti|| (126) na glānaṃ pravrājayeyurupasaṃpādayeyurvā|| ārocaka-pravrājaka-śrāmaṇeratvopanāyisaṃghānāṃ bahūnāṃ vyāpāra iti bahuvacanam|| (127) kṛt prākpraṇihitāt|| "na abhyupagato nimittaviparyayaṃ praṇihitaṃ" ityataḥ prāk yāvannirdeśaḥ sarvatra kṛditi adhikṛtaṃ veditavyam| sarve te kṛtsaṃbaṃdhinaḥ|| (128) nāsti asya prarohaṇadharmatā iti ca|| yo'tra pratiṣidhyate nirmitādiḥ tasya 'ca'-śabdaḥ prākpraṇihitāditi saṃbaṃdhārthaḥ|| (129) nāśanaṃ evaṃvidhasya liṅginaḥ|| evaṃvidhasyeti aprarohaṇadharminaḥ| liṅgi [na] iti pravrajitasya upasaṃpannasya vā|| gṛhasthabhūtasya tu bhikṣumadhye vasato yātrika-prayojanavaśāt nāśanaṃ na vā|| idānīṃ kṛdādisaṃbandhino nirdiśyante(130) nirmitaḥ|| 'mā'si nirmita' iti pravrajyārthaṃ upasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca, na nirmitaṃ pravrājayeyuḥ upasaṃpādayeyurvā|| 'nāstyasya prarohaṇadharmatā, nāśanaṃ evaṃ-vidhasya liṅginaḥ' ityevaṃ anyatrāpi paṇḍakādau yojyam|| (131) paṇḍakaḥ|| pāñcavidhyamasyeti|| asyeti paḍākasya|| [pañcavidhaṃ katamam|] || (132) jātyā-, pakṣa-, āsaktaprādurbhāva-, īrṣyā[prādurbhāva]-āpatkṛt iti|| jātyā jāti paṇḍako, yo janmanā eva nastrī na puruṣaḥ|| pakṣa iti yaḥ pakṣe strī pakṣe puruṣaḥ sa pakṣapaṇḍakaḥ| pakṣo'rdhamāsaḥ|| āsaktaprādurbhāva iti yasya pareṇa upakrāntasya prādurbhāvo bhavati [sa] āsaktapaṇḍakaḥ|| īrṣyayā yasya pareṇa upakrāntaṃ striyaṃ dṛṣṭvā prādurbhāvo bhavati sa īrṣyāpaṇḍakaḥ|| ā[pa]tkṛt iti āpatpaṇḍako, yasya chedādinā puruṣendriyaṃ vinasṭaṃ bhavati|| (133) antyasyātra doṣabhaktua nāśanam|| antyasyeti āpatpaṇḍakasya|| sapadi paṇḍakadoṣaṃ bhajate, tato nāśayitavyo, nānyathā ityarthaḥ|| (134) steya-saṃvāsika|| ityasya lakṣaṇamāha-jānato akṛtatāṃ vidheḥ upasaṃpado aprarūḍhatāṃ vā dvitīyāyāṃ saṃghena sārdhaṃ karmaṇaḥ pratyanubhūtatāyāṃ tattvam| upasaṃpadgato yo vidhiḥ jñaptyādikaḥ tasya akṛtatvaṃ jānataḥ, kṛtatve'pi arūḍhatāṃ, yadyapi vidhikṛto na tūpasaṃpadrūḍhaḥ, ūnaviṃśati-varṣatā[di]nā doṣeṇeti| saṃghena sārdhaṃ dvitīyasya karmaṇaḥ pratyanubhave tattvaṃ iti steyasaṃvāsikatvam|| nanūktam-'yataścopālin, prakṛtisthaiḥ bhikṣubhiḥ sārdhaṃ dve trīṇi vā poṣadhakarmāṇi pratyanubhūtāni bhavanti iyatā steya-saṃvāsika' iti| atha kasmāt 'trīṇi vā' ityetanna sūtritam?-yato naitanniyamakāri vacanam, api tu prabandhasyaitad pradarśanam| prabandhamārabhamāṇo dhvasyata iti| itarathā dve iti asya vyavasthānasya 'trīṇi vā' ityetad ucchvāsa iti vijñāyate|| tataśca kṛtrimametad prajñaptikaṃ, na dharmatayā vyavasthāyītyāpadyate ca|| atra ca grantho'pi| kathāvastuni syāt, yena vastunā steyasaṃvāsiko na pravrājayitavyo nopasaṃpādayitavyaḥ, tenaiva vastunā pravrājayitavyaḥ upasaṃpādayitavya syāt[iti cet] āha-yena dvau trayo vā poṣadhāḥ pratyanubhūtā bhavanti, ayaṃ na pravrājayitavyo nopasaṃpādayitavyaḥ| yena tu sakṛtpoṣadhaḥ anubhūto bhavati ayaṃ pravrājayitavya upasaṃpādayitavyaśceti, na hi anyathā ekaṃśena, dvayapratyanubhavena arhatvam|| yuktiḥ punaḥ yasmādatra prathamaṃ pravartamānaḥ sāśaṃko bhavati, nāsya tasmin mithyātvaṃ prakṛtitāṃ gataṃ bhavati, prabadhnaṃstu tanmayatāṃ āpadyata iti|| nanu atra poṣadhagrahaṇaṃ kṛtam, tadeha kasmāt aviśeṣeṇa sarvakarmapratyanubhāvaḥ, ucyate-saṃghasaṃniśraye etad-karaṇīye antarbhavanam, yat poṣadhe tulyaṃ vā anyeṣāmapi karmaṇāṃ saṃghābhiniśrayatvam|| tasmāt nidarśanatvena popadhagrahaṇaṃ vyavasthitam|| aparipūrṇaṃ-upasaṃpad-āpattipṛcchākarmaṇi atra āgamo'pi bhavati| jñapticaturthena karmaṇā anupasaṃpanne saṃghakarmaṇi poṣadhe vā pravāraṇāyāṃ vā dvādaśapudgalo ddīṣṭānubhūtiḥ, etāvatā steyasaṃvāsako bhavati ityuktam| yāvat anupasaṃpannena akaraṇīyānulakṣitaṃ saṃghasya pravrajyā''rocanādi tad sarvasaṃghāghīnatvāt [saṃgha?] karmapakṣatvam| tataḥ karmagrahaṇamapi atra pratipattavyam, yadi tasya pravrajyā''rocana-śrāmaṇeratvopapatti-rahonuśāsana pāriśuddhi saṃgraha-parivāsādyārocanānāṃ anuprāptīnāṃ api pratyanubhūtasya steyasaṃvāsikatvaṃ vyavasthitam|| (135) tīrthikaprakrāntaka iti|| tatsvarūpaparijñāpanārtham-(136) samāttedaṃ-pravrajyasya taddṛṣṭeḥ nikṣipyedaṃ cīvaraṃ tena dhvajena tatrāruṇodgamane tattvam|| ityuktam| samāttedaṃ pravrajyasya iti samādānena pravrajyā asya, taddṛṣṭeriti tīrthikānāṃ dṛṣṭau, asyāṃ sthitaḥ taddṛṣṭikaḥ| cīvaramidaṃ nikṣipya iti sugatabhikṣuveṣaṃ utsṛjya| tena dhvajena iti tīrthikasya dhvajena| tatra iti tīrthikasya avasthitau| aruṇodgamane tattvam tīrthikāvakrāntakatvam|| (137) tadakṛtamapi steyavat|| tathāgataveṣamutkṣipya abhikāṃkṣitasya tīrthikasya abhikāṃkṣitaliṅgena ācchādya uṣite aruṇodgamanaṃ iti| idaṃ tathāgataliṅgasamādānam, na tīrthikadṛṣṭiḥ| idaṃ tadakṛtam|| paścāt imasminnakṛte anyathāpi tīrthikagatatvaṃ bhavati cet, tadyathā steyavat|| steyasyā'pi antarbhūtam(?) tato anubhūtidvayamityarthaḥ| (iti)steyasaṃvāsikatvaṃ uktam|| (138-145) mātṛghātakaḥ|| pitṛghātakaḥ|| arhadghātakaḥ|| saṃghabhedakaḥ|| tathāgatasyāntike duṣṭacittena rudhirotpādakaḥ|| bhikṣuṇidūṣakaḥ|| caturṇāṃ pārājikānāṃ anyatamāmāpattiṃ āpannaḥ [na veti]|| na abhyupagato nimittaviparyayaṃ praṇihitaṃ pravrajyopasaṃpadoḥ akaraṇam|| iti nimittaviparyayaḥ iti yena nimittena kalahavivādādinā tarjanīyādi iṣṭakarmakaraṇaṃ bhavati tasya viparyayaḥ kalahavivādādyabhāvaḥ|| praṇihitānabhyupagamo hi sādhanatvābhāvaḥ|| (134)upasaṃpadaḥ kṣānti-jñaptiriti|| akṣāntā anupasaṃpannāḥ, upasaṃpannatvakṣamatvāt punaḥ anyakṣāntikāryaṃ na kṣāntiriti kṣāntikāryam| 'bhadantāḥ bhikṣavaḥ, tarjanīyakarmaṇaḥ tāvat upasaṃpatkaraṇe upasaṃpaditikaraṇaṃ anupasaṃpaditi vā karaṇaṃ (iti)upamaṇḍalopasaṃpad uktā| upasaṃpatkaraṇe sātisāre sati, kṣāntirhi jñaptiḥ iti nidāne uktam|| (147) upasaṃpadaṃ anupapannaścet, sāmagrī punaḥ praṇidhānam|| iti upasaṃpadaḥ kalahākaraṇatvādi nimittaviparyaye anupapannaḥ cet sāmagryāṃ punaḥ karma kartavyamityarthaḥ|| (148) adarśanoktau mṛṣā cet, prāyaścittikam|| iti āpattiḥ mayā na dṛṣṭā iti mṛṣoktau āpattikaraṇe asya prāyaścittikam|| etādṛśanyāyavataḥ mṛṣāvādeṣu prāyaścittikābhāvaḥ na prajñaptavyaḥ||



hastacchinnāḥ pādacchinnā aṅgulīphaṇahastakāḥ|

anoṣṭhakāśca citrāṅgāḥ ativṛddhā atibālakāḥ||



khañjaḥ kāṇḍarikaḥ kāṇaḥ kuṇiḥ kubjo'tha vāmanaḥ|

galagaṇḍamūkabadhirāḥ pīṭhasarpī (ca) ślīpadaḥ||



strīcchinnā bhāracchinnā mārgacchinnāśca ye narāḥ|

tālamuktāḥ kandalīcchinnā evaṃ-rūpā hi puruṣāḥ||

-pratikṣiptā maharṣiṇā||



prāsādikasya pravrajyā pariśuddhasyopasaṃpadā|

ākhyātā satyanāmnā vai saṃbuddhena prajānatā||iti||



hastacchinā iti maṇibandhamudgṛhya yeṣāṃ hastāḥ chinnāḥ|| pādacchinnā iti yeṣāṃ āgulphaṃ chedaḥ te pādacchinnāḥ|| yesāṃ hastāṅgulayo nāgaphaṇasaḍṛśāḥ aṅgulīphaṇahastakāḥ| yeṣāṃ oṣṭhakadvayābhāvaḥ te anoṣṭhakāḥ|| yesāṃ kāye citracinhāni te citrāṅgāḥ| hastādiṣu citritaḥ citrāṅgāḥ| avirataṃ sravanta iva ityādayaḥ|| ativṛddhā iti śatavārṣikādayaḥ| atibālakā iti kākoḍḍāpane'samarthaḥ asaptavarṣakaḥ|| khañjā iti pādena khañjagamanāḥ|| kāṇḍarika iti sakthipakṣa-gṛdhrasīvātena saṃdhvastagamanaḥ|| kāṇaḥ ekākṣaḥ|| kuṇiḥ yasya maṇibandhapakṣe cihnamātrahaste sati kiñcidapi karaṇe asamarthaḥ|| galagaḍaḥ grīvā-gaṇḍikā yasya sa galagaṇḍaḥ|| mūkaḥ vāgasamarthaḥ|| pīṭhasarpi iti ādhārārthaṃ hastadvayaṃ pratiṣṭhāpya caturūpeṇa sarpati| dvitīyaḥ paryāyaḥ phakkaḥ ityapi| strīcchinnaḥ|| strīṇāṃ utkaṭasevanayā kṣatavīryaḥ, yasya kāyaḥ asukhaḥ strīcchinnaḥ|| tathaiva akṣamabhāradhāraṇāt mārgagamanātiśayatvāt ca yathānukrameṇa bhāracchinnā mārgacchinnāśca|| tālamuktāḥ, ye samyagbhojane asamarthatvāt udigaranti|| kecidevaṃ vadanti-ye niruddhakramaṇena hatagranthitvāt gamanāvarodhena iva parikramākāriṇaḥ, ye ca yuvānaḥ karṣāntarvyāṃdhyādibhiḥ tathaiva asamarthitāḥ aparyantāḥ, prabalajīrṇatayā ca upakliṣṭa-?-sadṛśāḥ sarvakāryeṣu asamarthāḥ te kandalīcchinnā iva, taiḥ na yauvanahāniḥ ityarthaḥ||



iti saṃgrāhyagatam||

samāptaṃ ca pravrajyāvastu||



(v) kṣudrakādigatam



(149) kṛt rājabhaṭaḥ| ananujñātaṃ rājñā adūradeśikam|| ityasmin 'na rājabhaṭo'si' iti pravrajyātvamupasaṃkrāntaṃ praṣṭavyam| upasaṃpādakairapi rājabhaṭaḥ rājñā'nanujñātaḥ adūradeśikaḥ na pravrājayitavyaḥ upasaṃpādayitavyaśca iti|| yaḥ pravrajyāvastumārgaṃ gṛhṇāti tasmai etena upadeṣṭavyam| yo rājā vā tadvijitaḥ prabhurvā, tena yena kenacit mārṣeṃṇa vā tatpadasaṃbaddhaḥ sa atra adūradeśikaḥ|| (150) kṛt cauro prajñātaḥ|| iti rājñā nā'nanujñātaḥ adūradeśikaḥ ityetannirākaraṇārtha punaḥ kṛcchabdaḥ| cauro] nāsi dhvajabaddhakaḥ iti pravrajyārthaṃ upasaṃkrāntaḥ pṛcchet upasaṃpādakāśca, na cauraṃ dhvajabaddhakaṃ pravrājayeyuḥ upasaṃpādayeyurvā| ityetāvatā evamapi atra vidhānasya bhāvaḥ|| prajñātacauro dhvajabaddhakaḥ| yatra yasya na prajñāyamānatvaṃ na tatra tasya dhvajabaddhakatvam|| (151) na rathakāra-[carmakāra]-caṇḍāla-pukkala tadvidhān pravrājayet|| rathakāraḥ carmakāraḥ, tadvidhān iti abhokṣya-[anu]śrāmaṇeratvaśikṣamāṇatva-upasaṃpādanā'narhatvaṃ rathakārādīnāṃ apravrājane nimittam| tasmāt āsāṃ api etadakaraṇīyatvasya pratipādanam|| (152) nidarśanaṃ hastacchinnādayaḥ|| yadetad pravrajyāvastuni hastacchinna-pādacchinnetyādi uktaṃ nidarśanaṃ tadveditavyam, na parisaṃkhyānam| yeṣāmetad nidarśanaṃ tānīdānīṃ upanyasyati—



