Vajrasatva-pārājikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

vajrasatva-pārājikā

oṃ namaḥ śrīvajrasatvāya||

oṃ namaḥ sarvajñāya||

 

vajrasatvaṃ namaskṛtya jagattrāṇaṃ mahākṛpam||

prāyaścittavidhiṃ vakṣye śaucācāraṃśca ca
suvratam||1||

ācāryaḥ paramo devaḥ pūjanīyaḥ prayatnataḥ|

svayaṃ vajradharo rājā sākṣādrūpeṇa saṃsthitaḥ||2||

prāṇivadhaḥ prāyaścitaṃ viṣayabhāga(śca) kathyate||

tatra vajrācāryavratīnāṃ brāhmaṇādivarṇānañca||

vadhakasya mahāpātakātvāt teṣāṃ vidhaya
ucyante||3||

sa punardvividhā tadyathā|| svayaṃkṛtati (svayaṃkrama) mitināśceti||

tatra yaḥsvaśarīreṇa puruṣāntaraprayuktyā vā
kriyate ya svayaṃkṛtamucyate||4||

tatrāpi bahavaḥ pratyekotpanne vyāhartumudyato
bhavati||

tatra kenāhṛtaṃ pratyekamekavadvā bhavati||

kāmanāyāḥ pratyekamutpannatvāt||

ataḥ so'pi svayaṃkṛta ityucyate||5||||

yathāha||

bahunāmekakāryāṇāṃ sarveṣāṃ śastradhārīṇām||

yadyeko ghātakastatra sarve te ghātakāḥ smṛtāḥ||6||

yatra punastāḍanākāśanadimātrameva karoti|

nāparaṃ kiñcit tena tāḍanādinimittena

tatkāramuddiśya ātmānaṃ ghātayati||7||

tatra nimittavadho draṣṭavyaḥ||

nimittañca bahuprakārameva saṃbaṃdhādibhiḥ
prayatnena kathitam||

ākrośitaḥ tāḍito vā'dhanyairvāparipīḍitaḥ|

 

(19)

 

yamuddiśya tyajetprāṇān tamāhuḥ pratighātakam||8||

anyonyena gṛhītastu prārthayan pāpadarśanam|

yamuddiśya tyajetprāṇān tamāhuḥ pratighātakam||9||

svadravyārthe svabhūmyāṃ vā cāyaṃ duḥkhapīḍitaḥ|

yamuddiśya tyajetprāṇān tamāhuḥ pratighātakam||10||

gobhūhiraṇyopaharaṇe strīṇāṃ kṣatragṛhasya ca|

yamuddiśya tyajetprāṇān tamāhuḥ pratighātakam||11||

śuddhārthaṃ pitramātrārthaṃ māṃsārtha ca athāpi
vā||

yamuddiśya tyajetprāṇān tamāhuḥ pratighātakam||12||

asaṃbaṃdhena yaḥ kaścit vratī prāṇānparityajet|

tasmaiva tadbhavetpāpaṃ manuṣyaiḥ parikīrtitam||13||

ātatāyinamāyāntaṃ api supratīteraṇe|

jighāṃsati jighāṃsīyān na tena vratihā
bhavet||14||

gurubālakavṛddhaṃ vā vratimeva bahuśrutam|

ātatāyinamāyāntaṃ hanyādevāvicārayan||15||

( compare guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam)

nātatāyivadho doṣo hanturbhavati kaścana|

prakāśādvā'prakāśādvā māsta manyupṛcchāmi||16||

svādhyāyināṃ kule jātaṃ hanyādvātatāyinam|

na tena pratihāsasthān matpustaṃ manyupṛcchitaḥ||17||

agnido garadaścaiva śastrapāṇirdhanāpahaḥ|

kṣetradārāpahārī ca ṣaḍete ātatāyinaḥ||18||

( nātatāyivadhe doṣo hanturbhavati kaścana|

prakāśaṃ vā'prakāśaṃ vā manyustaṃmanumṛcchati|)

ajñānena tu yaḥ kacid vratitaṃ vinighātayet|

vijñānena tu prayatnaṃ syād cāryo
kurvatyanugraham||19||

 

(20)

 

athedāniṃ vajrācāryādivrativadhaprāyaścittanimitta
vrataṃ kathyate|

vajrācāryavadhātpāpa śodhanāya viśeṣataḥ||1||

 

dvādaśavarṣaparyantaṃ prāyaścittavidhirbhavet|

ekādaśaṃ tu varṣāṇi dhanadānena śudhyate||

 

ratnamuktāsuvarṇaṃ ca gogṛhadānabhūmikam||

puṣkariṇyādadikhātañca śāalādyutthāpanaṃ tathā||2||

 

nānālaṃkāravastraṃ ca kāṃsya tāmrādivastu ca||

śraddhayai tāni dānāni dadyācca pāpakṛnnaraḥ||3||

 