haridrakeśā harikeśā haritakeśāstathaiva ca|

avadātakeśāśca ye narā nāgakeṣā akeśakāḥ|

ghātīśirā bahuśirā atisthūlā vipāṭakāḥ|

kharasūkaraśīrsāśca dviśīrṣā alpaśīrṣikāḥ|

hastikarṇā aśvakarṇā goṇamarkaṭakarṇakāḥ|

kharasūkarakarṇāśca ekakarṇā akarṇakāḥ|

lohitākṣā atīvākṣā cullākṣā atipiṅgalāḥ|

kācākṣā budbudākṣāśca ekākṣāścāpyanakṣakāḥ|

[hasti] nāsā aśvanāsā goṇamarkaṭanāsakāḥ|

kharasūkaranāsāśca ekanāsā anāsakāḥ|

hastijoḍā aśvajoḍā goṇamarkaṭajoḍakāḥ|

kharasūkarajoḍāśca ekajoḍā ajoḍakāḥ|

hastidanta aśvadantā goṇamarkaṭadantakāḥ|

kharasūkaradantāśca ekadantā adantakāḥ|

atigrīvā agrīvāśca skandhākśā atikubjakāḥ|

lāṅgūlacchinnā vātāṇḍā ekāṇḍā apyanaṇḍakāḥ|

atidīrghā'tihrasvāśca kṛśāścā'tikilāsinaḥ|

caturbhiśca chavivarṇaiḥ khelāvikaṭakāstathā|

evaṃ-vidhānāmapi taṃ pratikṣepaṃ adhārayet||

tamiti hastacchinnāḥ pādachinnāḥ ityevamādikaṃ pratikṣepaṃ evaṃ vidhānāmapi pradhārayet ityarthaḥ|| haridrā iva raktā keśā yeṣāṃ te haridrakeśāḥ| siṃhakeśā harikeśā|| nīlyā iva raktā keśā yeṣāṃ haritakeśāḥ|| janmanā eva śuklā keṣā yesāṃ te avadātakeśā, na tu palitinaḥ|| hastina iva yeṣāṃ keśā te nāgakeśā|| tāmrabhājanamiva ślakṣṇaṃ vigatakeśaśiro yeṣāṃ te akeśakāḥ|| yasya śirasi tasraḥ catasro vā sthūlavalayaḥ, yābhiḥ nimnonnataṃ lakṣyate, sa ghāṭośiraḥ|| yeṣāṃ piśvitamiva śarīraṃ vaipulavataḥ|| [pṛthagvat] saṃkṣiptakaṃ te vipātakāḥ|| yasya atisaṃkṣipte vartulākṣiṇī te saṃcūrṇākṣāḥ [=cullākṣāḥ?]|| śiraso'ntaḥ praviṣṭatvāt skandhasthāne akṣiṇī yasya asau skandhākṣaḥ|| lāṅgūlaṃ yasya prasravakaraṇaṃ ta[d yasya chinnaṃ] sa lāṅgūlachinnaḥ|| yesāṃ svalpenā'pi vyāpāreṇa viśiṣṭaśramotpattiḥ te'tikilāsinaḥ, klamasyaitadabhidhānam|| caturbhiśca chavivarṇaiḥ iti nīlapatīlohitāvadātaiḥ (ninditarūpāḥ)| ye evaṃvidhā varṇaviśeṣāḥ teṣāṃ eva pratikṣepaḥ na tu ye devānāmiva praśasyarūpāḥ|| evaṃ tāvat evaṃvidhānāṃ pravrājanādikaṃ pratikṣiptam| pravrajitopasaṃpannānāmeṣāṃ api saṃgraho na ityu padarśanāya āha|| (153) na jātikāyaduṣṭaṃ pravrajitaṃ upasthāpayet|| rathakārādikaṃ abhokṣyaṃ jātiduṣṭam| hastacchinnādikaṃ varṇataḥ saṃsthānato vā kāyena duṣṭaṃ| nopasthāpayet, vāsasthāne'pi antardāne, na anuparivāritvena ca, na kevalaṃ niśrayadāne| tathā ca bhikṣuṇā parṣad dūṣakaparṣad, na upasthāpayitavyā, upasthāpayati sātisāro bhavati| ityuktvā kiyatā parṣad dū[ṣakā] parṣad iti vaktavyā?| jātito varṇasaṃsthānena ca|| kathaṃ jātitaḥ?| rathakāracaṇḍālapukkasakulāt|| kathaṃ varṇasaṃsthānataḥ? haridrakeśā ityādyatroktam|| (154) yujyate naikasyopādhyāyasya ekena vacasā upasaṃpādanaṃ ātrayāt| anekasyeti dviprabhṛteḥ| eka upādhyāyaḥ asyeti ekopādhyāyaḥ, tasya| ekena vacasā iti ekaprajñaptyā| ki yato'nekasya ityāha| ātrayāṭ tribhyo yāvat yujyate, na pareṇa ityarthaḥ|| 'na gaṇo gaṇasya karmāṇi karoti' ityāgamāt|| kecit-aṃgīkṛtopādhyāyabhedaṃ atra granthaṃ kurvate 'labhyaṃ bhadanta ekakāle ekakṣaṇe ekena karmakārakeṇa ekayā jñaptyā dvābhyāṃ karmāṇi kartum? kṛtāni ca vaktavyāni? na ca saṃghaḥ tena sā tisāro bhavati'?-' labhyaṃ upālin sa cet karmakārako bhikṣuḥ pratibalo bhavati| upādhyāyānāṃ nāmaparikīrtanaṃ kartuṃ upasaṃpatprekṣāṇāṃ ca jñaptiṃ ca na hāpayati karma ca karoti' ityādi|| ārya-upālino dāsakaḥ pālakaśca śrāmaṇerakau sapremakau gatau, anyonyānurakṣayā'yugapat nopasaṃpādyau, [tasmāt pṛthak] dvau nopasaṃpadyate|| etannidānaṃ ekopādhyāyasya anekasya upasaṃpādanānujñāne, asmānnidānāt ekopādhyāyasya anekasyāṅgīkaraṇaṃ atra nidānāt dṛśyate| ityevaṃ aṅgīkṛtaṃ na caitaṃ prayujyate|| (155) ābhāvaḥ tulyasamayānāṃ parasparaṃ sāmocīkaraṇasya|| ekakāle ekakarmavācanopasaṃpāditānāṃ, pṛthagvā upasaṃpannānāṃ, yeṣāṃ tulyasamayaḥ tesāṃ sāmīcīkaraṇasya parasparaṃ abhāvaḥ| sāmīcī vandanā|| (156) saṃprāpte prāthamyam|| tulyasamayānāṃ lābhakarmādānoddeśādi sthānaṃ, yaḥ prathamaṃ saṃprāptaḥ 'yathāgatikayā lābho grahītavyaḥ' iti vacanāt tasya lābhagrahaṇe prāthamyam|| karmādāne yaḥ paścādāgataḥ tena pūrvakarma kartavyam paścādāgataḥ karmādāne prathamaṃ iti vacanāt| prathamaṃ kāryatādi ayamarthaḥ| lābhagrahaṇe prathamaṃ sthānaṃ saṃprāpte prāthamyam, karmādānakaraṇe pañcātsthānaṃ saṃprāpte prāthamyamiti|| (157) na dvyaṅgulādūrdhvaṃ āraṇyakaḥ keśān dhārayet|| (158) naitad arvāktvāt grāmāntikaḥ|| arvāgbhāvaḥ arvāktvam| etasya dvyaṅgulasya arvāgbhāvāt ūrdhvaṃ dvyarghāṅgula pramāṇatā saṃprāptā| yāvanna dhārayitavyā ityatra jñānaṃ bhava[tīti veditavyam| grantho']tra-āraṇyakena bhikṣuṇā dvyaṅgulā bālā dhārayitavyā, arvāk grāmāntikena iti|| kecit-'dvyaṅgulāvartā' iti dvyaṅgulasthāne adhīyate| yadyasya pāṭhasya dvyaṅgulapramāṇa āvarto yeṣāṃ ityarthaḥ, anarthāntaratvaṃ pūrvakātpāṭhāt|| atha dvyaṅgulasya āvarta ityayuktatā| liṅgāntardhānabhūtatvāt iyato dīrghatvam, asya yena ca nidānadoṣe śikṣā padaṃ prajñaptaṃ taddoṣāpātasya ca tadavasthatvāt| yasmāt atiriktapañcāṅgulamettpramāṇaṃ, pravrajyākālikamuṇḍanādividhānāt parato'pi muṇḍanādiḥ karaṇīyatvaṃ nyāyyam| ityatra asya sthāne viniveśanam|| (159-162) na golomakān keśān chedet|| muktvā vraṇasāmantakam|| na cūḍāṃ kārayet|| na saṃbādhi-[pradeśe] romakarma kārayet|| iti|| na kārayediti anuṣaṅgaḥ| saṃbādha-pradeśo guhyasthānam|| (163) kārayet vraṇanimittaṃ arūḍhau anyathā vijñān sthavirasthavirān avalokyeti|| arūḍhau anyatheti-bhagavānāha-'kaṣāyaiḥ (pañcabhiḥ tataḥ) śodhayitavyam| paścāt yadi svāsthyaṃ na bhavati, sūtradhara-vinayadhara-mātṛkāḍharān bhikśūn āpṛsṭvā saṃbādhaśmaśru kārayitavyam' ityatra granthaḥ|| tatra nidarśanametad, śocanavidhānaṃ yujyate iti prakārāntarāṇyapi cikitsitasya avaruddhāni, sthavirasthavirān bhikṣūnavalokya vraṇanimittaṃ prāṇakanimittaṃ vā saṃbādhe pradeśe romakarma kārayitavyamiti| apareṣāṃ atra granthaḥ, tatra pramukhaviditaṃ kṛtamiti eta davalokanam| dvābhyāṃ ca vṛddhābhyāṃ pramukhatvaṃ śīlato dharmavinayābhijñatayā ca, ityubhayamapi etad avalokyagataṃ saṃgṛhītam vijñātaṃ tatra| piṭakadharatvavacanaṃ vijñānam| prāṇakanimittaṃ atra vraṇagataprāṇakābhiprāyaṃ yujyate, na yūkādyabhiprāyam| asya ca vraṇanimittatvenaiva antaḥkṛtatvamiti na gṛhītam|| (164) na aṅganāḍīmapi [tannimittaṃ] kārayet|| atannimittaṃ iti avraṇanimittaṃ| jaṅdhāmuṇḍanaṃ aṅganāḍī||(165) na anyatra kāye|| iti|| saṃbādha-aṅganāḍībhyāṃ anyatra kāye grīvātaḥ prabhṛti yaḥ kāyānuvyavahāraḥ tatra eṣa romakarma-pratiṣedhaḥ| tasmānnānena keśaśmaśruṇo'pi kartavyatāpratiṣedhaḥ| nāsāromṇaḥ śātanasya abhūdvacanaṃ iti prasiddhe pratyayaḥ|| mātṛkā yāmatra granthaḥ-keśaśmaśrū sthāpayitvā tadanyeṣu aṃgapratyaṃgeṣu roma na śātayitavyam| yaḥ śātayet duskṛtaḥ syāt āpattiḥ iti|| (166-168) kṣuradhārakaṃ vā nakhacchedaṃ bhajeta vāsīmukhaṃ vā| naiṣāṃ mṛṣṭiṃ bhajet|| bhajeta lekhaṃ malāvakṛṣṭyai| na cīvareṇa keśaśmaśrū avatārayeteti|| upariprāvaraṇasya atra grahaṇaṃ yujyate, na antarvāsasaḥ| sarvasya ca na saṃghāṭi-uttarāsaṃgayoḥ eva| atra paribhuktasya anyadupariprāvaraṇaṃ yujyate| ityatra pratikṣepanimittasya vyavasthāpanāt|| (169) dhārayet keśapratigrahaṇam|| iti cīvaraṃ keśapratigrahaṇam, tadarthameva yasya upayogaḥ| pratigṛhyante anena keśāḥ iti tu niruktiḥ| cīvaramiti kuta etad, 'cīvaraṃ keśapratigrahanaṃ adhiṣṭhānaṃ' iti adhiṣṭhānamantre vacanāt| kathaṃ puna etad vijñāyate prāvaraṇārthamiti? na punaḥ tatraiva keśānāmavatāraṇārthamiti| abhāve saṃkakṣikābhidhānāt| apratikṣepaṃ hi saṃkakṣikāyāṃ keśāvatāraṇam|| (170) abhāve saṃkakṣikayā|| keśapratigrahaṇasya cīvarasyābhāve saṃkakṣikayā āvṛtayā keśaśmaśrū avatārayet|| (171) na saṃstare| iti na keśaśmaśrū avatārayet| nidāneṣvapi ādāveva nakhacchedanam iti etadante granthaḥ|| (172) na yatra sāṃdhika-saṃmārjanīnipātaḥ|| iti vihārādhikārikametad|| (173-174) avatārayeta prāsādādau jīrṇo glāno vā vātātapavarṣeṣu ca|| taṃ pradeśaṃ parikarmayet|| niṣkeśatvaṃ nirudakatvaṃ ca parikarmaṇaḥ| tadyathā saṃpadyate tathā karaṇīyam|| (175) saṃkirṇe bālocchāraṇam|| sasaṃkāre pradeśe ityarthaḥ|| (176) evaṃ nakhacchedanam|| na saṃstare ityādeḥ eṣo'tideśaḥ| keśapratigrahe nipuṇagrāhiṇī kriyamāṇā bhūmau kṛtā bhavati| tasmāt nātracchedanena yatra sāṃdhika-saṃmārjanī nipātaḥ| ityasya atikrāntatvaṃ, parikarmabhavyatā vā bhūmeḥ| keśaśmaśru-avatāraṇe asya parihārasya asaṃbhavo veditavyaḥ|| (177) na anadhiṣṭhitā bhikṣuṇī eṣā purūṣeṇāvītarāgā keśāṃśchedayet|| eṣā iti bhikṣuṇī avītarāgā iti 'anāpattiryadi vītarāgā syāt' ityatra granthaḥ| chedayeta iti muṇḍanasya caitadatriavaṃ vacanam| atha mahāprajāpatī gautamī pañcabhiḥ śākyāyanikāśataiḥ sārdha svayameva keśāṃśchedayitvā kāṣāyāṇi vastrāṇī ācchādya iti keśacchedanasya uktasya '[evameva tvaṃ gautamī muṇḍā śobhanā]' iti muṇḍātvena abhidhānāt; dīrghatvāt keśānāṃ anya-muṇḍane sanimittametadabhidhānam| anyatra anuvyavahāraḥ-avītarāgā bhikṣunī bhikṣuṇyā anadhiṣṭhitā na [puruṣeṇa] keśāṃśchedayet ityarthaḥ|| (178) saṃrajyamānāṃ adhiṣṭhātrī samanuśiṣyāt-'smṛtimupasthāpaya kimasmin klevare sāramasti' iti| saṃrajyamānāṃ iti kalpake tāṃ bhikṣuṇīm|| (179) mātṛsaṃjñā bhaginyā duhituśceti kalpake [upasthāpaya] iti| saṃrajyamānāṃ adhiṣṭhātrī samanuśiṣyāt -mātrādisaṃjñāmupasthāpaya iti||(180) snānaṃ kṛte'tra kurvīta iti|| atra iti keśaśmaśru-avatāraṇe|| (181) pacāṅgikaṃ vā śaucamiti|| kalpāntara-upādānārthaṃ vā śabdaḥ|| satyapi pānīyasya saṃbhave, kalpata evaitad-'bhikṣuṇā keśapratigrahaṇaṃ dhārayitavyam, snātavyaṃ vā, antato hastapādā prakṣālayativyāḥ' ityatra granthaḥ|| (182) na nagnaṃ snāyāt iti| trimaṇḍalācchāditatve paripūrṇaṃ anagnatvam| yāvat trimaṇḍalācchādite romāṅgajātayoḥ chāditvam, tāvat chāditatvena sarvasya (aparasya) aparihartavyatā iti etad atra sāmarthyāt gantavyam|| (183)na bhikṣuṇī puruṣatīrthe snāyāt, na strītīrthe cūrṇena iti|| puruṣatīrthe bhikṣaṇyāḥ snānasya eva pratiṣedhaḥ| strītīrthe tu mudgacūrṇādinā, kevalasya (prādeśika snānasya) aprativedhaḥ| 'dvādaśavargiṇyaḥ strītīrthe snānti, gṛhapati-patnīnāṃ snāntīnāṃ auddhatyaṃ kurvanti, māṣacūrṇādi kṣipanti| bhagavānāha-na bhikṣuṇyā strītīrthe cūrṇena snātavyam' ityatra granthaḥ|| (184) kalpyate mudgādeḥ gandhaparibhāvitam cūrṇamiti|| sarvādhikāritā'tra|| (185-186) pratigrahaṇamasya|| bhaiṣajyaparibhāvitasya ca glānena|| iti, 'kalpayate' ityanuṣaṅgaḥ|| (187) na bhikṣuṇī yoṣiti cūrṇaṃ kṣipet|| snānakāle api anyadā'pīti-viśeṣāparigrahāt pratipattiḥ nagna (tva)-parihāraprasaṃgena ucyate|| (188) no'grathitādhastyapūrvapaścimanivasitānto niśrayaṇīmadhirohet|| nivasitasya vāsasaḥ pūrvapaścimādhastyaḥ adhastādbhavāntaḥ agrathito yena ityarthaḥ| kaupīnaduṣṭi-parihāram etad| vṛkṣādyadhirohe'pi ca kaupīnadarśanasya saṃvittiḥ| tasmāt nidarśanamatra niśrayanī-grahaṇaṃ pratipattavyam| āpadi adhirohe yatpratīkārārthaṃ yo'dirohaḥ tasya cet nivasanasyaiva grathanenoparodhaḥ anurakṣyatvamasya| na cenneti, vṛkṣādhirohānujñānāt gantavyam|| (189) na anyadā evaṃ syāt|| niśrayaṇyadhirohaṇād anyasminkāle na grathitādhastyapūrvapaścima nivasitāntena [sāmīcīsthitena] bhavitavyamityarthaḥ| antarmukhasya kaupīnapakṣatvaṃ iti tannāgnyasya atra pradeśe pariharaṇamucyate| (190) na apraticchanna-vaktrāya avṛtiṃ bhajeta|| apraticchannasya vastrādinā yā avṛtiḥ apraticchannavaktrāya avṛti stāṃ na bhajet| 'vijṃbhamāṇena bhikṣuṇā hastena mukhaṃ pratichādayitavyam' ityatra granthaḥ| nidarśanamatra hasto vyavatiṣṭhate|| vijṛṃbhaṇaṃ ca kāmakāro yadvidhāraṇaṃ pratītamadhikṛtya etadevamuktam| asati āśaktau yadapāvaraṇaṃ na tadbhajane doṣaḥ|| (191-192) dhārayet snātraśāṭākam|| āsaktiḥ dvipuṭe prāṇakānām| saktiriti vaktavyaṃ granthacchāyā-yāṃ saṃpattyarthaṃ ā-iti upādānam| kāraṇādeśametad| yasmāt saktiḥ dvipuṭe vāsasi prāṇakānāṃ, tasmānna saprāṇake'mbhasi tadvidhena vāsasā snātavyamityarthaḥ|| (193) traicīvariko'pi iti|| dhārayet snātraśāṭakamityunubandhaḥ| grantho'tra-"bhagavānāha-traicīvarikeṇa bhikṣuṇā snātraśātako dhārayitavyaḥ" iti|| kecit 'anadhiṣṭhāya dhārayitavyaḥ' ityadhī yate, tadyuktam| snātraśāṭakaṃ sametya anutpādite saṃkalpe naiḥsargikasya utthānāt niyataṃ eṣa saṃkalpo'tra utpādayitavyaḥ| asya cotpādane jātaṃ bhavati atra mānasasya adhiṣṭhānasya kartavyattvam| tataśca anyasyādhiṣṭhānasya karanaṃ yuktam, sukaratvāt vācikasya asmādeva anujñānāt na anenāsya samādānamraṃśo bhavatīti veditavyam|| (194) patrāṇi abhave dattvā purataḥ pṛṣṭhataśca pratigupte pradeśe snānamiti|| sarve na traicīvarikā eva| [atra granthaḥ]-apareṣāṃ snātraśāṭakasya prāptirnāsti, bhagavānāha-taiḥ patrāṇi purataḥ pṛṣṭhataśca datvā pratigupte pradeśe snātavyamiti aviśeṣeṇa etadabhihitam|| (195) mocanena saktasya prāṇinaḥ apagatiḥ|| ekapuṭāt atyāsaktiḥ dvipuṭe prāṇakānāmiti ataḥ pratipattiḥ| nāsya śāṭake dvipuṭatvasya abhāvaḥ| tasmāt nānena saprāṇake'mbhasi snātavyamityatra sthitaṃ veditavyam|| (196) udakabhrame vihāre etaditi|| vihāre cediti etad snānaṃ kriyate udakabhrama eva kartavyaṃ nānyatra|| (197) cchoraṇaṃ ca dravasya|| iti pādaprakṣālanādikasya dravasya udakabhrama eva cchoraṇaṃ nānyatra|| (198-199) karaṇaṃ snātraśālikāyāḥ|| [asyāṃ] iṣṭakāstārasya ādānam|| [asyāṃ] snātraśālikāyāḥ|| (200) udakabhramasya mokṣaḥ| syandanikāyāḥ śocanam|| bhagavānāha-udakabhramo proktavyaḥ|| syandanikā bhavati, bhagavānāha, kālānukālaṃ śocayitavyā| api tu udakabhrame eva snātavyamiti, tatsaṃgrahārthamāha|| (201) bhrame snātau anutthānam|| syandanikāyā ityanubandhaḥ| snātiḥ snānam| syaṃdanikā iti pratividheḥ ākhyānametad| bhrame snāne sati anutthānaṃ syandanikāyāḥ| na tu bhrame eva snātavyamiti niyamabhūtaṃ, snānārthatvāt śālikāyāḥ|| (202) neṭṭanodgharṣeṇa kāyaṃ śodhayet pādābhyāmanyam|| na iṭṭanena bhikṣuṇā kāyo gharṣitavyaḥ iti granthaḥ | anyamiti pādavyatiriktam| tayoḥ tu apratiṣedhaḥ|| (203) nidarśanametad tīkṣṇaśauṭīrayoḥ| īṭṭanam kīdṛśasya dravyasyetyāha-tīkṣṇaśastrakādi, śautīraṃ ṣaunakādi cittavikārasaṃpādanāt| ājñaptaṃ bhagavatā-na iṭṭanena kāyo ghṛṣitavya iti| bhikṣavaḥ śuktyā ghṛṣanti, bhagavānāha-muṇḍaśuktiḥ karanīyā ityatra granthaḥ| atra hi tīkṣṇatvāt śukteḥ pratiṣedhaḥ| tasmāt nidarśanaṃ iṭṭanam| anyasyāpi tīkṣṇasya śauṭīrasya ca dravyasya tenā pi kāyo no ghṛṣitavyaḥ|| (204) agninā śukteḥ śodhanam|| pratāpanamātrakaṃ ca agninā asyāḥ śodhanam| anyathā śukternāśāt|| (205) na kiñcitkenacit āmuṣṭicailavartte(ḥ) bhikṣuṇī uddhṛṣet|| na kiṃciditi kāyam, mṛduṣtrīśarīram, mṛduślakṣṇādapi tasmin vikārasya saṃpattiḥ| sunikṛṣṭenāpi etatkaraṇe striyaḥ sauṭīrapitatvamiti bhikṣuṇīṣu sarvapratiṣedhaḥ bhavati| kiñcinmuṣṭi[taḥ] sukumārāntaraṃ vastramiti, muṣṭimātratvena uktvā cailavartteḥ vacanam|| (206) na anapagatasaṃbhāvakodakaḥ cīvarāṇi prāvṛṇvīta|| prāvriyamāṇacīvaravināśaparihārārthametad| tasmādeṣāṃ udakaṃ anapagataṃ yasya iti gatiḥ| yaḥ ādhānaṃ na icchetpratīkṣituṃ, taṃ prati uttarau vidhī|| (207-208) dhārayetkāyaproñchanam|| abhāve muhūrttaṃ utkuṭukena sthitvā snātraśāṭakena proñchanamiti|| yāvatā vā anena saṃpannena snātraśāṭakaproñchanārthasaṃpattiḥ tāvatā'sya yāvatyā kālamātrayā saṃpattiḥ tadupalakṣaṇamatra muhūrtaḥ| stokasya vā yasya tasya muhūrtamiti abhidhānametad| utkuṭukena sthitvā iti evaṃ āśu-apagamasya ambhasaḥ kāyāt saṃpattiḥ guptarūpaṃ caitadavasthānam| ato'sya [nāgnyasya] na yuktaṃ bhajanamityatra saṃśrayaṇam|| (209-210) pratiṣeveta jentākam|| karaṇḍasya karaṇaṃ uccharkare sādhu|| jentākārthaṃ āvāsaḥ karaṇḍakaḥ| udgataśarkaram, uccharkare pradeśe karaṇḍaḥ kartavyaḥ|| ityatra granthaḥ-'saṃpadyate anyapradeśe gatādapi ato aparipūrṇārthaḥ| uccharkare tu paripūrṇārthasaṃpādakatvāt sādhutvaṃ' ityarthaḥ| e [vama] trāpi 'sādhu' śabdaprayoge veditavyam| tatra karaṇḍe yatkartavyaṃ taddarśanārthamāha-(211) vahiḥ saṃvṛttasya antarviśālasya samudrākṛteḥ vātāyanasya mokṣo madhye|| karaṇḍagatabhittimadhye nā'dho nā'pyūrdhvamityarthaḥ|| (212) jālavātāyanaka-vāṭikā-cakrikā-ghaṭikā-sūcīnāṃ atra viniveśanam|| atra iti vātāyane|| (213) aja[padakada]ṇḍopasthāpanaṃ ca|| atra ityasya saṃbaṃdhopanayanārthaḥ 'ca'-śabdaḥ|| tena ajapadakena daṇḍena vātāyane sūcī praveśyate niṣkāsyate|| (214) dvāre kavāṭa-arguḍa-kaṭakāyāṃ ghaṭṭasamāyojanam|| dvāra iti karaṇḍadvāre|| (215) taptajalasthāpanārthaṃ abhyantarapārśvakapotamālākaraṇam|| piṇḍikā'tra kapoṭamālā yasyāṃ [jalaghaṭā]ḥ sthāpyante|| (216-217) agnikaraṇasthāne bhūmau iṣṭakā-stāra-dānam|| agneḥ anirvāṇāya saṃvarttanam|| (iti) vartulīkaraṇam|| (218) tadartha āyasasphijadharaṇam|| tadarthamiti agnisaṃvarttanārtham|| (219) jvalatyagnau aklamāya praveśapariharaṇam|| jentākaśālāyām|| (220) tamikānutpattaye saktūnāṃ kaṭutailamrakṣitānāṃ aganau prakṣepaḥ|| agnimadaḥ tamikā|| (221) daurga-ndhyavinivṛttaye dhūpadānam|| yad tatsaktubhirdaurgandhyaṃ kṛtam|| (222-223) cikkasapiṇḍikayā kṣipratailadharaṇe pratividhānam|| āmalakapiṇḍikayā ca| kakṣapiṇḍiko'tra āsanam|| atra jentāke kakṣapiṇḍakāsanam| nāsya snehena āsanārtham, ityasya anujñānam|| (224) tṛṇairbhūmerāstaranaṃ ādraiḥ, autpattikena ārdreṇa temanena vā|| tatra autpattikaṃ utpattyā eva yadārdratvam, [tadabhāve] temanena yadārdratvaṃ tatsaṃśrayaṇīyam, adāho'tra arthaḥ|| (225-226-227-228) kaṇḍūyanārthaṃ āyasadarvikākaraṇam|| cidreṇa upanibadhya sūtrakeṇa asyāḥ sthāpanaṃ upadhivārikeṇa gupte pradeśe|| nirmāditatāsaṃpatyarthaṃ asyāṃ agnikalpakaraṇam|| asnānaṃ tatra|| tatra iti jantāke|| (229) śālāyāḥ tadartha karaṇam|| tadarthamiti snānārtham|| (230)

anāśāya snapayanacīvarāṇāṃ iṣṭakābaddhagarta karaṇam|| [snapayanacī] varāṇāṃ anāśārthaṃ garte avatīrṇena snānaṃ uttamasthena udakadānam| ityataḥ āpannaṃ veditavyam|| (231) udakabhramasya asya mokṣaḥ|| asya iti gartasya|| (232) śiṣṭānāṃ atyuṣṇatāyāṃ jalasya ārocanamiti| uṣṇaṃ udakaṃ ityavetya pariśiṣṭānāṃ pravrajitānāṃ ārocayet ityarthaḥ|| (233) śītenāsya bhedaḥ iti|| uṣṇasya ambhasaḥ|| (234) sekādau api|| sekādyartha mapi śītena asya bhedaḥ|| (235-236-237-238-239) pāṣī-gomaya-dantakāṣṭhaparipurṇakarparopasthāpanam|| kṣāmatā cet purobhaktikā(ka?)-karaṇam|ṃadhyapātena pratyupatiṣthamānaṃ ajñātaṃ atraitadgato nirjñānārthaṃ pṛccheta|| [dvārapālasya etadarthaṃ sthāpanaṃ|| apraveśārthaṃ ca bhikṣoḥ] iti|| madhyapātena iti yuṣmadanyatamo'haṃ etyantarbhāvena| etadgata iti jentākagataḥ| kimayaṃ bhikṣuḥ uta ājīvikādiḥ iti [nirjñānārthaṃ] pṛcchet|| dvārapālasya etadarthaṃ sthāpanam iti ajñātasya madhyapātena pratyupatiṣṭhamānasya nirjñānāya praśnārthaṃ apraveśārthaṃ ca iti| nāyamasmadanyatama iti praśnena asya jñātasya| kīdṛśasya dvārapālasya ityāha bhikṣoḥ| nidarśanametad anupasaṃpannasyāpi pravrajitasyaḥ; bhikṣunīṣu vā tatpakṣasyeva pudgalasya|| (240) nāśraddhasya atra praveśaṃ dadyāt|| atra iti jentāke| pratyupatiṣthamānasyāpi madhyapātena, eṣo'tra aparo dvārapālasyārthaḥ|| (241) sārdhavihārī-antevāsikaiḥ atra parikarmakaraṇam|| atra iti jentāke|| (242) navakeriti aparamiti|| matāntarasyaitatpradarśanam| keṣāṃcit pāthāntaram| navakaiḥ parikarma jantāke kartavyamiti| rūpadarśanārthaṃ parikarmaṇaḥ āha-|| (243-244) dīpanakaṭāhaka-taila-dantakāṣṭha-gomaya-mṛccūrṇa-pāṇīyādyupasthāpana-kāṣṭhapratyavekṣaṇa-udvarttana-snehena snapana-saṃmārjana-saṃkārocchoraṇādau|| parikarmaṇaḥ karaṇaṃ tesāṃ paraspareṇa| iti sārdhaṃ-vihāryantevāsināṃ udvarttanādeḥ parikarmaṇaḥ parasparaṃ karaṇam|| (245) pīṭhaśuktikayoḥ caukṣitāṃ kṛtvā nikṣepo yathāsthāne|| ityādi śabdaira (pekṣitasya ? ) parikarmaṇaḥ saṃgrahamātṛkāyāṃ "etadādinā agrataḥ sthitvā "vitapet" ityantam|| (246) sarvatra eṣa bhāṇḍe vidhiḥ|| caukṣatāṃ kṛtvā yathāsthāṇe nikṣepa iti 'eṣaḥ'|| (247) sarvamupakaraṇaṃ suguptake lāyitaṃ kuryāt|| na bhāṇḍagrahaṇena kasyacidupakaraṇasya agrahaṇam, anyatra tu jentakāntān| vidhānārthametatsūtram-| (248) alpaśabdo'tra praviśet|| jentāke||(249-250) prāsādikaḥ| susaṃvṛtteyaḥ [īryāpatha-prāsādika-] saṃprajānan| susaṃvṛtaḥ svīryaśca kāyavācoḥ avikṣepaṃ susaṃvṛtteyatvena darśayati| saṃprajānannityanena cetasaḥ| [īryāpatha]-prāsādikatvasya etatprakāradvayena darśanam|| (251) nāgrataḥ sthitvā vitapet|| na paraṃ vitapaṃtaṃ vyavadhāya ātmanā vitapedityarthaḥ|| (252) saṃgaṇikāvarjanamiti|| atreti vartate, kāmānuguṇaṃ pratipadya jentāke vṛttaṃ, 'saṃdīpikā ca kāmānāṃ saṃgaṇikā' iti ato'syā varjanaṃ atra viśeṣataḥ|| (253) āryatūṣṇībhāvāvalaṃbanamiti|| atretyeva [saṃbadhyate]| asad-vikalpa-tadanuguṇacittavinivartanārthaṃ etatsūtram| yoniso-manasikāra-saṃmukhīkaraṇaṃ ārya-tūṣṇībhavo veditavyaḥ|| (254) tridaṇḍakādānaṃ gantavye|| gamanakāle|| (255) naikarcāvaraḥ parika[rma kuryāta]|| jentākagrahaṇamatra kaiścitkriyate kāyagatakhyāpitaṃ paraspara-grahaṇam| na bhikṣubhiḥ jentāke ekacīvaraiḥ parasparaṃ parikarma kartavyamiti| sarvatra parikarmaṇi na kāyagata eva sarvatra ca sthāne, na jentāke eva asya vidheḥ vyavatiṣṭhamānatā, iti tannāśritam|| (256) naitad kāyasya aśraddhena kārayet|| 'etad' iti parikarma, yad [bāhyaṃ] bhārodvahanādikaṃ karma na pratiṣidhyate|| (257) anitvarā atra pūrvatra ca śraddhā abhisaṃhitā|| 'anitvarā' iti cirakālotpattyā yā aniṣkampā sā anitvarā| 'atra' iti anantaroke parikarmavidhau| 'pūrvatra ca' iti 'nāśraddhasya atra praveśaṃ dadyāt' ityatra| 'abhisaṃhitā' iti abhipretā|| (258) na siṃhasamaḥ śṛgālasamamu(pa)tiṣṭheta|| śīlavatā duḥśīlasya upasthāpanaṃ na kāryamityarthaḥ| apavādo'sya kriyate|| (259-260) paramaduḥśīlau ācāryopādhyāyau upastiṣṭheta|| mātāpitṛglānāṃśca agārikānapi|| paramopakāritvādeṣāṃ ityetad abhyanujñānam|| (261) snānaṃ saṃbhārakasnātreṇa|| [glānaḥ]| atra nidānaṃ paṭhyate| glāna-grahaṇaṃ prajñaptau na kṛtam, [na cānyasya] anyatra apratirūpatvam| viśeṣāparigrahāt sarvādhikarikaṃ upanibaddham| ta tsvarūpopapradarśanārthaṃ āha-||(262) vātaharamūla-gaṇḍa-patra puṣpa-phalakvāthasnānaṃ tadākhyam|| saṃbhārakasnātrākhyaṃ ityarthaḥ|| vṛṃhaṇaṃ snāne'rthaḥ| ityeṣāṃ atra aṅgatvam| kathaṃ snānamityāha-|| (263-264) abhyakṣā'rūkṣatārtham| upasnānakena apagatyai tasya|| tasya arūkṣatārthasya [tailādi-] abhyaṃgasya apagatyarthaṃ upasnānakena, abhyakṣā ityarthaḥ|| (265) [pūrvārthaṃ] udakumbhe paścime dvitrasnehabindu-dānam|| pūrvārthamiti arūkṣatārtham| dvau trayo vā snehabindavaḥ paścime udakumbhe deyāḥ ityarthaḥ|| (266) snāyāt ayodroṇikāyām| dhārayedenāṃ glānaḥ iti|| enāmiti ayodroṇikām| dharaṇaṃ aglānena asyāḥ na yujyate, na upayojanaṃ ayaspiṇḍavat, ityasya pratipattavyam| [au]ddhatyaṃ evaṃ-jātīyakasya vinārthena karaṇam, tacca sarvaṃ duṣkṛtamiti gamyamānatvāt na sūtritam||(267) dadyāt upari asyāḥ pidhānakam|| uṣṇa syodakasya śītabhāvaparihārārtham|| (268) grīvāyāṃ cātra gaṇḍopadhānikām|| dadyāt iti vartate| avilaṃbitamatra snānam, aduḥkhanārtham| ato asyāḥ dānam|| (269) na yatra kva cana pādau prakṣālayet|| vihārādhikṛtametad|| (270) sthānamasya pranāḍimukham|| 'asya' iti pādaprakṣālanasya| bhagavānāha 'pranāḍīmukhe prakṣālayitavyam' ityatra granthaḥ|| (271) kārayeran pādadhāvanikām| anayā vinā pranāḍīmukhādau arthasiddhervidhātaḥ| iti kāmakāro'tra, na niyamaḥ iti saṃdarśanārtham ādau kriyāpadasya prayogaḥ| sāṃghikaṃ vastu asyāḥ sthānam| na ca sāṃghike vastuni ekasya prasaṃgaḥ iti bahuvacanam| kasminpradeśe ityāha-|| (272) uparivihārasya pūrvadakṣiṇakoṇe|| kimākāramiti -(273) karmākṛtiṃ kharām| malāpaharaṇamatra arthaḥ|| (274) upasthāpayet kaṭhillam|| pratigrahasyaitannām| kimmayaṃ ityāha-mṛṇmayam, na suvarṇa-rūpya-vaīḍūrya-sphaṭikamayāni kaṭhillāni upasthāpayitavyāni, api tu mṛṇmaya[mi]tyatra granthaḥ| kiṃ-saṃsthānam-|| (275) hastipadabudhnaṃ karṇikāvantam iti| aluṭhanamatra arthaḥ| karṇikāvanta miti dhāvyamānapādāvasthānārthaṃ etatkaraṇam| kva saṃniviṣṭayā karṇikayā tadvantamityāha-|| (276) madhye saṃniviṣṭayā| kimākārayā ityāha-|| (277) kadambapuṣpākārayā kharayā ca|| pādā'picchalanārthaṃ kharatvam|| (278) prakṣālya sthāpanaṃ avāṅmukhasya|| prāsādikatārtha etatprakṣālanam| nairmalyaṃ prāsādikatvam| na cāsya yad tatra śaucodakaṃ avatiṣṭhate| tataḥ na saṃpattiḥ, tasmāt anyenāmbhasā iti mantavyam| 'pādau prakṣālya bahirvihārasya pranāḍīmukhe vā pādodakaṃ chorayitvā punaḥ prakṣālya' ityatra granthaḥ| kva sthāpanamityāha-|| (279-282) talakopari sāṃdhikasya| paudgalikasya layane kapāṭasaṃghau|| pātranirmādanādi yatrapradeśe vihāre kuryāt, tasyā mārjanaṃ udakena pralepanaṃ vā|| kuntaphalākāreṇa mṛdaṅgasya vā| ākāreṇeti vartate| kena pralepanamityāha-|| (283) gomayena mṛdā vā|| [ityucyate]|| (284) na vidyate ratnārthatāyāṃ pralipteḥ ākārasya [niyamaḥ]|| (285-287) na apātrakaṃ pravrājayeyuḥ upasaṃpādayeyurvāṃ|| nonena adhikena pāṇḍunā vā| trīṇi pātrāṇi, jyeṣṭhaṃ madhyaṃ kanīya iti|| tatpramāṇanirjñānārtha ucyate-|| (288) śeṣeṇa ūrdhvabhāgānta-anantarāt aṃguṣṭhodarāt pakvataṇḍulaprasthasya ūrdhvaṃ vā, taddvayānmāgadhakasya udvāhi sasūpasavyaṃjanasya etanmadhyaṃ [tajñāyyam]|| ūrdhvabhāgasya nādhobhāgasya| antato nānyasmāt pradeśādanantaraṃ, yad aṃguṣṭhodaraṃ, parvapradeśe yā aṃguṣṭhasya pṛthutā, tanmātram| tataḥ śeṣeṇādhareṇa [aṃśena] prasthaṃ vā pakkānāṃ taṇḍulānāṃ māgadhakaṃ, tata ūrdhvaṃ vā dviguṇaṃ prasthaṃ, yāvat svānurūpavyaṃjanasahitaṃ yāvadudvahati, tadetad anapetaṃ āpyaṃ ityarthaḥ| taila-ghṛta-madhuḥ-udakādīnāṃ dvātrīṃśatpalāni māgadhakaḥ prasthaḥ| anyeṣāṃ adravāṇāṃ ṣoḍaśeti dravyamātravyaṃjakānām|| tataḥ, ṣoḍaśānāṃ atra palānāṃ māgadhakena prasthena abhidhānaṃ iti pratipattavyam|| "yatra dvau māgadhakau pakkataṇḍulaprasthau sasūpavyaṃjanau prakṣiptau aṅguṣṭhodareṇa tittikaṃ na spṛśataḥ tad jyeṣṭham| yatraikaḥ tatkanīyo, atrāntarāt madhyam|" ityatra granthaḥ| vyaṃjanīyārthatvena atra sūpavyaṃjanayoḥ grahaṇāt bhāgaśaḥ sūpavyaṃjanayoḥ atra temanatvaṃ iti śritam, tasmāt anekatve vyaṃjana-prabhedānāṃ bhāgaśo'tra abhiniśreyatvam| yāvatā vyaṃjanena bhojanīyaṃ vyaṃjitaṃ bhavati, tavato vyaṃjanasya pātrapramāṇe saṃśreyatā, na pareṇa ityarthaḥ| palasya deśabhedena hīna-madhya-utkṛṣṭa-sāṃkaryadoṣavyudāsārtha āmnāyāgataṃ pramāṇamucyate| -"māṣo'ṣṭaraktiko jñeyaḥ| tolo [māṣāṣṭa] kaḥ smṛtaḥ|| tolaṃ suvarṇamityāhuḥ| palaṃ tvaṣṭasuvarṇakam" || (289) na bhikṣuṇī ūrdhvaṃ bhikṣukanīyasaḥ| dhārayet|| yad bhikṣūṇāṃ kanīyaḥ tadasyāḥ jeṣṭham| kanīyo'syāḥ yāvatpātra mātrakapiṇḍapātasaṃpādanaṃ ityarthāt pratipattiḥ|| (290) trapumaṇḍalakasya anayā'tra niṣāde dānam| anayā iti bhikṣuṇyā| atra iti pātre| yena pradeśena asya niṣādo bhūmau tiṣṭhāpanaṃ sastu niṣādaḥ, tatra ityarthaḥ| kimākārasya ityāha-|| (291) bodhivaṭapatrakasya pāṇitalakasya vā (292) parimāṇaśca|| na kevalaṃ ākāṣrataḥ parimāṇato'pi etāvadeva etaddeyam| na adhikam atikramādarthasya| monasaṃpatteḥ ityarthaḥ| bhūsparśe koṭaka-alaganaṃ atra etad dāne'rthaḥ|| (293) bhavati satattvaṃ yācitena|| sa-tattvaṃ yācitasapātratvam| na yācitenānena nāpātrakaṃ pravrājayeyuḥ upasaṃpādayeyurvā|| "na varṣāsu apātrākaḥ syāt"-ityevamādikaṃ atikrāntaṃ bhavati ityasyaitatkaraṇam|| (294) tadvatpañcakam|| tricīvaraṃ, niṣadanaṃ, pariśrāvaṇaṃ ca yathāpātreṇa bhavati sa-tattvaṃ evamanenāpi ityarthaḥ|| "tasmāt anujānāmi yācitakairapi ṣaḍbhiḥ pariṣkāraiḥ pravrājayitavyam" ityatra granthaḥ| parisrāvaṇa-niṣadanābhyāṃ api vinā na pravrajayitavyaṃ iti [tritayam]| ataḥ āpannaṃ veditavyam|| (295-296-297) na varṣāsu apātrakaḥ syāt|| na janapadacārikaṃ caret|| caret sabhayatāyāṃ kupātrakeṇa| "upanandena apātrakaḥ pravrājitaḥ, sa bhikṣubhiḥ sārdhaṃ janapadacārikaṃ caran karvaṭakaṃ anuprāptaḥ| tatra gṛhapatinā bhikṣavo bhaktena upanimantritāḥ| yāvat tasya navapravrājyasya pātraṃ nāṣti, sa gṛhapatiḥ avadhyāyati bhagavānāha-'na bhikṣuṇā pātreṇa vinā janapadacārikā caritavyā| adatta-ādāyikaiḥ musyante, bhagavānāha-'kupātraṃ netavyaṃ, pātraṃ sthāpayitavyam, varṣāsu pātraṃ upasthāpayitavyam' ityatra granthaḥ|| (298-299-300) na pravrājayet abhāve|| na utthitaḥ pātraṃ karṣayet, prakṣipet, śoṣayedvā|| mātrayā paribhuṃjīta| tad-bhogapradarśanārthamāha-|| (301) na anyenātra niḥsargaṃ akṣipet| anyena iti bhājanāntareṇa| niḥsargamiti choraṇadharmakam|| (302) na anena saṃkāraṃ chorayet|| nāvacaṃ chorayet iti vartate|| (303-308) na hastamukhodakaṃ dadyāt|| na pramadanadharmaṇā śrāmaṇereṇa nirmādayeta|| na savālukena go-śakṛtā || na atyārdraṃ pratiśāmayeta | nātiśuṣkaṃ adhyupekṣeta | na śilāyāṃ sthāpayet|| tāvatkālikametad sthāpanam|| (309) na aśucau pradeśe|| (310) na yatra kva cana|| pradeśa iti vartate sthāpanaṃ ca|| (311) nāsmin nikṣipet|| yatra kva cana atināmanārthaṃ eṣa niṣedhaḥ, na tatkālārtham|| (312) mālakasya etadarthaṃ karaṇam|| pātrasthāpanārtham|| mālakamiti gavākṣakasya nāma| kathaṃ karaṇamityāha-|| (313) uttiṣṭhatorvihāraparigaṇayoḥ na khananena bhitteḥ|| (314) cakorakasya āraṇyakaiḥ|| pātrasthāpanārthakaraṇam| ākāśa-mālakamityasya pāṭhāntareṇa vyavahāraḥ kimmayasya ityāha-|| (315) latāmayasya rajjvā vā| vikārasya rajjumayasyetyarthaḥ|| (316) liptasya gomayamṛdā|| (317) sa-tadvidhapidhānasya|| pidhānakamapi asya latāmayaṃ rajjumayaṃ ca āliptaṃ gomayamṛdā kartavyamityarthaḥ|| (318-319-320) lambanamasya kāntārikayā vṛkṣe sādhu|| na bhūmau sthāpanam|| na enaṃ anyatra nayet|| (iti) cakorakam|| (321) prakṣiptaṃ sthavikāyāṃ nayet|| pātram|| (322) na hastena iti nayet|| (323) kakṣayā asya|| iti pātrasya (324) nayanaṃ ālayanakaṃ dattvā|| (325) pṛthaksthavi[kā]su pātrabhaiṣajyakolāhalāni sthāpayet|| anyasyāṃ pātraṃ, anyasyāṃ bhaiṣajyaṃ, anyasyāṃ lolāhalamityarthaḥ|| kolāhalaṃ punaḥ ārā-vadhrikādidravyam|| (326) dhārayedenaḥ|| iti pātrādisthavikāḥ|| (327) na tulyāvalambanānāṃ āsu ālayanakānāṃ niveśaṃ upayuñjīta|| āsu iti pātrādisthavikāsu na-tulyabalambanānāṃ ālayanakā