ācāryāya pravīṇāya śīlavate ca bhikṣave|

vedavide ca viprāya kāyavākcittabhaktitaḥ||4||

 

pratihatyāvimuktyarthaṃ sarvasvaṃ copapādayet||

evaṃ dhanavato dānaṃ nirdhanasya japādikam||5||

 

varṣaikaṃ tu prati yo hi kuryāt ca poṣadhaṃvratam|

tīrtheṣu snāyennityaṃ, kuryāccaityapradakṣiṇām||6||

 

gurugṛhe vasennityaṃ vihāre pāpaṃ prakāśayet|

dharmacintāparo vīro pratihāraṃ jitendriyaḥ||7||

 

mahāpātakanāśārthaṃ brahmacaryāṃ samācaret|

dānajapādipūjāṃśca pravartanavidhimācaret||8||

 

prāyaścittena ( tatpaścāt) apravartenānukramaṃ tathā||

syādvelāhāre ekāhe tārāhādinadvayam|

tridine'yācitāhāro nirāhāraścaturdinaiḥ||

 

icchet dinaiścaturbhiśca pravartemekamucyate|

prāyaścittaṃ pravartāni tāvattriṣu rātriṣu||10||

 

śrīcaityasthāpanaṃ kuryāt vratihā pāpaśāntaye|

pūjayecchuddhayā bhaktyā pañcopacāraiśca pūjayet||11||

triratnaśaraṇaṃ yasya śīlaṃ ca vratamuttamam|

 

(21)

 

tasya śuddhirbhavatyevaṃ ihaloke paratra ca||

kāmato vratighātāsau varṣaikaṃ vratamācaret||

 

varṣārddhaṃ tuṃ vrataṃ kuryātpratibaddhasya akāmataḥ||

arddhe pūrṇe tu homaṃ sa kṛtvā cāryāya dāpayet||

unmitā kaṅkaṇaṃ vastraṃ dakṣiṇāṃ caiva
bhojanam||14||

 

tato guṇavān bhikṣuḥ yathāvasaraṃ tatra akuśalaśāntyarthaṃ||

kalaśādipūjanaṃ samārabhet||

iṣṭadevatāmantreṇa tadanantaraṃ ca snāpayed||

pavitraṃ pañcagavyaṃ pradāpayet||

tatra ca yadi guṇavannāpiguṇavāścaiva

mṛtāni bāndhavāti.......... ||1||

tatra bhikṣuvadhasya daśavarṣaparyantaṃ prāyaścittavidhirbhavati|

dvimāsādhikanavavarṣāṇi dhanadānādviśuddhyati||1||

 

daśamāsastu bhikṣughna etatpoṣadhādimityā dikaṃ|

ataḥ parasarvavidhānaṃ pūrvoktavaditi||2||

 

tatra ca śivaliṃgabhagnavarṇaṃ kṣapaṇakavadhasya
aṣṭavarṣaparyantam

prāyaścitavidhirbhavati||3||

 

cartumāsādhikasaptavarṣādi dhanadānādinā śuddhayati|

aṣṭamāsaśivaliṃga- bhagnavarṇakṣapaṇakaghātaka
caret||

poṣadhavratamityādikam||

ataḥ paraṃ sarvavidhānaṃ pūrvoktavaditi||2||

 

evaṃ kavirvidanyadarśana vadhasyāpi nyūnādhika
prāyaścita viṣayabhāga kartavyamiti||2

tatra ca||

brahmavadhasya aṣṭavarṣaparyantaṃ prāyaścitavidhirbhavati||

 

(22)

 

caturmāsādhikasaptavarṣāṇi dhanadānādi śuddhayati||

aṣṭamāsabrahmaghātakavratahā caret||

poṣadhādivratamityādikam||

ataḥ paraṃ sarvavidhānaṃ pūrvoktavaditi||

tatra ca kṣatriyavadhasya ṣaḍvarṣaparyanta prāyaścittavidhirbhavati||

sārddhapañcavarṣāṇi dhanadānādviśuddhyati||

ṣaṇmāsāsāṃstu kṣatriyavadhahā caret||

poṣadhādivratamityādikam||

ataḥ sarvavidhānaṃ pūrvoktavaditi||1||

tatra ca vaiśyavadhasya caturvarṣaparyantaṃ prāyaścittavidhirbhavati||

aṣṭamāsādhikatrivarṣāṇi dhanadānāni śuddhyati||

caturmāsāṃstu vaiśyahā caret||

poṣadhādivratamityādikam||

ataḥparaṃ sarvavidhānaṃ pūrvoktavaditi||1||

tatra ca śūdravadhasya dvivarṣaparyantaṃ prāyaścittavidhirbhavati||

daśamāsādhikavarṣaikaṃ dhanadānādinā śuddhyati||

dvau māsau tu śūdrahā caret||

poṣadhādivratamityādikam||

ataḥ paraṃ sarvavidhaṃ pūrvoktavaditi||1||

tatra ca hīnakulavadhasya varṣaikaṃ prāyaścittavidhirbhavati||

ekādaśamāsān dhanadānādināśuddhyati||

dvātriṃśaddināni tu hīnakulaghātahā caret||

ṣoṣadhādivratamityādikam||

ataḥparaṃ sarvavidhānaṃ pūrvoktavaditi||

 