dātavyā ityarthaḥ| tathā ca "ārya, kimayaṃ mṛdaṅgaḥ" iti nidānam| ataḥ tulyaniveśopayogapratiṣedhaparaṃ etad|| (328) avistīrṇānāṃ ca duḥkha'nicchuḥ]|| na ālayanakānāṃ niveśaṃ upayuñjīta| kiṃkāra[ṇa]mityāha-duḥkhā'nicchuḥ|-(329) saṃkocāsaṃpattaye na matadānam|| kasminpradeśe na matadānamityāha-|| (330) madhye|| ālayana kamiti prakaraṇāt gantavyam| pṛthaktvasya asya madhye, na dīrghasya iti arthāt gantavyam|| (331) sthānāya asyeti antarāntare kākapadakadānam|| (332-335) cakṣuriva pātraṃ pālayet|| tvacamivasaṃghāṭim|| śiṣṭaṃ ca cīvaraṃ ca|| na pratisaṃskaraṇamupekṣeta|| bandhana-pacana-dhāvana-secana-raṃjanāni-| ubhayaṃ hi pātraṃ cīvaraṃ ca apekṣya etadvacanam|| (336) anutiṣṭhet pātra bandhanaṃ pratigupte pradeśe|| nāpra-tigupta etad kriyamāṇaṃ aprasādavastu iti khyāpanārthaṃ etatsūtram|| (337-338) upasthāpayet saṃghaḥ karmārabhāṇḍikām|| chidrasyataditi|| bandhanam|| (339) na tu sādhu guḍa-jatu-siktha-trapu-sīsaiḥ|| kena tarhi sādhu ityāha-|| (340) sādhu paṭṭikā-kīlikā-thiggalikā-makaradantikā[bhiḥ]|| (341) cūrṇikayā ca| lohasya pāṣāṇasya vā|| bandhanaṃ sādhu iti anubandhaḥ|| (342) tailena dhṛṣṭiriti|| cūrṇikayā| kuto yāvaditi āha-(343) āsiktha-sādṛśyāt|| kena dhṛṣṭiḥ ityāha-|| (344) lohena kuruvindena vā|| anena [cūrṇikāyāḥ tailena ārdrīkṛtvā yāvat sikthasadṛśībhāvaḥ tā-[va]tdhṛṣṭirityarthaḥ|| (345) uṣṇe dānamiti|| pātre iti prakaraṇāt pratipattiḥ| tāṃ ca pātre dattāṃ cūrṇikām|| (346) avaguṇṭhya ūrjena (?) mṛdā'nulipya, pākasya dānam|| ityanuṣaṅgaḥ| kīdṛśasya pākasya dānamityāha-| madhyasya|| (347) dhṛṣṭistailena| tasya bandhasya tailatemanena dhṛṣtiḥ|| (348) guḍa-mṛdā mṛṇmayasya iti|| mṛṇmayasya pātrasya guḍa-mṛdā bandhaḥ|| paṭṭikā ityādeḥ pañcakasya sthāne-guḍa-mṛd-grahaṇam| tasmāt śeṣasya ato'tra sādhutvaṃ na ityāeḥ pūrvasyānuṣaṅgaḥ yathāsaṃbhavaṃ veditavyaḥ|| bhujyamānatve saṃskārasya pratyupayogaṃ upāyaḥ| tatra kiyatā kālena pātrasya ta[dasaṃskṛ] tatvaṃ, yena tapanārhatā, ityatra ucyate-|| (349) bhujyamānatve pākyatvaṃ māsaṣaṭkānte|| tadetad viśeṣoktaṃ-mārte yotyate-|| (350) mārta cet pakṣasya|| -ante pākyatvaṃ ityanuṣaṅgaḥ| abhujyamānatve'pi yathāyogaṃ pātrasya pratisaṃskaranaṃ anuṣṭheyam|| (351) varṣāścet, virukṣaṇa-mrakṣitatvena kāryāṃntarāle saṃyojyatvam|| prāṇyupaghānamantareṇa [a śakyatāyāṃ] adeyatve varṣāsu pākasya adeyatve avasthite, yāpanasya etadākhyānam| dvayoḥ upayogakālayoḥ madhyaṃ kāryāntarālam| tatra asya pātrasya virūkṣaṇena mrakṣitattvena ca saṃyojyatvam| kāryaṃ kṛtvā mrakṣayitvā sthāpayitavyam|| aparatra kāryakāle virūkṣayitavyaṃ ityevametatsaṃyojanaṃ ityarthatvāt gantavyām|| (352) pacanamasyā|| pātrasya|| (353) naitadātmanā kartu ayuktam|| pravrajitasya [ātmanā kartuṃ ayuktam] ityarthaḥ|| (354) kaṭāhakasya tadarthaṃ upasthāpanam|| tadarthamiti pākārtham| kīdṛśasyetyāha-|| tattvotpatteḥ| tadbhāvatattve kaṭāhakatvena eva yasyotpattiḥ, tadbhūtatayā eva yasya karaṇaṃ, na ghaṭādyavayavadvayena ityarthaḥ| kimasyaiva ekasya, na ityāha-|| (355) tattvotpatteḥ karparakasya vā||upasthāpanamityanubandhaḥ| yathāsya karparakāmena kaṭāhakasya saṃpādanārthaṃ sādhu ghaṭādeḥ bhedanakena [deśita tvāt]-|| (356) bhasmanā pūrayitvā sādhu bhedanaṃ ghaṭabhedanakena|| [kathamiti cet ghaṭabhedakena ityuktam]| lohamayasya etad kīlakasya nāma-|| (357) dhāraṇamasyeti|| ghaṭabhedanakasya|| (358) tena avacchādanaṃ apalāyidhūmam|| tena kaṭāhakena pātrasyā'vacchādanaṃ kīdṛśamityāha-apalāyīdhūmam| tadvidhaṃ etatkartavyaṃ yadvidheḥ dhūmo na palāyate ityarthaḥ| kiṃ aliptenaiva bahiḥ kaṭāhakena ityāha-|| (359) dattatuṣamṛttikābahila pena|| dattaḥ tuṣamṛttikayā bahirlepo yasmin tenetyarthaḥ| abhyantare kimadattena asya kasyacita dravyasya lepena ityāha -|| (360) piṇyākena gomayena vā liptābhyantareṇa|| kiṃ aśuṣkena dattālepena ityāha-||(361) upagataśoṣeṇa| kīdṛśyāṃ kimastarāyāṃ vā bhūmau nihitasya pātrasya anena avacchādanaṃ ityāha-|| (362) kṛtaparikarmāyāṃ bhūmau vā stṛtatuṣāyāṃ avakīrṇaṃ rūciradhūmakarakapiṇyākādidravyāyāṃ nihitasya adhobilam|| tuṣāṇāmupari rocanaśīla-dhūmakarakānāṃ piṇyākādīnāṃ dravyāṇāṃ avakīrṇamityarthaḥ| kathaṃ nihitasya ityāha-adho bilam| kimataḥ paraṃ kartavyamityāha-|| (363) gomayai| palālena vā avaguṇṭhya ādīpanam|| (364) suśītalasya apanayanamiti| pātrasya|| (365) āniṣpanna-raṃga saṃpatteḥ āvṛttiḥ|| tāvatpāko deyo yāvat raṃgasaṃpannam|| (336) nirmādya nirmādya āropaṇam|| pratipākaṃ nirmādayitavyamityarthaḥ|| (337) sāmantakasya prāṇakānāṃ anukampayā saṃmārjanaṃ sekaśca|| ambhasā sāmantakasyaiva| uktaṃ-'na apātrakaṃ pravrājayeyuḥ' ityetatprasaṃgāgataṃ saparikaraṃ pātravidhānam|| aparaṃ pravrajyāvastusaṃbaṃdhā ducyate-|| (368) prarohasya parivyaṃjanaṃ ajñātau varṣāgrasya upasaṃpādyāṃgīkaraṇam| prarohasyeti bālaprarohasya| kasminpradeśe ityāha-| parivyaṃjanaṃ, vyaṃjanātsamantataḥ| ajñātau varṣāgrasya upāsaṃpādyasya aṃgīkaraṇam| aprajñāyamāne viṃśativarṣatve upasaṃpannibhittaṃ vyaṃjanasāmantakena romajanmano aṃgīkaraṇamityarthaḥ| vyajyate anena puruṣabhāvaḥ iti vyaṃjanam| puruṣendiryam|| (369) vyājena asya pratyvekṣaṇam|| asyeti parivyaṃjanaṃ romaprarohasya| kīdṛśena vyājenetyāha-|| (370) ūrdhvanāgadantaka-cīvaravaṃśastha bhāvāvatāraṇādinā| ucce nāgadantake cīvaravaṃśe'vatiṣṭhato vastrādeḥ bhāvasya avatāraṇa-āropaṇādinā|| (371) na upasaṃpatprekṣaṃ vṛkṣamadhirohayet| (372) na bahiḥ sīmāṃ preṣayet|| upasaṃpatprekṣamiti| avadarśana-upavicārāntaḥ atra sīṃā vyatiṣṭhate| kuto darśanopavicārāntaḥ upasaṃpādanasthānaṃ tatsthānāt| uccalitāyāṃ upasaṃpādanasthānam| tadarthaṃ vyāpṛtāt śāsanādhimuktāt śīlavataḥ ca bhikṣoḥ sopadhivāra-vihārasthānato gamane tanmārgapratipannāt| anyada vihāra-taditikaraṇīya-caṃkramaṇa-atināmanasthānagatāt-(373) darśanopavicāra enaṃ apakāsane sthāpayeyuḥ ganābhimukhaṃ pragṛhītāṃjalim|| enamiti upasaṃpatprekṣam| apakāsana iti rahonuśāsakagatasya karmaṇo aśravathaṃ saṃghamadhyāt asya pṛthakjñāpanaṃ yattadatra apakāsanagrahaṇena gṛhītam| apakāsane gaṇābhimukhaṃ pragṛhītāñjalīḥ saṃghamadhyāt anapakāsito na kartavyaḥ ityarthaḥ|| (347) na gṛhiṇo niśrayānārocayet|| (375) na upasaṃpannamātrāya na ārocayet|| niśrayāniti vartate| 'gṛhaniśritāya niśrayaṃ na ārocayet'-yāvat 'apravrajitāya' iti| asya paścāt ayaṃ granthaḥ-anyatamaḥ brāhmaṇadārakaḥ pravrajyopasaṃpadārthaṃ upādhyāyena yāvatpiṇḍapātaṃ gaccha iti ājñaptaḥ, tena ājñapte sati svabhikṣā(yācana) hetunā udvignaḥ, kiṃ pravrajitenā'pi piṇḍapātaḥ kartavyaḥ iti śikṣāṃ pratiṣedhate, bhagavatā garhitvā uktam-"upasaṃpannamātrāya catvāraḥ niśrayā ārocayitavyāḥ" ityatra saṃgraho'yam|| (376)yatra niśrayā'bhāvaḥ tatra poṣadhopāsanā-niśrayapratijñā-grahaṇaṃ ca na kartavyam|| (377) niḥśrayapratijñāgrahaṇaṃ pūrvaṃ nānurakṣitavyam|| niśrayābhāve "pratijñāyāḥ pāścāt arthasiddhiḥ dṛśyate' (iti) etadvacanaṃ dṛṣṭam, tatra purvakasmin sati paścāt pratijñā kartavyā iti jñāyate, iti veditavyam|| (378) paścādapi dvimāsatodhikam|| paścāditi grahaṇam| dvimāsato'dhikaṃ niśrayā'bhāve na rakṣitavyam ityasya anupratiṣedhārthaṃ 'api'-śabdaḥ| dvimāsaṃ nāśrityāpi niśritaṃ kartavyaṃ ityatra jñātavyam|| (379) vastu-karma-upasthāpakaparihāreṇa enaṃ parīccheyuḥ|| evaṃ iti vastu, vastvādiparihāraiḥ enaṃ vastu parīccheyuḥ| vastu-parihāraḥ iti niśraya-gṛhe parihāraḥ| niśrayārhasaṃghe pudgalabahulatvāt parīccheyuḥ, ityalam vistareṇa|| (380) daharamadhyeṣu abhāve vṛddhataramāpṛcchet|| abhāve iti niśrayasya| 'varṣāvāse aniśritaḥ, ityukte vacane niśritānāṃ madhye ekavarṣīyaṃ ācāryakālamatītya varṣā-vicchedāt vihāre aniśritya gatānāṃ vihāre anāśrayaḥ api na kartavyaḥ, kṛtvā tu sātisāro bhavati| atha ca yasteṣu ativṛddhaḥ sa praṣṭavyaḥ| tadanantaraṃ pravāritena ācāryaparihāraḥ kartavyaḥ| uktagranthe etad saṃgṛhītaṃ bhavati| arthataḥ(?) tesāṃ vṛddhataro daharaḥ sa niśritaḥ| vṛddhatarastatra dahareṇa prārthito bhavati, 'niścaye aniśrita' iti veditavyam|| (381) bhāve'pi upaniśrayatvena|| iti niśraye| bhāve'pi āśraya sya āśraye| dahareṣu vṛddhataraḥ praṣṭavyaḥ| atrāyaṃ granthaḥ -"upaniśrayatvena ayameva upādhyāyasamaḥ bhavati| ayameva tena praṣṭavyaḥ| ayameva tasya śikṣito bhavati, paṭhito'pi pāthito bhavati" iti pravrajyāvastuni nirmāṇe (?) uktam|| (382) na anavalokya tajjātīyaṃ parikarmayet tena vā ātmānam|| atra tajjātīyaṃ nikāyāntara-pravrajitaṃ jñātaṃ āśaṃkitaṃ vā|| (383) nirdoṣaṃ abhāve [niśrayārhasya] pravṛttaparyeṣaṇasya aniśritasya vā'pi|| nirdoṣamiti nirapavādam| abhāve iti āśrayasya| nirapavādaḥ kasminniti cet-tadarthaṃ pravṛttapareṣaṇa ityādyuktam|| kiyatkālamiti cet-||(384) āpañcarātraniṣṭhānāta|| ityuktam| yāvatpañcarātraparyantamityrathaḥ| yāvatpañcarātratvaṃ hi 'lābhe arhatvam'| atra granthaḥ nidānāt-'aniśirtaṃ deśaṃ, upāli', yāvat gatvā parīkṣya pañcarātramupādāya'|| (385) arhatvaṃ ca lābhe|| ityuktaṃ bhavati|| tadapi apratihatasaṃbaṃdhe niśrayaparyeṣaṇe ceti|| (386-387) viśramya āgantuko dvitīye tṛtīye vā anhi niśrayaṃ gṛhṇīta|| na ekāhasya arthe|| iti niśrayaṃ gṛhṇīta ityetena anubandhaḥ|| (388) anyaṃ asāṃnidhye niśritasya āpṛcchet|| niśrayakṛtena 'niśritaḥ'| eṣa karmaṇi ka-(=ktaḥ) (pratyayaḥ) niśrayatvena grahaṇe ityarthaḥ|| (389) nirdoṃṣama-nāpṛṣṭau gatasya karmādāne apara-tad-āgatau|| karmādānanimittaṃ gatasya aparasya karmādānasya āgamane doṣābhāvo'nāpṛṣṭau ityarthaḥ| vibhaṅgādetad śayanāsana-śikṣāpadāt| 'niśrayaṃ gṛhṇītaṃ' iti vartate|| [(390) na yasya tasyāntikāt||] (391) nirjñāya vṛtta-jñāna-parivārānugrāhakatvaṃ praśnādinā asya grahaṇam|| vṛttaṃ ca jñānaṃ ca parivāraśca grāhakatvaṃ ca anuvādanādau pravartamāna tāṃ asya pudgalasya praśnena anyena vā samācāreṇa jñātvā niśrayasya grahaṇamityarthaḥ| [katamena vidhinā iti cet]|| (392) saṃvaravat|| iti upāsaka-saṃvarādivat mantrādinā vidhinā ityarthaḥ|| pragṛhītāñjalinā saṃvarasya grahaṇam| asya tu-|| (393)-(394) prapīḍya ubhābhyāṃ pāṇibhyāṃ ubhau pādatalau| parīkṣya dānamiti|| niśrayasya kimasya saṃvaro rūḍhaḥ śaikṣaśca| śāsane sthāpayituṃ ityeṣā parīkṣā|| (395) putra-pitṛ-saṃjñayoḥ niveśanam|| yathāsaṃkhyaṃ niśrayaniśritābhyāṃ parasparam|| (396) tattve eva upādhyāye niśritatvam|| tadbhāvaḥ tattā, tacchabdena upādhyāyasya parāmarśaḥ| upādhyāye sthite upādhyayatā eva niśritvam-[atrāpi] karmaṇi ktaḥ| niśrīyata iti niśritaḥ, niśraya ityarthaḥ| tadbhāve niśritattvam|| (397) tasmāt agrahaṇamasya tatra|| asyeti niśrayasya| tatreti upādhyāye| etaduktaṃ bhavati-yasmādupādhyāyatve eva niśrayatvaṃ, tasmāt 'na yasya tasyāntikāt' niśrayo grāhyaḥ iti|| (398) nirapekṣatāsaṃpattiḥ ubhayoḥ āttaniśrayadhvaṃse kāraṇam|| ubhayoriti niśritaniśritavatoḥ sākṣeṇa krameṇa vā nirapekṣatāyāḥ saṃpattiḥ saṃpannatā| āttasya gṛhītasya niśrayasya dhvaṃse kāraṇam| ekatra nirapekṣa[tā-bhūte] tāvat niśrayasyānuvṛttiḥ yāvat aparo nirapekṣābhūtaḥ iti| parṣaṃtsaṃbaṃdha eṣa yā [niśrita-] niśritatva-upagatiḥ, na caikasya sāpekṣatāyāṃ parṣatsaṃbaṃdhasya apetatvam, ityeṣā atra vyavasthā|| [sahadarśaṃnāt upādhyāyasya udghāto niśrayo vaktavyaḥ]-(399) sannipattau anaupādhyāyena abhimatena pravṛttiḥ||yadukte upādhyāye saṃnihite nānyaḥ āprāptavyaḥ ityasya tatpratipādanam| [sāpe ] kṣatve parṣatsaṃbaṃdhāpagamasya| upādhyāyagatāt niśrayādanyo niśrayaḥ anaupādhyāyaḥ| sannipatanaṃ sannipattiḥ, tena sannipattau satyāṃ abhimatena niśrayeṇa niśritasya pravṛttiḥ| yo'sya rocate tasya niśrayeṇa vastavyam ityarthaḥ|| (400)tenaiva tena|| tena upādhyāyagatena niśrayena sannipāte, tenaiva upādhyāyena pravṛttiḥ| [nāstyatra kādācitkaṃ akādācitkaṃ ca]|| (401) nirantaraṃ duṣṭavā upādhyāyaṃ āsanaṃ muñceta|| nidarśanaṃ upādhyāyaḥ, anyatrā'pi niśraye vidheḥ vyavasthānāt|| (402-403) trirdivasena niśrita upasaṃkrāmet tadvihārasthaḥ|| araṇyavāsī krośe cet pratyaham|| yadi krośe tadaraṇyaṃ bhavati, yatra niśrayo bhavati pratyahamāgatya upasaṃkrāmet ityarthaḥ|| (404-405) pañcaṣaiḥ ahobhiḥ krośapañcake|| poṣadhe ca ardha-tṛtīyeṣu yojanesu|| ataḥ paraṃ eka [sīmā tva]-syābhāvāt niśrayatvasyābhāvo veditavyaḥ|| (406-409) na niśritaṃ avasādanārthaṃ nāvasādayet|| pañcāvasādanā-|| anāsāyo, anavavādaḥ, upasthānadharmābhiṣaiḥ

asaṃbhogaḥ, prārabdhakuśalapakṣasamucchedo niśrayapratipraśraṃbhaṇaṃ ca|| aśraddhasya etadarhatvaṃ kusīdasya durvacaso, nāhatasya, pāpamitrasya ca|| avasādanārhatvameva|| (410) avasāditasaṃgrahe anyasya sthūlātyayaḥ|| evamapi kriyamāṇe yadi asau kṣamāṇe ādaraṃ na kurute, tatra kiṃ kartavyam-| (411) anādutau bhikṣoḥ praguṇīkaraṇāya prayogaḥ abhijñasya|| kīdṛśasyetyāha-abhijñasya, yastatpraguṇīkaraṇāya abhijñaḥ tasya|| (412) tyaktaḥ nimittasya kṣamaṇaṃ kṣamayataḥ|| yena nimittena avasāditaḥ, tasya parityāge kṣamaṇam| na ca evameva, kiṃ tarhi, kṣamayataḥ-|| (413-415) na anarhamavasādayet|| na arhasya na kṣameta|| na anarhasya kṣameta|| sarvathā|| (416-418) niṣkāsanaṃ aka[ra]ṇīyatāyaṃ layanāt|| parisrāvaṇa-kuṇḍike datvā sāntarottaraṃ ca śrāmaṇerasya|| upasaṃpatprekṣaścet pañca pariṣkārān|| datvā niṣkāsanamiti anubandhaḥ| parisrāvaṇasya prāgeva uktatvāt, yaditinoktaṃ (tri) cīvaraṃ niṣadanaṃ pātraṃ ceti pañca|| (419) upasaṃpannasya ca|| pañcapariṣkārānityabandhaḥ|| (420-421) na siṃhaniṣuro bhavet|| na vighātasaṃ vartanaṃ kriyākāraṃ kurvīran|| saṃghabhūtā bhikṣavaḥ|| (422) paliguddhatā parthuṣitatvaṃ āsyasya|| (nāśo rādhate(?), rātrivāsādutthitena dantakāṣthena anyena vā mukhe, niśrayasya anyasya vā vandanaṃ abhyavaharaṇaṃ vā akāryam iti asyaitatpratipādanam| "na bhikṣuṇā dantakāṣṭhaṃ avisarjyaṃ piṇḍapātaḥ paribhoktavyaḥ| bhukte sātisāro bhavati" iti| vastumanāntarīyake nidāne yaduktaṃ-'apratigrāhita-saṃnihitābhyavahāraḥ pratikṣepagataḥ eṣaḥ| anavetya mukhamalaṃ āhārapakṣatāṃ bhavadbhiḥ atikramaḥ kriyate ityasya, tadevaṃ pratipādanam|| niśrayavṛttau ihokttikaṃ-"sārdhaṃvihārī antevāsī vā kalyameva utthāya parimāṇḍalaṃ nivasya āvṛtya ca, dantakāṣṭhaṃ visarjya antaḥ sīmni caityavaṃdanaṃ kṛtvā ityādi yatpariśodhatvaṃ mukhamālasya tadetaddantakāṣthaṃ visṛjya" ityatra vacanam| ataḥ etatsūtram-|| (423) visarjayeddantakāṣṭham|ṃaitad pratirūpam, tasmāt mukhamālaśodhanārthaṃ avalaṃbanīyatvamasya| kathaṃ visarjayedityāha|| (424) praticchannameva|| (425) uccāraprasrāvikriyā ca|| praticchannameva|| (426) nopabhogyasya ante vṛkṣasya kuḍyasya vā|| ante iti samīpe, yatra mahājanaḥ sadā āste tadatra upabhogyaḥ, na tatra dantakāṣṭhavisarjanādi kartavyamityarthaḥ|| (427) pramāṇamasya dvādaśakāṅgulīnāṃ prabhṛtyā'ṣṭakāt|| asyeti dantakāṣṭhasya| ā-aṣaṭakādipāṭhe'tra saṃdhiḥ dvādaśāṅgulamārabhya yāvat aṣṭāṃgulatvaṃ pramāṇamasya ityarthaḥ|| (428) ācatuṣkottarāt abhāve bahuśleṣmaṇaḥ|| aṃgulicatuṣkasya yaduttaraṃ anantaraṃ pramāṇaṃ tad yāvadbhāve pūrvapramāṇasya, bahuśleṣmaṇe dantakāṣṭha sya pramāṇam| grantho'smin- "atrāntarānmadhyam, api tu ye bahuśleṣmāṇaḥ taiḥ caturaṃgulavinirmuktaṃ dantakāṣṭhaṃ visarjayitavyam" iti|| (429) na ayuktatvaṃ visarjanasya layane kaṭhillakasyopari|| visarjanasya iti prakṛtatvāṭ dantakāṣṭhavisarjanasya|| (430) nā'saṃpattiḥ atra gupteḥ pranāḍīmukhe|| atra dantakāṣṭhavisarjane pranāḍīmukhe guptiḥ praticchannatā saṃpadyata eva ityarthaḥ|| (431) hastasāmaṃ takasya atra evaṃ-jātīyake saṃbhāvyatvam|| atreti praṇāḍīmukhe| evaṃ-jātīyake iti dantakāṣṭhavisarjanajātīyake, pādadhāvanādau karaṇīye| hastasāmantakasya saṃbhāvyatvaṃ na hastasāmantakāt pareṇa dantakāṣṭhavisarjanādi kartavyamityarthaḥ|| (432) jihvāmasya anunirlikhet| asyeti dantakāṣthavisarjanasya|| (433) upasthāpayet jihvānirlekhanikām|| (434) sūcīdravyam|| sūcīpuṭā kriyate raiti-tāmra-ayaḥ kāṃsaiḥ tadrūpaiḥ ityarthaḥ|| (435) kalpate atrārthe dantakāṣthavidalaḥ|| atrārthe iti jihvānirlepanārthe|| (436) parasparaṃ asyā'tīkṣṇatāyai dhṛṣṭiḥ|| parasparamiti anyonyam, asyeti dantakāṣṭhavidalasya|| (437-438) na tīkṣṇena dantaṃ jihvāṃ karṇaṃ coddhṛṣet|| na aśanaiḥ| śanaiḥ uddhṛṣedityarthaḥ|| (439) abādhayantaṃ māṃsam|| iti dantamāṃ sādi|| (440)-na aprākṣālya digdhaṃ mukhamalena pradeśaṃ [anavaguṇṭhya vā pāṃśunā dantajihvayoḥ pavanaṃ chorayet]|| dantakāṣṭhasya pavanaṃ chorayet ityanena saṃbaṃdhaḥ | asaṃbhave ambhasaḥ anavaguṇṭhya vā pāṃśunā dantajihvayoḥ pavanaṃ chorayet| pavanaṃ punaḥ anayoḥ yathākramaṃ dantakāṣthaṃ vidalaṃ ca|| (441) na viśabdyeti|| yathoktaṃ dvayaṃ chorayet|| (442) nidarśanametad|| viśabdanasya dantajihvayoḥ pavanaṃ, anyadapi anena ākṣiptamityarthaḥ| nidarśanena yadākṣiptaṃ taddarśayati-|| (443) uccāra-prasrāva-kheṭa-siṃghāṇaka-vānta-viriktamapyanyacca|| bhavati akheṭabhūtaṃ vāntaṃ, viriktaṃ vānuccārabhūtam,-tadyathā nāsāvireke atisāriṇaśca, yathā pītanirgame| tasmāt uccāra-kheṭābhidhāne satyapi vānta-virikta-grahaṇam| uccāridiṣu atirikta [sya sa]rvasya upasaṃgrahārthaṃ anyacca-itivacanam|| (444) nirmādanasya ato'pi saṃpattiḥ|| uṣāṭuka-gomayādapi|| iti dantakāṣthavisarjanāt| uṣāṭuka-gomayādapi saṃpattiḥ-| "dantakāsthasya alābhe gomayena uṣāṭukena ca mukhaṃ śodhayitavyam" ityatra granthaḥ|| (445) caityaṃ anantaraṃ kāyakaraṇīyānuṣṭhānāt vandeta|| dantakāṣṭhavisarjanāntaraṃ yatkaraniyānuṣṭhānaṃ, tasmāt-||