(23)

 

tatra ca||

nicakulavadhasya prāyaścittānñjātiśaktiguṇāvekṣayā

viṣayavibhāgakartavyamiti||

tatra||

idāniṃ strīvadhasya prāyaścittamucyate||

evaṃ brāhmaṇīvadhaprāyaścitta brāhmaṇāṃ prāyaścittavaditi||

evaṃ kṣatriṇīhatyā kṣatriyavadhaprāyaścittavatkartavyamiti||

evaṃ vaiśyastrīhatyā vaiśyavadhaprāyaścittavatkartavyamiti||

evaṃ śūdriṇīhatyā śūdravadhaprāyaścittavatkartavyamiti||

evaṃ hīnakulastrīvadhasya hīnakulaprāyaścittavidhivatkartavyamiti||

āhitāgnidvijāmasya hanyāpatnīṃ ca vanditām||

brahmahatyāvrataṃ kuryādatrayameva ca striyā||1||

bālahatyāṃ kṛtaghnaśca viśuddhāmapi dharmataḥ||

śaraṇāgatamagniśca strīhantā na samāmvaśet||2||

so daśamāsaṃ ca striyaṃ hatvā suhṛdayaṃ pāpakāriṇam||

viśvāsiroṣato martyaṃcara brahmavadhavrataḥ||3||

gambhiṇīṃ ca striyaṃ hatvā brahmacaryavrataṃ
caret||

bahutadviguṇāṃ vāsaḥ strīhatyāya naraye
iti||4||

svakriyāṃ cālobhena māmavāyātmadhogatim||

yasya vidhiṃ ........................ ||5||

atyantasarujadehe rājacaurabhayādiṣu||

gurudevāgnikāryaṃ ca mityahāmimadoṣakṛtā||6||

gṛhastho brahmacārī ca prāyaścittaṃ dvidhā
bhavet||
( ? )

sakāmākāmabhedena tāveva hi vidhau smṛtau||7||

ajñānāttu akāmasya dviguṇā śuddhimādiśet||

bhauvikādviguṇā jñeyaṃ prāyaścittaṃ tu
sarjanam||8||

 

(24)

 

aśīti yasya varṣāṇi bālamāsastu ṣoḍaśaḥ||

prāyaścittārghamahanti trayo vā vyādhipīḍitāḥ||9||

 

tatrāpi ca parikveśaṃ jñātvā dvārdhaṃ
pralokayan||

suduḥkarasvayaṃ kartuṃ akṣayā dviguṇānyataḥ||10||

 

deśakālaṃ ca yaḥ śaktijatibhaktikriyākramaḥ||

suvicārya pradātavyaṃ nopavāsānujā itaḥ||11||

 

prāyaścittasamarthasya pitṛbhrātādivāśvavaiḥ||

tadvibhajya pradātavyaṃ dviguṇā tvitaraiḥ ( ? ) janaiḥ||12||

 

adhunā

agamyāgamyagamanabhakṣyābhakṣyasparśanibhikṣamucyate||

durbale'nugrahakāryaṃ tathā vai bālavṛddhayoḥ|

anyathā tu bhaveddoṣe na syātteṣāṃ anugrahaḥ||2||

 

snehādvā yadi mohādvā bhayādajñānato'pi vā|

kurvantyanugrahaṃ ye tu kalyāṇaṃ teṣu gacchati
||3||

 

deśakālavayaḥśaktipāpañca vyaktaṃ yatnataḥ|

prāyaścitta tatprakalpasya dharmavyavasthitaḥ||4||

 

ākṛṣṭe cetkulālasya keśo bhājyanaduhyadā|

tripavartamapūtasyāstasatayā śīlavrataṃ
caret||1||

 

gatvāntyajāḥ striyo bhuktvā pītvā ca pratigṛhyatā|

patati yaḥ vrate śīle tripravartenena śuddhyati||2||

 

etāṃ gatvā striyaḥ śreṣṭhāḥ kuryuḥ śīlaṃ tathā
vratam|

brāhmaṇakṣatriyavaiśyastriyaḥ śūdreṇa saṃgatāḥ||

aprasūtāḥ viśuddhyanti prāyaścittena tāstadā||3||

 

mātāmātṛsvasāśvaśrūmātulānīpitṛṣvasā|

pitṛvyasakhiśiṣyastrī bhaginyāśca sakhī tathā||4||

duhitācāryabhāryā ca sagotrā śaraṇāgatā|

 

(25)