(a) niśritapratipad



(446) atha niśrita-pratipat|| atha-śabdo'dhikarārthaṃ nānantaryārthaḥ| ita ūrdhvaṃ niśrita-pratipat adhikṛtā veditavyā|| (447) ato'nantaraṃ kālyaṃ upasaṃkramya vandanam|| ataḥ iti kāyakaraṇīyānuṣṭhānāntarāt caityavandanāṭ niyatam| niśritasya svāsthyakalye kāyakaraṇīyānusthānaṃ, ityataḥ kālyataraṃ niśrayasya iti pratipattavyam| pariśuddha-āsyena vandanasya agratve iṣṭavyatvāt| anyathā niśritasya vighātajāteḥ| na ca mantavyaṃ-uṣāṭuka dantakāṣṭhopanāmanaṃ ityanenāsya virodhaḥ iti, glānādau avakāśasadbhāvāt|| (448) vārtā-pṛcchanam|| (449) uṣāṭukadantakāṣṭhopanāmanam||(450)mahānasaṃ avalokya ārocanam|| iti yattatra upakalpitamanupānaṃ tasya ārocanasya-|| (451) priyasya upanāmyatvena manasikaraṇam|| iti ārocite yatrāsau prītiṃ saṃdarśayati tasya priyasya upanāmayiṣyāmi asyedaṃ ityevaṃ manasikaraṇam|| (452) pātranirmādanam|| (453) piṇḍapātikaścet niścayo bhavati rāvakasya ca|| ravakṣaraka-dvitīya-nāmnaḥ nirmādanam, raiti śabdaṃ karotīti rāvakaḥ|| (454) saprayojanaṃ cet parisrāvaṇasyā'pi|| nirmādanamiti saṃbaṃdhaḥ| prayojanaṃ punaḥ kadācit bahireva bhoktavyaṃ bhavati| [tadapi bhavati cet praṣṭavyam] || (455) so'pi cet praśnaḥ|| piṇḍapatiko bhavati, tataḥ piṇḍapāta-praveśārthaṃ sāhya-asāhya-praveśābhyāṃ kimasya abhirucitamiti jñānārthaṃ praśnaḥ|| (456) sāhyaṃ cet-|| niśrayasya niśritena saha praveśe ||-abhirucitaṃ tenaiva niśrayena saha praveśaḥ|| (457) viṣamādau purato gatiḥ|| (458) praṇītasya tasmai ca pariṇāmanam|| yadi praṇītaḥ piṇḍapāto labhyate, tasmai pariṇāmayitavyo asme dehīti|| (459) asahaḥ cet-|| iti praveśaḥ||-āgatya upadarśanam|| [iti] piṇḍa kasya| [kīdṛśaṃ pariṇāmayitavyaṃ iti cet-||) (460) varatarasya upanāmanam yattatra prapītakhādyabhojanaṃ bhavati, tanniśrayāya upanāmayitavyaṃ gṛhāṇa iti|| (461) mātrajña'sau sarvatra syāt|| (iti) niśrayaḥ|| (462-463) udakasthālakapūrṇam|| kālārocanam|| iti bhojana-kalasya|| (464) bhukte pātrādinirmādanam|| (465) sthāpanamasya|| nirmāditasya pātrādeḥ|| (466-471) caityābhivandanāyāṃ uṣāṭukodakādyupanayaḥ|| pādaprakṣālanagatānuṣṭhānam|| śayanāsanaprajñapanam|| pratinivāsanārpaṇam|| nivāsanagrahaṇam|| pādodakādhiṣṭhānakaṭhilla-upanāmanam|| pādaśabdasya udakādhiṣṭhānābhyāṃ pratyekaṃ abhisaṃbaṃdhaḥ| pādodakapādādhiṣṭhānāṃ kaṭhillānāṃ upanāmanam|| (472-274) upānat-proñchanam|| asammataṃ utthānakārakatvena gṛhitasaṃmārjanīkaṃ dṛṣṭvā alpotsu kaṃ kuryāt|| gṛhīta-sūcīkaṃ ca asammataṃ cīvara sevakatvena|| dṛṣṭvā alpotsukaṃ kuryāt iti vartate| sammataṃ tu utthānakārakattvena [cīvarasevakatvena vā] alpotsukaṃ akurvato nasti doṣaḥ|| (475) kalpikīkaraṇa-alpaharitāpādāna-puṣpaphalloccaya- daṃtakāṣṭhopasaṃhārādyapi śramaṇoddeśe|| niśrayaṃ prati karaṇīyamiti arthāt gatiḥ| pūrvoktaṃ ca sarvaṃ iti 'api'-śabdāt| saṃghe'pi vyāparanīyatāyāṃ asyaitatkaraṇīyamiti anusārād gantavyam|| (476) argaḍaka-ākoṭanena abhyatarasthaṃ bodhayet|| niśrayaṃ anyaṃ ca bhikṣum| sarvādhikarikaḥ eṣa vidhiḥ|| (477)śanaiḥ etad|| argaḍakākoṭanam|| (478) nāti velam|| iti na muhurmuhuḥ argaḍakaṃ ākoṭayedityarthaḥ| na tvenaṃ vidhyet|| (479) ena nātivegena prapīḍayet|| enaṃ argaḍakaṃ kavāṭadvitīyasaṃjñaṃ nātivegena kṣipedityarthaḥ|| (480)śanaḥ saprajānan āpraviśet niskrāmecca asaṃgharṣaṇena dvāraśākhe|| yathā anyoḥ dhṛṣṭiḥ na bhavati tathā ityarthaḥ|| (481) satkuryādenam|| [ena miti' niśrayam| antarāle niśraya-niśritādhikārasya aviccinnatvāt enaṃ-śabdo niśrayaparāmarśārthaḥ|| (482) ālīyeta|| enamityanuṣaṅgaḥ, saṃśliṣṭena niśrayasya vihartavyam, na dūrībhavitavyamityarthaḥ|| (483) na tadviruddhamiti|| ālīyeta ityanubandhaḥ| niśrayaviruddhasya na upaśliṣyāt ityathaḥ|| (484) apatrapeta ataḥ|| ataḥ iti niśrayāt| yāvaduktaṃ bhavati-salajjenāsya bhavitavyamiti|| (485) dakṣo'sya kṛtye syāt|| dakṣo'nalasaḥ, asya niśrayasya|| (486) satkṛtyakārī|| yadasya karaṇīyaṃ tatsakṛtya katavyamityarthaḥ|| (487) prāsādikaprasthānaḥ|| prāsādikena abhikramādinā yuktaḥ|| (488) hrīmān sagauravaḥ| yadyapi hrīviśeṣo gauravaṃ, tathāpi netacchabdādasya gatiḥ ityasya grahaṇam| prasara-saṃ koco hrīḥ|| (489) sapratīśa iti|| parāyattatāsaṃvedanarūpo apatrāpyaviśeṣaḥ sapratīśatā|| (490) nīcacittaḥ|| nihatamānaḥ|| (491) saṃprajānan ahāpayan svakāryam|| dhyānādhyayanādikam|| [(492) kiṃ-kuśalagaveṣī kṛtye vā|| etadgata-niśrayagrahaṇā'pṛcchatā parivāradānādau ca anyatra vā niśritena kiṃkuśalagaveṣiṇā bhavitavyaṃ, na lokayātrāpareṇa etatkartavyaṃ ityarthaḥ|| (493) vikriyāṃ] āpadyamānaṃ nivārayet||yadyasau niśrayaḥ kāṃcidvikriyāmāpadyeta, sa niśritena vārayitavyaḥ|| (494) avṛddhau kuśale anyatra tatkare samarpaṇāṃ yāceta|| yadi asya niśritasya tasminniśraye kuśaleṃ na vṛddharbhavati, tato'sau enaṃ anyasmin kuśalavṛddhikare niśraye samarpaṇāṃ yāceta|| so'pi enaṃ praśnādinā-(495) nirjñāya niśrayārhe arpayet|| [tato'pi ? ] paraṃ niśrayeṇa niśritasya karaṇīyam-|| (496-497-498) pāpamitrāt vāraṇam|| kuśale niyogaḥ|| tadupasaṃhāraḥ|| kuśalopasaṃhāraḥ ityarthaḥ|| (499) [vyutthā] panāyāṃ āpatteḥ ānulomike jīvitapariṣkārasaṃpattau ca udyogaḥ|| yathā niśritasya etad-dvayaṃ saṃpādyate tathā niśrayeṇa udyogaḥ karanīyaḥ | so'pyetad asmai kuryāt iti [catuḥ]-atikrāntātsūtrāt niśritenāpi ni [śrayasya] etad-dvayasaṃpattau udyogaḥ kartavyaḥ iti pratipattavyam|| (500) sārdhavihārī antevāsika-upādhyāya-ācārya-samānopādhyāya samānācārya-ālaptaka-saṃlaptakasaṃstutaka-sapremakaṃ glānamupatiṣṭheta|| ālaptako hi nāma priyatāṃ ālapanādi-priyācaraṇena upanītaḥ| saṃlaptako yena sārdhaṃ asya viśvastakasya kālena kālaṃ saṃlāpo vartate|| saṃstutako yena sārdhaṃ asya ekatra [sthāna-] gamanādinā saṃstavopagamanāt aṅgāṅgībhāvo jātaḥ| sapremako yad dṛṣṭvā śrutvā vā vinā'ṅgāṅgībhāvena prītimātrakamutpannam|| (501) pūrvakriyā'bhāve uttara iti|| sārdhavihārī-antevāsyādiṇāṃ pūrveṇa upasthānakaraṇasyābhāve uttara-uttaraḥ upatiṣṭhet| sārdhavihāriṇā upasthānakaraṇasyā'bhāve antevāsikaḥ upatiṣṭhet, tena upādhyāyaḥ, tena ācārya ityādi| gurutvāt upādhyā-yasya tataḥ pūrvayoḥ prathamaṃ arhatvaṃ, ācāryacca antevāsikasya, sārdhāṃvihāriṇo antevāsikāt| ataśca pratyasannataratvāt kṣiptasya pūrvasya prathamaṃ arhatvam|| (502) pāthācāryasyāpi atra gṛhītatā|| ityācāryagrahaṇena ca|| (503) sāhye aśaktau niśritaṃ yena pravṛttiḥ|| sāhya iti glānyasya anekatra upastheye|| aśaktau iti yadyekataḥ api upasthātumaśaktiḥ, tato niśritamupa[tiṣṭhe] dityarthaḥ| katamaṃ niśritamityāha-yena pravṛtti, yamāpṛṣṭvā karaṇīyaṃ karoti| antarā, yadā yasya yena atipattiḥ, tadā tasmin pravrartitavyam| atyayakāriṇāṃ atipattau, sarvamutsṛjya ityarthāt gantavyam|| (504) pravrajitavat atra prārabdha-talliṅgaḥ|| atreti glānopasthānaviṣayatve, yaḥ pravrajyārthaṃ muṇḍanādinā veṣamātreṇa yojitaḥ nādyāpi pravrājitaḥ sa pravrajitavat drasṭavyaḥ| yathā pravrajitasyopasthānaṃ tathā tasya glānasya kartavyamityartha|| (505) na glānaṃ sabrahmacāriṇaṃ abhyupekṣeran|| (506) upāsthāyakaṃ asya abhāve dadīran ā'ntāt| abhāva iti sārdhaṃ vihāryādeḥ| kuto yāvaddeyam ityāha-ā'ntāt iti| yadi dattenā'pi ekena abhavo bhavati upasthāyakasya, tne aśaktyā saṃbhāvanakārya-asadbhāvāt aparaṃ dadīran| evaṃ yāvatparyantabhūtaḥ saṃghasya ityarthaḥ| "sarvasyābhāve saṃghena upasthāyako deyo glānāvasthāṃ paricchidya, eko vā dvau vā saṃbahulā vā, antataḥ sarvasaṃghena upasthāpanaṃ karaṇīyam"-ityatra granthaḥ|| [bhaiṣajyapratiśaraṇatvāt-] (507) kalpate bhaiṣajyaṃ saṃghataḥ kevalasya glānasya paribhoga iti|| muṇḍagṛhapatidravye bhaiṣajyaṃ [yad] tatsāṃghikāyāṃ glānakoṣṭhikāyāṃ sthāpayitavyam, glānaiḥ bhikṣubiḥ paribhoktavyaṃ iti yattasyaitena saṃgrahaḥ|| (508) asatve etad upasthāpakaḥ samādāpayet iti|| abhāve sati etad upasthāpakena samādāpayitavyam|| (509) asaṃpattau sāṃdhikaṃ dadīran|| yadi samādāpyamānamapi na saṃpadyate, tataḥ sāṃdhikaṃ deyamityarthaḥ|| (510) abhāve (sāṃdhikasya) bauddhikaṃ āśarīragatāditi|| āmuktakamapi yatpratimāyāṃ caitye vā ābharaṇādibhirapi yāvaddeyaṃ anyābhāve kaḥ [puna] rvādo'nyasyetyarthaḥ|| (511) pānaka-chatrāropaṇādikārān enamuddiśya [sāṃdhikāt] kuryuḥ|| asaṃpattāviti vartate, svasyābhāve, sāṃdhikat| asyeti sāṃghikasya (512) abhāve asya bauddhikāt| (513) deyatvaṃ ābhyāṃ ārtasya tenāmṛtyau sati vibhave|| ābhyāmiti sāṃghikabauddhikābhyām, asati tu dāne doṣābhāvaḥ|| (514) nopasthāyakaḥ enaṃ nopatiṣṭhet|| enamiti glānam|| (515) na arthyāṃ asya dharmyā ca ājñāṃ vilomayet|| arthyāmiti jīvitapātra-pratisaṃyuktām| asyeti glānasya| dharmyāmiti puṇyopasthāna pratisaṃyuktām|| (516) nādhyavasāna-vastūpayācito vidhārayet|| adhyavasānavastu yatra pātrādau glānasya tṛṣṇā| upayācita iti glānena, upasthāyakaḥ|| (517) na nāvavadet iti|| glānamupasthāyakaḥ|| (519) nainaṃ glāno atilaṃghayet upasthāyakena kṛtaṃ avavādaṃ na glāno atikramedityarthaḥ|| (519) sāṃghikādenaṃ asau upasthāyakaḥ-maraṇaśaṃkāyāṃ śayanāsanādutthāpya paudagalike niveśayeta|| (520) abhyaṃjana-snapanapūrvakatāvyājena iti|| abhyaṃjana-snapanapūrvakatayā vyājabhūtayā niveśayet ityarthaṃḥ| vyājasya atra pradhānatvāt, nidarśanametad-dvayaṃ veditavyam|| (521) yatnavān tadavasthāparicchede syāt|| iti maraṇāvasthāparicchede yasyāṃ śarīrāvasthāyāṃ maraṇāśaṃkā bhavati tasyāmityarthaḥ| yatnaśca atra muhurmuhuḥ pratyavekṣaṇam|| (522) tatkāryatvaṃ tatkṛtasaṃkleśānāṃ tanmṛtacīvarāṇāṃ dhāvanasya|| tena glānena kṛtasaṃkleśānāṃ tanmṛtacīvarāṇāṃ iti yasyāsau glānasya upasthāyakaḥ tasya eva mṛtasya yadi tāni cīvarāṇi bhavanti, na anyasya, tesāṃ dhāvanam| tasya upasthāyakasya karaṇīyamityarthaḥ|| (523) saṃghasya tatsthaviraḥ saṃnipāte pūrvagamaḥ syāt|| niśraya-niśritaprakāra eṣāḥ ityetasminnavadhau saṃghasthavirādhikārasya upanyāsaḥ| saṃghasya saṃnipāte saṃghasthaviraḥ pūrvaṃgamo bhavedityarthaḥ|| (524) gamane vilaṃbitaṃ udīkṣeta|| tatsthaviraḥ|| (525) te'pi enamiti| yeṣāṃ asau sthaviraḥ, te'pi enaṃ gamanavilaṃbitaṃ udīkṣeran|| (526) anirgataṃ ca dūraṃ gatvā|| (527) grāmānte ca| samīpavācī atra antaśabdaḥ|| (528) praveśaścet atra anuyāntam|| praveśaścedabhipreto anvāgacchantaṃ enaṃ grāmānte udīkṣeran| udīkṣamāṇānāṃ-(529) dūtaścet syāt "āgamaya yāvatsthavira āgacchati" iti brūyuḥ|| enamiti dūtam|| (530) pāṇyudakadāne ca gatatve abhyavahārāya asti cetkālaḥ iti|| gatatve bhojanāya pānakāya vā pāṇyudakadānavelāyāṃ yadi bilambamānānāṃ kālo'sti, tato dūtamenaṃ brayuḥ-"āgamaya yāvat saṃghasthavira āgacchati" iti|| (531) asati atra upadeśe asyāsanaṃ muñceran|| asati udīkṣaṇakāle bhojanādi-upaveśe saṃghasthavirasya āsanaṃ moktavyam|| (532) saṃniṣaṇṇatāyāṃ [bahiśca pra] tyavekṣeta|| saṃniṣaṇṇaḥ antargṛhe, bahiḥ iti āśramapadāt|| anayoḥ avasthayoḥ pratyavekṣaṇāṃ saṃghasthavireṇa kartavyam|| mā'tra kaścit dusprāvṛto anivasto vā ityedarthaṃ-|| (533) dusprāvṛtatve durnivastatāyāṃ vā sauṣṭhavārthaṃ anayoḥ nimittaṃ asmai kurvīta|| anayoḥ iti duṣprāvṛtatā-durnivastatayoḥ| nimittamasmai iti yo'sau duṣprāvṛto durnivasto vā|| (534) aprativedhe anantareṇa kārayet|| yadi asau durnivastaḥ saṃghasthavireṇa kriyamāṇaṃ nimittaṃ na pratividhyati, tato yastasyā'nantaraḥ tena kārayet|| (535) asaṃpattau svayam|| evamapi sauṣṭhavakāraṇasya asaṃpattau svayameva kārayet| nimittasya aprativedhe vacanena kārayet|| (536) na enāna saṃ [lā] payet navakān| yeṣāṃ sa tatra saṃghasthaviraḥ-|| (537) yatraiṣāṃ vihārāraṇyayoḥ vṛttiḥ tadvṛttaṃ grāhayet [niyuñjīta ca]|| yeṣāmiti navakānām| tadvṛttamiti vihāravṛttaṃ araṇyavṛttaṃ ca| niyuñjīta ceti, na kevalaṃ tadvṛttaṃ grāhayet, api tu tasya vṛttasyānuṣṭhāne niyogo'pi eṣāṃ kāryaḥ||



(b) paścāt-śramaṇaḥ



(538) āgantukaḥ pratyavekṣya ā[vā] sikānāṃ ārocayet śayanāsanārtham|| śayanāsanārthaṃ āgantukasaṃghasthaviraḥ pratyavekṣeta, yeṣāṃ asau saṃghasthaviraḥ āvāsikānāṃ, ārocayet śayanāsanārtham|| (539) gamiko dik-sārtha-āvāsa-śayanāsana sahāyakāṃścaglānye na-sahāyitvena tolayitvā prakramet|| gamikaḥ saṃghasthaviraḥ| gamikānāmiti arthātpratipattiḥ-yasyāṃ diśi gantavyāṃ yena sārthena mārgeṇa ca ya āvāsaḥ tatra ca gatasya śayanāsanaṃ tad sarvaṃ buddhyā yuktāyuktatayā saṃtolya, sahāyakāṃśca glānye sati na kenacit kaścitparityaktavyaḥ, ityevaṃ tolayitvā tato yathābhimatasthānasaṃpādanārthaṃ prakramedityarthaḥ|| (540) sarvaṃ paścāt mā kasyacit kiṃcit pramuṣitamiti apetya ādūraṃ utsmārayet|| saṃghasthavira eva|| (541) anuddhatān anunnaḍḍatve na[va]kān pratiṣṭhāpayet|| anupaśamaḥ auddhatyam, stabdhatvaṃ [unnaḍatvaṃ] tadviparyaye pratiṣṭhāpayedityarthaḥ|| (542) kuśalaṃ ca upagatān sarvaḥ sarvān iti|| anuddhatānanunnaḍḍatve pratiṣṭhāpayet ityanuṣaṅgaḥ| na gamikaḥ sthavira eva, api tu anye'pi| na ca navakāneva api tu anyānapītyarthaḥ|| (543) saṃjānīta| gamikaḥ saṃghasthaviraḥ|| saṃghacaryā-īryā-upadeśa-uddeśādiṃ-bhaktalābha-glānasaṃvidhānādi-karanīya-saṃpādanena anu-[gṛ]hṇīta|| caryā-gocaraḥ| īryāpatha-īryā| tayorupadeśaḥ, ayaṃ gocaraḥ ayamagocaraḥ evaṃ gantavyamityādi| uddeśādi ityatra svādhyāyanikādīnāṃ ādiśabdena grahaṇam|| (544) varṣopagato anusaṃjñāya vihāraṃ apratisaṃskurvataḥ saṃskārayet, saṃskurvato abhyutsāhayet|| (545) parṣadgatān sarvaḥ kathaiṣitāyāṃ anulomikadharmopasaṃhāreṇānugṛhṇīta|| sa cet parṣadgatāḥ kathāṃ eṣante tato yo yasyānukūlo dharmopasaṃhāraḥ tena anugṛhṇīta| sarvaḥ iti saṃghasthaviraḥ, na ca varṣopagatasaṃghasthavira eva|| (546) tūṣṇītve ra[tā]n upekṣeta|| tūṣṇībhāvaḥ tūṣṇītvam| āryaḥ atra tūṣṇīṃbhāvo'bhipretaḥ, na maunamātram|| (547) gṛhiṇaḥ upagatān bhaktān saṃvibhājayet|| yuktameṣāṃ bhaktaṃ dātumiti| bhikṣūn bodhayitvā yadi te bhikṣavaḥ saṃghasthavireṇa uktāḥ saṃvibhāgaṃ na kurvanti, te vā gṛhiṇo bhoktuṃ necchanti tataḥ-|| (548) akaraṇe aniṣṭau vā dharmyāmetāṃ kathāṃ kṛtvā idamasmākaṃ saṃvidyate iti brūyāt|| (549) parṣadaṃ tadvān sarvaḥ pratyavekṣeta|| sarvaḥ parṣadvān, na saṃghasthaviraḥ eva ityarthaḥ|| (550) mudhācāriṇaṃ nigṛhṇīyāt|| sarvaḥ parṣadvān ityanuṣaṅgaḥ| yathā na vṛthā kālamatināmayati, na nirarthikāṃ pravrajyāṃ karoti tathā kartavyamityarthaḥ|| (551) gamanādi atra yathā etatkuryāt|| evaṃ gantavyaṃ, evaṃ sthātavyaṃ ityādi saṃniveśāpekṣaḥ 'ādi'-śabdaḥ|| 'atra' iti parṣadi| 'yathā etad' iti yathā parṣad, parṣadanurūpaṃ ityarthaḥ|| (552) a-nānātiryak-kathaḥ syāt|| atra iti vartate| dharmavinayādapakrāntā'pārśvena asya vartinī, tiryak kathā, nānākathāviprakīrṇāḥ|| (553-554) na puraḥ paścācchamaṇo gacchet|| na tiṣṭhediti|| purataḥ paścāt (vā) śramaṇe na tiṣṭhedityartha|| (555) ukto brūyāditi|| nānuktena kiṃcidvaktavyam|| (556) saṃpādayedveti|| yadasya ucyate puraḥśramaṇena tatsaṃpādayet ityarthaḥ|| (557) na antarākathāṃ avapātayet iti|| puraḥśramaṇe kathāṃ kurvāṇe, na antarā-kathāṃ kuryādityarthaḥ|| (558) adharmaṃ bhāṣamāṇaṃ| (iti) puraḥśramaṇaṃ| prativadet|| (559-560) dharmaṃ anumodeta|| saṃpannadhārmikaṃ lābhaṃ pratigṛhṇīta|| iti paścācchramaṇaḥ|| etatpaścāt-śramaṇavṛttam||



(c) kulopasaṃkrāmī-bhikṣugatam|



kulopasaṃkramiṇo vṛttamucyate|| (561) anunnaḍaḥ| iti sarvaḥ| kule syāt anunnaḍaḥ anavasthitaḥ|| gṛhādapakramitukāmatā, anavasthitatvam|| (562) avakṣiptacakṣuriti|| viṣayebhyaḥ pratisaṃvṛtacakṣurityarthaḥ|| (563) dharmyāṃ gṛhibhyaḥ kathāṃ kuryāt|| (564)dāna-dama-saṃyama-brahmacaryavāsopoṣadha-śaraṇa-gamana-śikṣāpadagrahaṇeṣu enānniyuñjīta|| enāniti gṛhiṇaḥ| damo vaśīkaraṇam, vaśīkṛtatvaṃ cendriyāṇāṃ kāyavācośca saṃyamo'visaraṇaṃ eṣām, vinayanaṃ viniyatāvasthānam| brahmacaryavāsaśca iti pravrajitavṛttam, gṛhitve ca yāvajjīvikā grāmyadharmāt prativiratiḥ|| (565) sarvatra-āpattimukhabhūte prasthāne smṛtaḥ pratipadyeta|| smṛta iti āpattiṣu ityarthāt gatiḥ| kula[prave] śādau yadgamanādiprasthānaṃ āpatti-utthānadvārabhūtaṃ, tatra tathā smṛtrupasthāpyā yathā na kiṃcidāpadyate|| (566) na na-śiṣṭaḥ anugama iti|| pratipadyeta ityanuṣaṅga| nānuśiṣṭo'yaṃ anubaddhaḥ, tena na pratipadyeta| na vilaṅghayeta asyānuśāsanīmityarthaḥ|| (567) ehi iti svāgatapūrva-priyālāpyabhigate syāditi|| ehi iti svāgatālāpī pūrvaṃ ca āgatālapanāt priyālāpī syādityarthaḥ| [abhi]gate iti gṛhiṇi pravrajite vā|| (568) uttānamukhavarṇaḥ| iti agahanāyamānaḥ|| (569) smitapūrvaṃgama iti|| smitena prathamaṃ gantā, sāṃmukhyasya dātā ityarthaḥ|| bhavati sāntare'pi prasthāne sasmitatvamiti, āha-|| (570) vigatabhrukuṭiḥḥ|| (571) gṛhī cedabhyāgataḥ, dharmyāṃ asmai kathāṃ kuryāt|| (572) [anāgacchati atra grāmāntikaḥ saṃraṃjanīyaṃ yathā śākti pravartayet]|| [anāgacchati iti gṛhini| grāmāntiko bhikṣuḥ| saṃraṃjanīyaṃ bhojanādinā] yathāśakti pravartayet|| (573) pānīyā'sanamupasthāpayet|| āraṇyake'pi, pānīyaṃ āsanaṃ ceti vigrahaḥ|| (574) saṃmārga-śayanāsanaprajñapanapānīyasthāpana-cāraṇa-bhaktaniḥsargān navakaḥ kuryāt|| yatra tatra samāgame samāgame sarvametattena navakena kartavyam|| (575) upagacchet vilomāṃ parijanakriyāṃ, na cet sva-paropaghātāya|| upagacchediti adhyupekṣeta| na cet abhyupagamyamānā ātmanaḥ paresāṃ vā upadhātāya bhavati|| (576) asmai cet-|| parijanasya sā kriyā upaghātāya cet|| śaktau satyāṃ samucchidya enāṃ-vilomāṃ kriyāṃ anyām|| dharmyāṃ-|| kriyām|| utpādya tathā-|| parijanaṃ|| saṃjñāpayet|| (577) bhaṅge'praroge vā tannidānaṃ parijanasya pratisaṃskaraṇam|| iti tasyāṃ dharmyāyāṃ kriyāyāṃ utpādyamānāyāṃ tasya parijanasya yadi cittabhaṅgo bhavati durmanaskatā'praroge vā anyena prakramaṇaṃ tasya pratisaṃskaraṇam| tathā dānādinā pratisaṃskartavyam| parijane yathā'sya etad dvayaṃ na bhavatīti|| (578) aśaktatve anyena prakramaṇam|| iti samucchettumaśaktatve anyena prakramitavyam|| (579) na tu tatpratyayaṃ vigṛhya-|| parijanasya|| brūyāt|| (580) saṃghārāme'parādhyanstathā kuryādyathā svayaṃ grāhikayā grahaṇaṃ gacchet|| (581) agacchantamanārocya sahasā kasyacit kumāra-mitra-amātya-bhaṭṭa rājaputrebhyaḥ pādamūlikān grāhayitvā śuddhikāyāṃ parṣadi nihanyāt|| grāhayitvā iti bodhayitvā| śuddhikāparṣad yatra na daṇḍyate tatra nihanyāt parājayedityarthaḥ| kumārādināṃ tu yatprāgbodhanaṃ tadetadartham āparājitaḥ tadāśrayeṇa nāpakuryāt ityarthaḥ|| uktaṃ pravrajyāvastusambaddhaṃ bhikṣugatam||
(d) bhikṣuṇīgatam|



bhikṣuṇīgatamidānīmucyate|| tatra yat pravrajyopasaṃpadoḥ 'puruṣaḥ' uktaṃ, tadeva striyāmiti aṅgokṛtya viśeṣaḥ ākhyāyate|| (582) bhikṣuṇī bhikṣusthāne|| saṃghaikadeśabhūtaḥ [ekabhū-] to vā upādhyāyarocakādi yatra bhikṣurukto bhikṣunī tatra draṣṭavyā ityarthaḥ|| kiṃ sarvasya bhikṣoḥ sthāne'tha kasyacidityāha-||(583) sarvasya pravrajyāyām|| pravrajyāviṣaye sarvasya upādhyāyādeḥ bhikṣoḥ sthāne bhikṣuṇī pratipattavyā| upādhyāyikārtha ārocanaṃ, śrāmaṇerīsaṃvaradāṇaṃ ityetatsarvaṃ bhikṣuṇībhireva anuṣṭhātavyam| nāstyatra bhikṣoradhikāra [ityasya] tat-pratipādanam|| (584) upasaṃpadi anyasya tadyācanādau karmakatuḥ|| upasaṃpadi na sarvasya bhikṣoḥ sthāne bhikṣuṇī draṣṭavyā| api tu upasaṃpadyācanādau, yaḥ karmakartā tato'nyasya bhikṣoḥ sthāne bhikṣuṇī upasaṃpadyācanātprabhṛti karmakārako'tra bhikṣureva na bhikṣuṇī iti uktaṃ bhavati| prāk tu upasaṃpadyācanā[yāḥ] bhikṣuṇī karmakārikā, yā'sau kevalabhikṣuṇīsaṃghamadhye brahmacaryopasthāne saṃvṛtiṃ dadāti iti|| (585) atrāca[ya]ssaṃghaḥ|| atra upasaṃpadi yācanādau bhikṣusaṃghaḥ|| ācayabhūtaḥ pratipattavyaḥ| ubhayasaṃghe sannipatite yācanātprabhṛti karma kartavya mityarthaḥ|| (586) kathanaṃ bhikṣuṇyāntaritaṃ āntarāyiko syāt vā|| ityāntarāyikakathane saṃghamadhye kriyete-ekaṃ kevalabhikṣuṇīsaṃghamadhye, brahmacaryopasthāna-saṃvṛtidānanimittadvayamubhayasaṃghamadhye|| dvayasyā'pi eṣa vidhiḥ pratipattavyaḥ| lajjānimittametaduktam-tasmāt kāmacāravijñānārthaṃ ādau kriyāpada prayogaḥ|| (587) śikṣamāṇātvaṃ nāma striyāmaparaṃ parva|| śrāmaṇerikātvaṃ bhikṣuṇītvaṃ ityetatparvadvayaṃ puruṣasādhāraṇam| idaṃ tu tṛtīyaṃ asyāḥ parva| tacca-|| (588) niśritāyāmeva|| śrāmaṇerikātva-bhikṣunītvābhyāṃ aviśeṣatāsaṃdarśanārthaḥ 'eva'śabdaḥ, yathā ime parvaṇī| niśritāyāmevaṃ etadapīti| ataśca upādhyāyikātvena bhikṣuṇīṃ kāñcicca, na tāmeva yāṃ śrāmaṇerikārthaṃ iti pratipattiḥ| tadevaṃ striyāṃ tritvamupādhyāyasya, puruṣe tu dvitvaṃ iti jātaṃ bhavati| kasyāmavasthāyāṃ śikṣamāṇātvaṃ nāma striyāṃ aparaṃ parva, kiyantaṃ vā kālaṃ asya caraṇaṃ ityāha-|| (589) śrāmaṇerikātva-bhikṣuṇītvayoḥ antarāle varṣadvayacaraṇasya kālaḥ|| tāvantaṃ kālaṃ ācaritvena upasaṃpādanaṃ ityevaṃ kālapari graho, na atrordhva caritavyametad vratamiti| tasmāt na pūrṇatve'sya kālasya prāgupasaṃpatteḥ aśikṣitavyaṃ asyāṃ śikṣāyām, dhvaṃso vā asya saṃvarasya iti pratipattavyam| ko'sya śikṣamāṇātva-prarohasya kāla ityāha-|| (590) tadūnopasaṃpatkālādyādikaḥ prarohasyeti|| upasaṃpatkālasyādiḥ| sa dvi[vi]dho'syāḥ| kumārikāyāḥ viṃśativarṣatvaṃ, gṛhoṣitāyāḥ dvādaśavarṣatvam| tena caraṇakālena varṣadvayena ūna-upasaṃpatkālādinā ādiḥ, [tadūnopasaṃ patkālādiḥ] asya kālasya so'yaṃ kālaḥ tadūnopasaṃpatkālādyādikaḥ| eṣo'sya śikṣamāṇātvaprarohasya kālaḥ| kumārikāyāḥ aṣṭādaśatvaṃ varṣāṇāṃ, gṛhīṣitāyāḥ daśavarṣatvamityarthaḥ|| grantho'tra bhikṣunīvibhaṅge-"yā gṛhoṣitā daśa varṣā, kumārikābhūtā vā aṣṭādaśavarṣā| tasyāḥ dve varṣe śikṣā saṃvṛtirdeyā" iti|| upasaṃpatkālasya atra vighau aṃgīkṛtasya viśeṣaḥ ākhyāyate-||(591) dvādaśatvaṃ varṣāṇāṃ upasaṃpadi-ūḍhatāyāṃ ādiḥ|| ūḍhatāyāṃ kṛtāvāhanatayā kṛtavivāhatāyāṃ, dvādaśatvaṃ varṣāṇāṃ upasaṃpadi kālasya ādiḥ|| (592) dānādutthānam| śikṣamāṇātvasya ityanuṣāṅgaḥ| kena [dā] nādityāha-|| (593) bhikṣuṇīsaṃghena|| kathamityāha-|| (594) śikṣāsaṃvṛtiriti dānam|| "iyaṃ evaṃnāmā śikṣāsaṃvṛtiṃ yācate, yāvattatsaṃghaḥ śikṣāsaṃvṛtiṃ dadāti" ityevamādeḥ mantrasya etadulliṃganam|| (595) anantaramasya śikṣotkīrtanam asya śikṣāsaṃvṛtidānasya anantaraṃ śikṣāyāḥ utkīrtanam -ṣaṇṇāṃ dharmāṇāṃ, ṣaṇṇāṃ anudharmāṇām|| tatra ṣaṭ dharmāḥ katame—



nai kākinī pravrajet mārgam| nadīpāraṃ na saṃtaret||

na spṛśet puruṣaṃ, tena| naukāgāre saha svapet||

sāṃcaritraṃ tu no kuryāt| avadyaṃ chādayenna ca||

ityete śikṣamāṇāyāḥ| ṣaṭ-dharmāḥ parikīrtitāḥ||



ṣaṭ anudharmāḥ katame|-



jātarūpaṃ na gṛhṇīyāt| na guhye roma śātayet||

na khanet pṛthivīṃ cā'pi| na chindyāt haritaṃ tṛṇam|

nā'pratigrāhitaṃ svādet| svādetsaṃnihitaṃ na ca||

uktā ime'nudharmāḥ ṣaṭ| śikṣamāṇeṣu śikṣaṇāt||



(596) na alabdhabrahmacaryopasthāna-saṃvṛteḥ upasaṃpad|| upasaṃpad atra brahmacaryam, tasyopasthānaṃ upajananaṃ, brahmacaryopasthānāya saṃvṛtiḥ brahmcaryopasthānasaṃvṛtiḥ, sā na labdhā yayā sā iyaṃ alabdhabrahmacaryopasthānasaṃvṛtiḥ, tasyāḥ| upasaṃpad na bhavati, [yasmāt] upasaṃpadārthā saiṣāṃ saṃvṛtiḥ| kṣetratāyāṃ niyamanaṃ ityato asyāṃ alabdhārthā nopasaṃpad| kadā asyāḥ dānam-(597) rahonuśāsanādūrdhvaṃ taddānam|| tasya brahmacaryopasthānasaṃvṛteḥ dānam|| kenetyāha--|| (598) saṃghena|| prakṛtatvāt bhikṣuṇīsaṃghena pratipattiḥ|| kiṃ evameva asyā dānamityāha-|| (599) pṛṣṭvā āntarāyikam|| tadevaṃ asyāḥ trayaḥ āntarāyikapraśnāḥ bhavanti| eko-rahonuśāsikayā bhikṣuṇyā, dvitīyaḥ-kevalabhikṣuṇī saṃghamadhye brahmacaryopasthāna-saṃvṛtyaṃgabhūtaḥ, tṛtīyaḥ ubhayasaṃghe yācitāyāmupasaṃpadi upasaṃpadaṅgabhūtaḥ| yacanamatra yācite| karmādānaṃ ityataḥ prāptam, tato'syāmapi yācitāyāmeva dānaṃ yuktarūpaṃ, ityāha-|| (600) yācitāyāmiti|| yācitāyāṃ brahmacaryopasthānasaṃvṛtau asyāḥ brahmacaryopasthānasaṃvṛterdānaṃ, na ayācitāyāmityarthaḥ|| (601) paṃcatvaṃ cīvareṣu|| bhikṣuṇyāḥ tricīvaraṃ, kusūlakaṃ saṃkakṣikā ca adhike|| (602) niśrayeṣu vivṛkṣamūlatvam|| vivarjitavṛkṣamūlatvaṃ, vṛkṣamūlaṃ varjayitvā anye trayo'syāḥ niśrayāḥ|| (603) aṣṭatvaṃ patanīyeṣu|| 'sparśaḥ paṃjaranikṣepaḥ praticchādo nivāraṇaṃ' ityadhikāścatvāraḥ|| (604) gurudharmārocanam|| aṣṭau gurudharmā ārocayitavyāḥ| te punaḥ-"upasaṃpad bhikṣubhyaḥ| pratipakṣaṃ cāvavādaparyeṣṭiḥ|| nā'bhikṣuka āvāse| kutraci varṣopagamanaṃ ca|| bhikṣorāpa tsucodanam| aroṣaṇaṃ vandanā ca navakasya|| ubhayagaṇāt mānāpyam| pravāraṇā ceti gurudharmāḥ||" kasmin kāle tadārocanamityāha-|| (605) patanīyaśramaṇakarakāntarāle|| (606) kṛt-ṣaṭke|| 'pūrvapravrajite' ti-ato yāvatkṛt iti asya yaḥ saṃjñāvān 'mā'si' iti pravrajyārthamupasaṃkrāntāṃ pṛcchet upasaṃpādakāśca na pravrājayeyurupasaṃpāda[ye]yurvā iti sa pratipattavyaḥ ityarthaḥ|| (607) nāsti asyāḥ prarohaṇadharmatā iti ca|| etacca atra vidhiṣaṭkaṃ pratipattavyam| nāśanaṃ evaṃvidhasya liṅginaḥ ityetatsarvādhikārikatvāt vaktavyam| punariheti veditavyam| katamatṣaṭkamityāha-|| (608)-(613) ubhayavyaṃjanā|| saṃbhinnavyaṃjanā|| sadāprasravaṇī|| alohinī|| naimittikī|| keyaṃ naimittikī nāma ityāha-|| nimittamātrabhūtavyaṃjanā tadākhyā|| nimittamātrabhūtaṃ vyaṃjanaṃ yasyāḥ tasyāḥ naimittikīti ākhyā, saṃjñā|| (614) pūrvapravrajitā| mā'si ubhayavyaṃjanā' yāvat 'mā'si pūrvaṃ pravrajitā' iti pravrajyārthamupasaṃkrāntāṃ pṛcchet|| yāvat'nāsti asyāḥ prarohaṇadharmatā' ityeṣa atra nayaḥ pratipattavyaḥ||



kṣudrakādipravrajyāvastugatam||



(vi) pṛcchāgatam| (a) saṃvara-asaṃvarau



(615) na amanuṣyagatikauttarakauravakayoḥ savarasya kṣetratvam|| manuṣyagateḥ anyasyāṃ gatau upapannaḥ, manuṣyagatikatve'pi auttara-kauravakaḥ [ca]; naiṣāṃ saṃvaraḥ ārohati ityarthaḥ|| (616) na tatīyasyāṃ parivṛttau vyaṃjanasya|| saṃvarasya na kṣetratvamityanubandhaḥ|| yasya trir-vyaṃjanaṃ parivartate, na tasya saṃvaro rohatītyarthaḥ|| (617) na prathamadvayoḥ dvastiriti|| na prathamadvitīyayoḥ vyaṃjanaparivṛtyoḥ dhvaṃsaḥ saṃvarasyetyarthaḥ| kṣudrakebhyaḥ etadvidhidvayaṃ sādṛśyād hṛṣṭam|| (618) utthānaṃ gṛhyamāṇatve|| samādīyamānatve vyaṃjanaparivṛttau satyāṃ utthānaṃ saṃvarasya|| "upasaṃpadāpekṣiṇo vyaṃjanaṃ parivartate-upasaṃpanno vaktavyo'nupasaṃpanno vaktavyaḥ|| āha-anupasaṃpanno vaktavyaḥ|| bhikṣubhyo hi bhikṣuṇyā upasaṃpadā bhikṣuṇībhāvaḥ paryeṣitavyaḥ" iti atra granthaḥ|| nidarśanamatra puruṣasyavyañjanaparivṛttiḥ| nirāśaṅka-taratvāt anyatvamatra vidheḥ| upasaṃpadyamānāvastho'tra upasaṃpatprekṣī gṛhītaḥ, prākparivṛtto bhikṣumātrasaṃnipātasya ayogāt|| (619) anupādhyāyakatāyāṃ tadvataḥ|| tadvataḥ iti upādhyāyavataḥ| saṃvarasya vinā'pi upādhyāyena bhavati utthānam|| (620) anupasaṃpannatve'sya|| upādhyāyasyopa saṃpannatve'pi upādhyāyavataḥ saṃvarasya bhavatyutthānam?-|| (621) na, jānāne'sya abhikṣutvam|| na utthānaṃ upādhyāyavataḥ saṃvarasya jānāne samādātari asyopādhyāyasya abhikṣutvaṃ anupasaṃpannatvaṃ dhvastatāṃ vā| grantho'tra-'upasaṃpadāpekṣī stainyasaṃvāsikena upādhyāyena upasaṃpādyate, upasaṃpanno vaktavyaḥ, anupasaṃpanno vaktavyaḥ?-| āha-yadi jānīte stainyasaṃvāsiko me upādhyāyaḥ ityanupasaṃpanno vaktavyaḥ|yadi na jānāti, upasaṃpanno vaktavyaḥ|| evaṃ pūrvāpannakena upādhyāyena"........ityādi|||| ādivyagrakeṇāgārikeṇa upādhyāyeneti| nanu ca anupādhyāyatve'pi saṃvarasyotthānam, tatkathaṃ jānāne asyā'bhikṣutvaṃ na bhavati, yasmāt vipanno jānā[tī] tyāśayo bhavati, śīle'nāhato bhavati, anartho vā śīlena ityataḥ etadutthānam [iti cet, tanna]| nājānāti anupādhyāyatāṃ yāvat, tasmāt avirodho'tra anutthānasya|| yattu upādhyāyasya anupasaṃpannatve saṃvarasya utthānamuktaṃ saṃghamadhikṛtya etad, saṃghasyānupasaṃpannatāṃ jānānena bhavati utthānaṃ, na upasaṃpatprekṣī [itī]|| (622) nainaṃ pratyācakṣaṇe|| saṃvaramukhatvāt upādhyāyasya tad-pratyācakṣaṇe nāsti saṃvarasya utthānam|| grantho'tra-upasaṃpadyamānaḥ upādyāyaṃ pratyākhyātaṃ upasaṃpanno vaktavyo'nupasaṃpanno vaktavyaḥ?-āha-anupasaṃpanno vakta[vya] iti|| (623) na anayoḥ nāma-anudbhāvane|| anayoḥ kṣetropādhyāyoḥ samādātrā [karma] kārakeṇa vā nāmānutkīrtane na bhavati saṃvarasya utthānam|| (624) na saṃghasya tadyoneḥ|| samādātṛ-karmakārakābhyāṃ anyatareṇā'pi saṃghasya nāmno'nudbhāvane, tadyoneḥ, saṃghayoneḥ, tadvaṃśasya, saṃvarasya na bhavatyutthānam|| grantho'tra-"samādātāraṃ prati trayaḥ pudgalāḥ anupasaṃpannāḥ, ātmano nāma na ācaṣṭe, upādhyāyasya nāma nācaṣṭe, upasaṃpadaṃ ca na jānāti" iti|karmakārakaṃ prati ayaṃ granthaḥ -"trayāṇāṃ nāma na parikīrtayati-upādhyāyasya, upasaṃpadāprekṣinaḥ, saṃghasya ca| upasaṃpanno vaktavyaḥ, anupasaṃpanno vaktavyaḥ iti| [āha-anupasaṃpanno vaktavya iti]| apratyupasthāpanametad, gṛhītṛtvena yadatra samādātuḥ ātmano nāmā'nukīrtanam | saṃghasyaitad pratyupasthāpanam | anugṛhītatvena yat saṃghasyā nena nāmānudbhāvanam| yad karmakārakeṇa samādātuḥ tadviṣayatvasya upanīteḥ tadakaraṇam| yatsaṃghasya saṃghakartṛkatvasya upanīteḥ tadkaraṇam| yadupādhyāyasya karmakārakeṇa nāmā'nudbhāvanaṃ, tadapi saṃghakartṛkatvasyaiva upanīteḥ akaraṇam| yasmāt yatra karmaṇi tatra saṃghasya kartṛtvapratipattiḥ, tato'nyasya tatkarmaṇaḥ karaṇam| yadupādhyāyasya samādātrā nāmānudbhāvanaṃ, tad yasya karmaṇaḥ karaṇaṃ sopādhyāyakasya, na tatra tasya viṣayatvena pratyupasthānam| tadanutthānaṃ eṣāṃ nāmānudbhāvane saṃvarasya|| (625) na'gārika-tīrthikadhvaje|| pratyekaṃ dhvajaśabdasya parisamāptiḥ| āgārikadhvaje tīrthikadhvaje iti bahuvrīhiścātra samāsaḥ| āgārikadhvajo dhvajo yasya, tīrthikadhvajo dhvajo yasya| ābhyāṃ dhvajābhyāṃ gṛhītābhyāṃ na bhavati saṃvarasyotthānam| veṣaścātra dhvajaḥ|| (626) na nagnakupita puphālinīṣu|| saṃvarasyotthānaṃ ityanuṣaṅgaḥ| samādānato nagnībhūtasya tīrthikadhvajaḥ iti anenaiva saṃgrahāt| anyārthaṃ nagnagrahaṇam, pramuktapragrahatvaṃ asyāmavasthāyāṃ cittasya iti saṃvarasyānutthānam| kupitatve sthairyabhaṅgaḥ| puṃphāliṇīṃ tāvatā bhadantā upasaṃpādayanti, upasaṃpannā vaktavyā atha anupasaṃpannā? [āha]-anupasaṃpannā vaktavyā| upasaṃpādakāśca sātisārā iti| puṃphālinī puraḥ yatsaṃyogāt puruṣo mriyate|| (627) na nimittaviparyayā'nabhyupetau utkṣiptakasya|| sa-dṛṣṭeḥ virati āśayasya saṃvarasaṃpattiḥ, tasmāt yena nimittena āpattyadarśanādinā-utkṣepaṇīyaṃ karmakṛtaṃ bhavati, tadviparyaya-anabhyupagame nāṣti saṃvarasya utthānam| nidarśanamatra utkṣiptakaḥ| sarvapraṇihiteṣu eṣa vidhiḥ| kalahakaraṇādi-āśayasyāpi avirati-āśayatvāt|| (628) duṣkṛtamātrakaṃ apūrva-parvatāyām| vinā upāsakatvena śrāmaṇeratvopagatau, vinā śrāmaṇeratvena bhikṣutvopagatau duṣkṛtamātrakaṃ bhavati, na anutthānaṃ saṃvarasya|| grantho'tra- "āgārika-apravrajitakaṃ upasaṃpādayanti, upasaṃpanno vaktavyo'nupasaṃpanno vaktavya ityāha-'upasaṃpannaḥ, upālin, upasaṃpādakāśca āpadyante duṣkṛtā [patti]miti"|| (629-630) ayāñcāyāmupādhyāyasya antarāyikayā'praśne|| ubhayatra atra duskṛtamātrakam, na anutthānaṃ saṃvarasyetyanuṣaraṅgaḥ|| (631) pratijñāne'sya asato dāne|| asato iti asaṃvidyamānasya, samādātra antarāyikasya 'asti me'ntarāyikam' iti pratijñāne saṃvarasya dāne duṣkṛtamāṭrakaṃ, na anutthānam|| nidāneṣvatra granthaḥ-"antarāyikaiḥ tāvat bhadanta dharmaiḥ samanvāgatam, 'samanvāgato'sti'iti vadantaṃ upasaṃpādayanti| upasaṃpanno vaktavyo'nupasaṃpanno vaktavyaḥ, āha-'upasampannaḥ' upasaṃpādakāstu sātisārāḥ" iti| tad atra antarāyikaṃ abhipretaṃ vyavatiṣṭhate, yadvidhe tu ahamupasaṃpannaḥ|| (632) na puruṣānukṛtitvaṃ striyā, strya nakṛtitvaṃ ca puruṣasya vyaṃjanāntaraprakāraḥ|| nātra anutthānaṃ saṃvarasya, etatpradarśanaṃ-vyañjanāntarasya prakāratvāt atrotthānaṃ na syāt| na caitadeṣa bhavati-||