 

rājñāpavarjitāḥ dhātrā sādhvīstrīṇāṃ tu mā tathā||

āsāmanyatragāṃ gatvā gurutalpaḥ sa ucyate||

śiṣyaḥ syātkartanaṃ tatra nānyāraṇḍo vidhīyate||

athavā brahmacaryāṃ ca kuryādyo gurutalpagaḥ||8||

 

vratenetipravartanaṃ purobhavati sa dhruvam|

pratilomavadhapāradārikasya narasya ca ||9||

 

devasvadevatādravyadravyanaivepañcanivedakam|

candradravyañca nirmālyaṃ ṣaḍvidhaṃ smṛtam||10||

 

grāmādisvasya na dravyaṃ devadravyapaṭādikam||

naivedyaṃ kalpitaṃ tasmai devaśiṣṭanivedakam||11||

 

candradravyaṃ tu taṃ hūtaṃ nirmālyaṃ preritaṃ
bahiḥ||

piṇḍikāsthamanirmālyamapidevavivarjitaiḥ||

kuvyāṃ jāyate dānaṃ nātaje tasya bhājanam||12||

 

lepanaṃ siddhihāniśca gandhāyādānatovṛkaḥ|

cāṇḍālatvādyathā dāhe vikrame yo naro bhavet||

sparśane jāyate strībhiḥ nirmālyaṃ na hi saṃśayaḥ||13||

 

guruṣvapīmanirmālyaṃ vyākhyāsu pratimāsu ca|

patraṃ puṣpaṃ phalaṃ toyaṃ annapānanamauṣadham||

anaivedyastu bhuñjīta yathāhārāya kalpitam||

ahorātroṣitaḥ snātaḥ saṃpūrṇo ca vrataparaḥ|

pañcagavyaṃ sakṛtpītvā pūto bhavati nirmalaḥ||16||

 

rātrau pūjāṃ ca dānaṃ ca bubhukṣāṃ
parivarjayet|

vinācandroparāgeṇa vināsiddhisamohakam||17||

 

grahaṇodvāhasaṃkrāntiyātrārtiprasareṣu ca|

snānaṃ naimittikaṃ jñeyaṃ rātrāvapi tadiṣyate||18||

apayantu bhave toyaṃ rātrau madhyamayāmayoḥ|

 

(26)

 

snānaṃ tatra na kurvīta na vācamanakriyām||19||

candrasūryagrahe nāhyāt dadyātsnātvā vimuktayaḥ|

amuktāstaṅte tasmin snātvā dṛṣṭapare'hani||20||

 

snātvā cevāpanāvāpi spṛṣṭvā ca sapragṛhya ca|

praśasya svastirityuktvā mukta eva na saṃśayaḥ||21||

 

gṛhe dāhe mṛte caiva parivāre ca mānuṣe|

na prāṇināṃ vadhastatra kevalaṃ gṛhadīpanam||22||

 

devayātrāvivāheṣu yajñaprakaraṇeṣu ca|

utsaveṣu ca sarveṣu pṛṣṭāpṛṣṭirna duṣyati||23||

 

aśuciṃ saṃspṛśedyattu sa evaikaḥ pradūṣyati|

tatspṛṣṭvānyānyaduṣyebhiḥ sarva varṇāpayaṃ
vidhiḥ||24||

 

divākirtimudavyāya mṛtikaṃ sūtikaṃ tathā|

sarvāṃ tasyā śubhāṃ caiva spṛṣṭvā snānena śuddhyati||25||

 

yātrādāne vivāheṣu yajñaprakaraṇeṣu ca|

kākaiśca bhikṣubhiśca saṃspṛṣṭamanannaṃ
vivarjayat||

nityaṃ śuciḥ kāruhastaḥ paṇapahastaprasāritaḥ|

brahmacārigataṃ bhaktaṃ nityaṃ śuddhamiti
sthitiḥ ||26||

 

pituḥ pituḥ svasuḥ putrā piturmātuḥ svasuḥ
sutum|

pituḥ mātulaputrāśca vijñeyāḥ pitṛbāndhavāḥ||27||

 

mātṛbhrātuḥ svasṛputrāḥ mātulapituḥ svasuḥ sutāḥ|

māturmātṛputrāśca vijñeyā mātṛbāndhavāḥ||28||

 

yatra caivaṃvidhasaṃbandhaḥ saṃbhavati tatraiva
tebhyaḥ

pitṛsambandhibhyo mātṛbandhubhyaśca saptamātyanta
ca vivāho draṣṭavyaḥ||30||

 

yatra caivaṃ yadi bhāviprakāśe na saṃbhavati||

yatra mātṛka-kuleneva mātṛbandhuśanena pitṛkulameva
pitṛbandhuśana draṣṭavyam|

tebhyo sapta eva saptamātya māviho draṣṭavya
iti||31||

 

(27)