(b) ākṣiptatvam||



(633) ākṣiptatvamasya hastacchinnādinā| asya puruṣasya anukṛtitvasya hastacchinnāḥ pādacchinnā ityādinā ākṣiptatvam, ākṣiptatvācca duṣkṛtāmā[trami]tyuktaṃ bhavati|| (634) pāpalakṣaṇa-bhinnakalpadvīpāntarajayoḥ|| anayorapi hastacchinnādinā ākṣiptatvamityarthaḥ|| "pāpalakṣaṇaṃ upasaṃpādayanti" [iti] yāvadupasaṃpanno vaktavyaḥ| bhikṣavastu upasaṃpādakāḥ āpadyante duṣkṛtāmiti" pāpalakṣaṇe granthaḥ|| [nidāna]-dvīpāntarajo'pi granthaḥ-jambudvīpakā bhikṣavaḥ pūrvavidehakamupasaṃpādayanti, upasapanno vaktavyaḥ'.......... yāvad-'upasaṃpannaḥ, upālin'| 'upasaṃpadakāstu sātisārāḥ'| [iti] vistareṇa cakrapeyālaṃ karvatyam|| saṃsthāna-pramāṇa-daśābhedo manuṣyāṇāṃ yatra dvīpe tanmātravyudāśasavaraṃ atra dvīpagrahaṇaṃ vyavatiṣṭhate| etadatra bhinnakalpagrahaṇena viśeṣitamukhādibhedo'pi atra kalpabhedo'bhipretaḥ| evaṃ ca ekadvīpakānāmapi eṣa mukha-karṇaprāvaraṇādīnāṃ pratikṣiptatvaṃ veditavyam|| (635) ekanakha-samudralekha-pakṣahata-liṅgaśiro-gulmakeśa-antarbahirdvi-kubja-ṣaṭsahitā'naṅguli-pakṣma-nakula-kiṃpila-viparīta-milita-śikya-kaśmīlita-akṣākṣa-akṣiśāla-śantra-dardru-vicarcika-pīta-avadāta-rakta-nāḍīkarṇa-kaṇḍu-piṇḍa-sthūlakacchu-aṇḍalāṅgūlapraticchanna-mūḍha-ajihva-ekahastapāda-[ahastapāda]-nīlakeśa-hastyaśvaśvagomeṣamṛgamatsyāhi-dīrghabahuśīrṣa-tālakaṅṭhaśūleryāpathacchinnebhyaśca anābādhikānāṃ, glānena ca itareṣām|| ekanakhādīnāṃ ca adhuktānāṃ [hasta] chinnādinā ākṣiptatvaṃ, itaresāṃ tu ābādhikānāṃ, glānena 'mā'si glānaḥ' ityanena ākṣiptatvaṃ ityarthaḥ|| ekanakho, yasya ekameva nakham| samudralekho, yasya mudrāyuktamiva lekhaṃ śarīrāvayavaḥ| pakṣaheto, yasya ekaṃ pārśvaṃ śuṣkam| liṅgaśirā, yasya liṅgākāraṃ śiraḥ| gulmakeśo yasya vidūṣakasya ivā'ntarāgulmena avasthitāḥ keśāḥ| antarbahidvikubja iti pratyekaṃ kubjaśabdasya parisamāptiḥ, antaḥ kubjo bahīḥ kubjaḥ antarbahiḥ kubja iti, uktametad anyatra-'kāṇaḥ, kuṇiḥ,kubjo'tha, vāma' iti, prabhedasaṃdarśanārthaṃ tvetad| ṣaṭ-sahitā'naṅguli[riti] aṅguliśabdasya pratyekaṃ parisamāptiḥ| ṣaḍṅguliḥ sahitāṅguliḥ anaṅguliśceti | ṣḍaṅgulitvaṃ, sahitāṅgulitvaṃ, (anaṅgu)litvamātrakam | aṅguliphaṇāhastakatvenā'tra saktāṅgulitvasya antarbhāvaḥ| pakṣma-nakula-kiṃpila-viparīta-milita-śikya-kaśmīlita-akṣākṣa-iti akṣaśabdasya pratyeka samāptiḥ-pakṣamākṣaḥ, nakulākṣaḥ, kiṃpilākṣaḥ, viparītākṣaḥ, militākṣaḥ, śikyākṣaḥ, kaśmīlitākṣaḥ, akṣākṣaḥ| pakṣmākṣo, yasya akṣṇo'ntaḥ carmapuṭe pakṣmasaṃbhavaḥ| [nakulākṣaḥ yasya akṣaḥ nakulākṣavat|] ulūkākṣaḥ kiṃpilākṣo [kapilākṣākṣatvāt] rakṣākṣaḥ sadṛśākṣo vā| apāṅgasamīpavarti yo akṣyavayavaḥ sa yasya nāsāsamīpe, tatsamīpavarti ca apāṅgaṃ sametya, asau viparītākṣaḥ| yasya vigatanāsāvaṃśe parasparaṃ akṣiṇī-saṃśleṣṭe, asau militākṣaḥ| śikyākṣo, yasya śikyavat atilaṃbite akṣiṇī| galitapakṣmaromatvāt vigaladraktamāsavat akṣṇaḥ paryanto yasya asau kaśmīlitākṣaḥ| akṣākṣaḥ iti akṣayoḥ akṣiṇī yasya asau akṣākṣaḥ| akṣiśāla-śantra dardru-vicarcikā iti akṣiśabdasya pratyekaṃ nipātaḥ| akṣiśālaḥ, akṣiśantraḥ, akṣidardruḥ akṣivicarcikā| ativiśāle yasya akṣiṇī asau viśālākṣaḥ|| pītāvadātaraktanāḍīkarṇa iti karṇaśabdasya pratyekaṃ nipātaḥ-pītakarṇaḥ, avadānakarṇa, raktakarṇaḥ, nāḍīkarṇa iti|| kaṇḍu-piṇḍa-sthūlakacchuriti kacchuśabdasya pratyekaṃ saṃbandhaḥ-kaṇḍukacchuḥ, piṇḍakacchuḥ, sthūlakacchuriti|| aṇḍalāṅgulapraticchanna iti aṇḍābhyāṃ lāṅgūlaḥ praticchannaḥ asya iti aṇḍalāṅgūlapraticchanna iti aṇḍābhyāṃ lāṅgūlaḥ praticchannaḥ asya iti aṇḍalāṅgūlapraticchanaḥ|| mūḍha-ajihva-ekahastapāda iti, mūḍha ityanena upasaṃpadaṃ na jānātītyasya saṃgṛhītatvam|| ajihva iti [jihvāhī] nasya| mūkavadhira iti mūkagraḥaṇena satyāṃ jihvāyāṃ vaktumasamarthaḥ jihvāhīnaḥ, anyasya ajihva iti uktatvāt|| [ekahastapādaḥ iti ekaśabdasya] hastapādaśabdayoḥ pratyekaṃ saṃbandhaḥ- ekahastaḥ, ekapādaḥ, ahastapāda iti|| nīlakeśa iti aharitabhūtaṃ nīlaṃ, tasmāt haritagrahaṇena nīlasyoktatvam|| hasti-aśva-śva-go-meṣa-mṛga-matsya-ahi-dīrgha-bahuśīrṣa iti śīrṣaśabdasya pratyekaṃ abhisaṃbaṃdhaḥ-hastiśīrṣaḥ aśvaśīrṣaḥ, śvaśīrṣo, gośīrṣaḥ, meṣaśīrṣaḥ, mṛgaśīrṣaḥ, matsyaśīrṣaṃḥ, ahiśīrṣaḥ, dīrghaśīrṣa, bahuśīrṣaḥ iti| 'sarvanīlaḥ sarvapītaḥ sarvalohitaḥ sarvāvadāta' iti etadapi yatpaṭhyate, eṣāmapi caturbhiḥ bhūtaṃ chavi-varṇaiḥ ityuktatvam|| tālakaṇṭha[vat-śūla-] śūlacchinna-īryāpathacchinna iti|| (636) caureṇa dasyoḥ|| ākṣiptatvamiti anuṣaṅgaḥ| pāpavṛttirūpatā sāmānyena| nanu naiva asya ataḥ pṛthaktvam?-bhavani hi adasyubhūto'pi cauraḥ saghṛṇaḥ paraharaṇaḥ, sarveṇa sarvaṃ yadbhūyasā yasya vā abhiprāṇātipātapravarttā| dasyuśca acaurabhūtaḥ nirghṛṇo vadhyaghātakādiḥ| tasmāt pṛthaktvamevāsya bhavati||



(c) anujñā



(637) pitṛ-vat pitrāśayatve anujñāyāṃ rājā|| pitrāśayatvena rājñā'nujñātaḥ pitṛbhyāmevānujñāto draṣṭavyaḥ| rājānujñayā pravrājite [adoṣo] draṣṭavyaḥ iti bhāvaḥ|| (638) parigṛhītroḥ anujñāna-dhāraṇā-ārocaneṣu pitṛtvam|| asatyapi janakatve mātāpitṛparigraheṇa avasthitayoḥ anujñāne saptāhadhāraṇe saṃghe ca ārocane [mātā-] pitṛtvaṃ, na janakayoreva parigṛhītṛtvena avasthitayoḥ ityarthaḥ| "putrakṛtakaṃ tāvat, bhadanta, upasaṃpādayanti, kasya sakāśā[dava]sāritavyaḥ?-yasya putratvamupagataḥ, evaṃ dhītikṛtikā yasya dhītitvaṃ upagatikā"-ityatra granthaḥ|| (639) na amanuṣyagatikayoḥ|| anujñānadhāraṇā'rocaneṣu pitṛtvaṃ ityanuṣaṅgaḥ|| "yasya tāvat, bhadanta, mātāpitarau kālagatu bhavataḥ, tiryagyonigatau vā, tasya keśāvaropaṇāya sarvasaṃgho'valokayitavyaḥ?-no hīdaṃ, upālin" ityatra granthaḥ|| (640) na ataḥ ānantaryotthāṇam|| amanuṣyagatikābhyāṃ pitṛbhyām ānantaryotthānam|| (641) janakābhyāmetad, parivṛttavyaṃjanābhyāmapi|| apuṃstvamapi mātṛgatātve'pi tuṣka strītvaṃ utthānamānantaryasya|| (642) etad-kṛtvaṃ mātṛghātakādau tattvam|| etatkṛtvaṃ ānantaryakṛtvaṃ, yad māṭṛghātakādeḥ pravrājanaṃ pratiṣiddhaṃ tatra ānantaryakṛtvaṃ tattu pratipattavyam| ānantaryakārī na pravrājyaḥ ityevaṃ puna stad| na sarvamātṛghāṭako na pravrājya ityevaṃ ca| tiryagyonigatamātṛghātakasya apratiṣiddhaṃ bhavati pravrājanam||



(d) saṃkīrṇam



kasmin bhikṣuṇyāṃ kṛte bhikṣuṇīdūṣakatvaṃ jātaṃ bhavati, bhikṣuṇyā'pi bhikṣudūṣakatvaṃ bhavati, kenārthena etadubhayamityāha-|| (643) dūṣakatvaṃ abrahmacaryeṇa svādayatoḥ, aparājitatve|| "kiyatā, bhadanta, bhikṣuṇīdūṣako vaktavyaḥ? -yena abrahmacaryeṇa, [upālin], bhikṣuṇī dūṣitā bhavati" iti granthaḥ| kiṃ yattaccetasoḥ asyotthānamityāha?- svadayatoḥ| gamya'pi dūṣakatvasyosthānaṃ, gantaryapi ityasya saṃdarśanārthaṃ atra dvivacanam| no tu sahite pratiyogisvādanena dūṣakatvasya utthānam, ityasya na hi anya-pradoṣeṇa anyasya saṃbaṃdhaḥ, iti anaṅgatvaṃ atra pratiyogisvādasya| vītarāgadūṣaṇe ca dūṣakatvānutthānaprasaṃgāt| 'chandaśaḥ' iti yadvacanaṃ, eṣo'tra āgamaḥ| svecchayā ityasya arthaḥ| pārājitatve'pi bhikṣu-bhikṣuṇītvaṃ vidyate kim, tadavasthayoḥ nā'pyanayoḥ dūṣaṇe dūṣakatva mityatra āha- aparājitatve| grantho'tra -"aṣṭau tāvat, bhadanta, pudgalā pratyekavastubhīḥ bhikṣuṇīṃ dūṣayanti| duṣṭā sā bhikṣuṇī vaktavyā? duṣṭā, upālin, vaktavyā| katarāḥ tatra pudgalā bhikṣuṇī-dūṣakā vaktavyāḥ?-āha, na kaściditi| nipātane vā āmarṣaṇe vā aparājitatvaṃ bhikṣuṇyā iti hi etad adūṣakatva-vijñānam| kathaṃ tarhi ?-anyenārthena nipatitāyāṃ, nikubjayāṃ vā, asvīkurvatyāṃ, āmarṣaṇa-parāmarṣana-saṃpraveśane, nipātyāpi asvīkāre tayā nipātanasya| svayaṃ vā saṃspṛśantyā puruṣagātraṃ, puruṣasyopakrāntiḥ|| (644) arhatvaṃ pravrajyopasaṃpadoḥ upagatau puṃstvasya hīnāyāṃ yoṣiti|| śikṣāṃ pratyākhyāya hīnāyāṃ vṛttāyāṃ striyāṃ vyaṃjanaparivṛttyā puṃstvogatau arhatvaṃ pravrajyopasaṃpadoḥ| na-strītvāvasthāyāṃ iva anarhatvaṃ ityarthaḥ|| (645) asādhāraṇaṃ ca pārājayikaṃ adhyācaritavatyām|| 'arhatvaṃ pravrajyopasaṃpadoḥ upagatau puṃstvasya hīnāyāṃ yoṣiti'-ityanubandhaḥ|| (646) āvāsikānāṃ strīupasaṃpādane aṅgatvaṃ|| poṣadhavastu atra granthaḥ-"yaduktaṃ bhagavatā bhikṣuṇī bhiḥ bhikṣūṇāmantike bhikṣuṇībhāvaḥ paryeṣitavyaḥ iti katamesāṃ bhikṣūṇāṃ āvāsika-naivāsikānāṃ, upālin", iti| tatsthānagatā vāsasthaṃ bhikṣusaṃghaṃ upaniśritya bhikṣuṇīnāṃ vāsaḥ| tataḥ kālena kālaṃ avavāda-anuśāsanīmārgaṇāt, na ca niśrayātikramo yuktaḥ ityetad vijñānam| āvāsikatvamevātra viropitataratvena viśiṣyamāṇaṃ naivāsikatvaṃ vyavatiṣṭhate|| (647) dhvaṃso bhavatvasya [utsṛ]ṣṭau|| bhavadbhāvye bhavatvaṃ jāyamānatvamityarthaḥ| gṛhyamāṇe saṃvare tasya saṃvarasya yadbhavatvaṃ tasya tadavasthasya utsṛṣṭau pratyākhyānādinā utsarge dhvaṃso bhavati| āvedha eṣa saṃvarasya yajjāyamānatvam| na ca āneghasya pratyudāvṛttiḥ laṅghanādau dṛśyate| tasmāt, na bhavatyasyā'jāyamānatve saṃvarasya pratyudāvṛttiḥ iti yo manyeta tannābhinivṛttyartha etatsūtram| muktakeṣu atra granthaḥ--"upasaṃpannastābat, upālin, gṛhitvaṃ pratijānāno anupasaṃpanno vaktavyaḥ| prāgeva upasaṃpadya māna iti|| pṛcchā prāyaṃ pravrajyāvastugatam||



vinayavṛttau [svavyākhyā nataḥ] pravrajyāvastu samāptam||