 

nodvahet kapilāṃ kanyāṃ nādhigatarogiṇīm|

nālomikāṃ nātilomāṃ na vā jaṭāmapiṅgalām||32||

 

akṣaṃ vṛkṣaṃ nadīnāmnā nāpi parvatanāmikā|

na pakṣahipuṣpanāmnā na ca bhīṣaṇanāsikā||33||

 

na avyaṅgāgāṃ sosya nāmnā ha ( ? ) sacāragāminīm|

tanūdaśanakeśāñca mṛdvaṅgāmudvahet striyaḥ||34||

 

suvarṇasamarūpyaṃ ca kularūpavayaḥ śruteḥ|

sahadharmataste sa putraṃ cālpadadānaḥ|| 35||

 

aṣṭau bhikṣāmādāya samuciḥ sapta-pañca vā|

akhalitsādhayitvā tu tatosmayādvijottamā||36||

 

na bhikṣā parapākasya na vā bhikṣāpratigrahaḥ|

avadhūtācca pūtācca somapānaṃ dine dine||37||

 

antyajapatito vāpi nigūḍho yatra tiṣṭhati|

samyak jñātvā tu kālena tataḥ kurvīta śodhanam||38||

 

yaduktaṃ tatra pakvānnaṃ tasyoktavilakṣaṇam|

sarvānekopavāsena pañcagavyaṃ na bodhayet||39||

 

sarveṣāmanyajātīnāṃ sparśācamanaṃ viduḥ|

sa spṛṣṭvā yadā bhuṃkte tasya snānaṃ vidhīyate||40||

 

āmavān sa dhṛtaṃ telaṃ snehāśca phalasambhavāḥ|

mleṃcchabhāṇḍāsthitāḥ hyete saṃkrāntāḥ śucayaḥ
smṛtāḥ||41||

 

carmamāṃsagrahaṇaṃ ca śuddhiprajvālameva ca|

puṇāśrukaśrukāṇaṃ ca śuddhirutthānacāriṇaḥ||42||

 

vivāhotsavayajñeṣu antarāmṛtasūtake|

pūrvasaṃkalpitaṃ dravyaṃ dīyamānaṃ na dūṣyate||43||

 

bhayotsavādisambandhya yadyaśakto yathāsukham|

dānakāle tu śīlasya yasmāduktamupakṣanam||44||

 

(28)

 

cavṛ .... kartamāna .... tatotpanna vicintayet|

tadevatravinniṣpādyaṃ tadgatenāntarātmanā||45||

 

evaṃ hi sa kṛte sarve anyathā no bhayaṃ bhavet|

aśan vrajatyakeśo'pi vṛddhiścaiva gamiṣyati||46||

|| iti gamya-agamya bhakṣyābhakṣa (bhakṣya-abhakṣya) prāyaścittaṃ samāptam||

 

yathāśrutaṃ yathādṛṣṭaṃ nirbarddhagurubhiryathā|

svasiddhāntādirodhena tadvilaṃghyavilaṃghanam||13||

 

mātrāhireṇyapitrā vā tāḍitaputrānuttamaḥ|

tāḍanena mṛte tasmin pātakairna ca
lipyate||14||

 

so dāso hitakāryamvā dhanināpīḍitāpriyaḥ|

tāḍanācca mṛte tasmin pātakena na lipyate||15||

 

svapitā bhikṣuśāvarddhaṃ śīghraṃ gacchati
preritaḥ|

adyādyaca mṛte tasminmānānantaryaṃ
yayujyate||16||

 

suglānenohatā duṣṭaṃ svagalaṃ vinipīḍitam|

upasthāyakabhikṣusmiṃ mṛte tasminnadoṣabhāk||17||

 

anyasajñāna cātyantu pārayaṃ doṣamaśnute|

ityuktaṃ vinayavyaktaṃ na doṣo duṣṭacetasāmiti||18||

 

prāyaścittaśaucācāravidhau prāyaścittatyodayaprakaraṇamiti|

prāyaścittaśaucācāravidhau prāyaścitta-udayaprakaraṇamiti||

 

idānīṃ goghnaprāyaścittaviṣayavyavasthāpane|

govadhayā prāyaścittavidhāna-vaiśyavadhaprāyaścittaviṣayo
vyavasthāpyate|

govadhayā prāyaścittaṃ vaiśyavadhayā prāyaścittaṃ
na samamiti||2||

 

prāyaścittasaṃpūrṇāṃ te vṛṣabhaṅgāṃ vā dadyāt|

yo balivardaṃ hanyānme vṛṣabhaṃ dadyāt||

 

brahmacaryāvrataṃ gomaṃ kuryānmāsanirantaraḥ|

gosuvarṇādikaṃ datvā gohatyānena mucyate||3||

 

(29)

 

pañcagavyepi godhna māṣamesīvisaṃyate|

gonūgāmī vasaṃ goṣṭhe gopradānena śuddhyati||4||

 

vikaṭākārarūpeṇa nāśayanti yadā kvacit|

udvignā bhayatrastāsu mṛtāśca doṣamāpnuyuḥ||5||

 

tāḍitaḥ preraṇārthaṃ go gopālena kṛpātsare|

tatastasyā mṛtyāntasya govadhapātake||6||

 

godhnasāre vrataṃ kuryād hema vastraṃ ca
bhojanaṃ|

mucyante sārddhamāsena nakhakeśavisarjitaḥ||7||

 

dadyācca dakṣiṇāṃ gāñca purobhavati enasaḥ|

toṣaṇānāṃ bahūnāṃ tu bandhane rodhanepi vā||8||

 

ekaścedbahavaścaiva devāṅgāyate kvacit|

pādapādaṃ ca hatyāyāścareyuste pṛthak pṛthak||9||

 

ativāhābhiyohatyā sthātiyoktrabandhanāt|

nadikākṣārasaṃtāro dadaṃścaiva prapātanāt||10||

 

pādamekañcaredrodhe dvau pādau bandhyate tathā|

vyāñjanapādahīnasyāccarasarvavipātane||11||

 

yantraṇā gocikitsārthaṃ gūḍhagarbhavimocane|

yatne kṛte vipattiḥ syād prāyaścittaṃ na
vidyate||12||

 

auṣadhaṃ snehamākāraṃ dadaṃ gobrāhmaṇeṣu ca|

dīyamāne vipattiḥ syāt na sa pāpena
lipyate||13||

 

dāhacchedaśirobhedaṃ prayatnenupaparvatān|

narāṇāṃ gohitārthatve prāyaścittaṃ na
vidyate||14||

 

gavāṃ nipātaneścaiva garbhanāśo bhavedyadi|

ekaikasya bhavet kṛcchraṃ yathāpūrvaṃ tathāparam||15||

 

pādamutpannamātre tu dvau pādau gātrasaṃsthite|

pādau na vratamāceṣṭe hatvā gātre na cetanaḥ||16||

 

(30)

 

sarvakeśān samuddhṛtya chedavyaitadaṅgulīdvayam|

evameva ca nārīṇāṃ muṇḍā muṇḍāpanaṃ smṛtam||17||

 

devadāsyānnipāteṣu kūpeṣvāyataneṣu ca|

eṣu goṣu vipannāsu prāyaścittaṃ na
vidyate||18||

 

pāṣāṇena gude vāpi śastreṇāhatyavatāvarān|

viracanti ye pāpāsteṣāṃ kṛcchraviśodhanam||19||

 

so'yaṃ sagopanārthantu maduṣyai oghabandhanāt|

yallagnāni vivāheṣu prāyaścittaṃ na
vidyate||20||

 

mūrcchitaḥ pavito vāpi yadi vāṇuhataḥ|

paśu ruṃchitāṃ yadānveti pañcasaptadeśe'pi vā||21||

 

snānake yadi gṛhṇīyāt gṛhāmbhaṃ vipibet svayaṃ|

sarvavyādhivinaṣṭe'smin prāyaścittaṃ na
vidyate||22||

 

|| prāyaścittaśaucācāravidhau govadhaprāyaścittadvitīyaprakaraṇasamāptiḥ||

 

yadā sampannamaraṇaṃ upasa........ vabhavet|

nāśaucaṃ tatra kartavyaṃ sapiṇḍe sarvajātiṣu||48||

 

gṛhadāhe mṛte caiva gavi bāle ca mānuṣe|

prāyaścittaṃ kathaṃ tatra kena bhūmiśca śuddhyati||49||

 

tiṣṭha kṛtsnāyā yāvatsakhyaṃ prajāyate|

prarudhaṃ ca yadā satāṃ tadā bhūmiḥ viśuddhyati||50||

 

haste śūlī mṛṇmaye vāniśāsu kṣitiśāyinī|

rajasvalā catūrthe'hni snātvā śūddhimavāpnuyāt||51||

 

piturgṛhe tu yā kanyā rajaḥpaścāt sabhyasaṃskṛtā|

bhrūṇahatyā pitustayā sā kanyā vṛṣalī smṛtā||52||

 

yastāṃ vivāhayet kanyāṃ lobhamohitamānasaḥ|

asāvarddhamamaryādo taṃ vidyāt vṛṣalīpatiḥ||52||

 

(31)

 

mātā caiva pitā caiva jyeṣṭhadātā tathaiva ca|

sarve te narakaṃ yānti dṛṣṭvā kanyāḥ rajasvalāḥ||53||

 

tasmātatvivāhayetkanyāṃ yāvat ṛtumatī bhavet||

vivāhaṃ aṣṭavarṣāyāḥ kanyāyāḥ śasyate budhaiḥ||54||

 

yāvallajjāmajānāntī yāvat krīḍati bandhubhiḥ||

tāvadvivāhayet kanyāṃ munibhiḥ samprakīrtitām||55||

 

pāpamalavināśārthaṃ bhartari yajñasambhavet|

kanyakāpi vidhānena vimuhyāt svāminaṃ vinā||57||

 

yā patnī svāminaṃ tyaktvā putraṃ cānyāyayogataḥ|

tasmāttatra mṛtāyā hi śūnyaśuddhitrirātrataḥ||58||

 

utkṛṣṭāya abhirūḍhāya sadṛśāya varāya ca||

samprāptāya pitā tasmai dadyāt kanyāṃ yathāvidhi||59||

 

kanyāyā dattaśulkāyā vipadyedyadi tatpatiḥ|

devarāya pradātavyā yadi kanyā mumodate||60||

 

enāmuta tadā dravyaṃ samarpaṇīyamiti||61||

 

brāhmaṇakṣatriyāvaiśyaśūdrāṇāṃ ca parigrahaḥ|

svavarṇāśreyastāṃ bhāryāṃ suvarṇavadhaparikriyām||62||

 

sagotre miyate nārī vivāhetsaptame pade|

svāmigotreṇa kartavyāstasyāḥ piṇḍādikakriyāḥ||63||

 

vratotsavavivāheṣu tatkṣaṇāḥ mṛtasūtake|

aśrutavettathāhena kartavyaṃ sarvakarmasu||64||

 

sakāmā yāntu kanyāyā sarvarṇāsya patikramaḥ|

alaṃkṛtya yathānyāyaṃ sa eva nā
samuddharet||65|

 

ekapiṇḍoyuyādoyādāpṛtgdhāre niketanā|

janmanāṃ ca vipattau ca bhavatteṣāṃ tu sūtakaṃ||66||

 

yāvattatsutakaṃ gotre caturthe puruṣena tu|

 

(32)

 

dāyādye chedamāpnoti pañcamenānmajā.... ||67||

 

caturthe daśarātresyāvaśrisātsipañcame|

ṣaṣṭhe caturahāt śuddhirahorātraṃ tu
saptame||68||

 

maitreye atreye, atha rajāmātre dauhitre bhaginīsute|

sāluke tatsame caiva trirātreṇa śucirbhavet||69||

 

daśarātre cātirātraṃ ca trirātraṃ ca śuciriṣyate|

pūrvasūtakamutpannaṃ punaśca kulasūtakam||70||

 

atripekṣā trirātrasyātpatnī śālyakṣaṇo bhavet|

ataḥ saṃvatsarādūrdhvaṃ sadyaḥ snātvā śucirbhavet||71||

 

ajñātodaye bālā ye ca garbhādiniḥsṛtāḥ|

na teṣāṃ agnisaṃskārārnāśaucaṃ nodakakriyāḥ||72||

 

yadi garbho vipadyetastavate vāpi yoṣitā|

yāvanmāsasthito garbho tāvat dināni sūtakam||73||

 

daśavarṣāntare śīrṇe vratasaṃskārakarmaṇi|

tāvaddinemaśaucaṃ te dadvaṃsakṣāptaprakīrtitā||74||

 

yāvannachidyate nārī tāvannāpnoti sūtakam|

chinnatena tataḥ paścāt sutakaṃ tu vidhīyate||75||-76||

|| iti prāyaścittaśaucācāravidhau śaucaṃ
caturthaprakaraṇamiti||

 

idānīṃ śaucāśaucaprakaraṇamārabhyatehna

 

jñānavān ........... nityadevāgnipūjakaḥ|

vajrācāryāya ekāhā śuddhyate pretasūtake||1||

 

guṇavān śīlavān bhikṣuḥ nityadharmaparāyaṇaḥ|

snānena pretasūtake sadya eva viśuddhyati||2||

 

pravrajitasya sarvasya daśaśiṣyānvitasya vai|

gṛhadharmaprasaktasya saptāhaṃ sutukaṃ
bhavet||3||

 

(33)

 

śuddhyedvipro daśāhena dvādaśāhena bhūmipaḥ|

vaiśyo pañcadaśāhena śūdro māsena śuddhyati||4||

 

daśāhaṃ jāvanaśauca sapiṇḍeṣu vidhīyate|

arvākaṃ ca yamedasthyaṃ tvahamekādaśaucavam||5||

 

caturthe'hni saṃcayena kārjantagotraye mṛte|

tataḥ saṃcayanādvūrdhvamaṅgasya no vidhīyate||6||

 

athādhyayanādutthānayogena sahite śuddhyati|

adhyayanamātrayogena caturāhena śuddhyati||7||

 

ekāhā śuddhyate vipro yo'gnivedasamarcitaiḥ|

hīne hīnetare caiva ahaścacatuhastathā||8||

 

janmakarmaparidraṣṭā sadyopāsanavarjito|

nāmadhārakaviprāṇāṃ daśāhaṃ sutakaṃ bhavet||9||

 

kṣatriyāḥ vaiśyayāravi ( ? ) brāhmaṇā asya catvāraḥ pakṣā bhavanti|

asthisaṃcayadraṣṭavyaṃ caturthadivase'pi vā||4||

 

śāstrapūtāśca ye śūdrānnityadharmaparāyaṇāḥ|

śuddhyante te'rdhamāsena hyasaśūdrasamāsataḥ||5||

 

kṛṣako'pyevamaśūdro dvādaśāhena śuddhyati|

dvādaśāho'gnipūjāstutipekṣavidhireva ca||6||

 

yathedaṃ śāvamaśaucaṃ sapiṇḍeṣu vidhīyate|

jananyapyavamevasyānnipuṇā śuddhimicchatā||10||

 

sarveṣāṃ śrāvamāṣau ca mātāpitrostu sūtakaṃ|

sutakaṃ māturevasyād upaspṛśyetpitā śuciḥ||11||

 

putrajāte pituḥsnānaṃ sacailaṃ tu vidhīyate|

mātāśuddhyai daśāhena ācāryasya śanaiḥ pituḥ||12||

 

bāladeśāntarasthe ca pṛthakpiṇḍe susaṃsthite|

 

(34)

 

sarvāsājalamāplutya sadya eva viśuddhyati||13||

 

svamurayo bhaginyāśca mātulānāṃ ca mātule|

pituḥ śvasuri lepeta pakṣaṇi kṣapayenniśām||14||

 

divākīrtimamaladañca patitaṃ mṛttikāṃ tathā|

śavāntasya spṛṣṭiṃ ca spṛṣṭvā snānena śuddhyati||15||

 

rajasvalāyā pretāyā namaskārādikā kriyā|

urdvatrinātra saṃsnāpya sarvadharmeṣu jñāpayet||16||

 

anyagotrāpyasaṃvarddhaḥ pretāgniṃ tu dadāti yaḥ|

udakāgnipiṇḍadānañca daśāhaṃ sadyaḥ snāpayaḥ||17||

 

yathaitāni vākyāni sarveṣāṃ eva varṇānāṃ sādhāraṇāni

tathaiva ya viśeṣapratipādakāni api draṣṭavyāniti
viśeṣā pramāṇābhāvāditi||18||

 

antarddaśāhasyātāñca puna maraṇajukāmī|

tāvadekā śucirbhaktyā yāvannirayādanirdiśam||19||

 

mātaryagrapramātāyāmaśuddhyāśriyato'pi vā|

pituḥ śeṣaiḥ śuddhyeta mātuḥ kuryāñca yakṣiṇī||20||

 

maraṇe maraṇe naiva sutuke mṛtake na tu||

ubhayorapi yatpūrvaṃ tenāśaucena śuddhyati||21||

 

mṛtena ca śucirjātaṃ śavaḥ sūtyanna śuddhyati||

guruṇā laghuśuddhena na laghunāmaca gurum||22||

 

sutake mṛtake vā syānmṛtake sutakaṃ tathā|

śavena śuddhyate'śucirna śūddhyā śuddhyate śavaḥ||23||

 

vigataṃ tu videśasthaṃ śṛṇuyā dyojyanirdiśam|

tacchreyaṃ daśarātraṃ syāttāvadeva śucirbhavet||24||

 

nirdeśajñātimaraṇaṃ śrutvā putrasya janma ca|

sayāsājalamāsubhyaḥ śuddho bhavati māvati||25||

 

(35)

 

mahāgurunipāte tu ārdravastre pradhāya ca|

atīte ke'pi kartavyaṃ pretakāryaṃ yathāvidhi||26||

 

pita-paścācca atītāyāṃ mātṛvajraṃ tu mānavaḥ|

saṃvatsare vyatīte'pi trirātramaśucirbhavet||27||

 

kṣetriṇīcchudradāyādā yasya viprasya bāndhavāḥ|

teṣāmaśauce viprasya daśāhāt śuddhiriṣyate||28||

 

rājasya vaiśyavadhyatve hīnayoniṣu bandhuṣu|

svamavaśaucaṃ kuryāntā viśuddhayarthaṃ na saṃśayaḥ||29||

 

sarvavṛttamavarṇānāṃ śaucaṃ kuryācca mātṛvaḥ|

tadvarṇavidhidṛṣṭena svasvaśaucaṃ svayoniṣu||30||

 

yadyekajjātā bahavaḥ pṛthakakarṇānakarṇikaḥ|

teṣāṃ tu paitṛkaṃ śaucaṃ pituryuparatra pṛthak||31||

 

varṇānāmānupūrvyeṇa strīṇāṃ eko yadā patiḥ|

daśārhaṣaṭadehekāhātprasavetsutakaṃ
bhavet||32||

 

mṛte sute tu dāsānāṃ patnīnāṃ cānuromataḥ|

svāmimukhyā bhavecchaucaṃ mṛte svāmini
paunakam||33||

 

anyapūrvaviruddhāśca ahācchuddhyanti bāndhavāḥ|

tāsvatāsvanyaparvāsu pañcāhā śuddhiriṣyate||34||

 

ādiṣṭo modakaṃ kuryād āgatasya samarpaṇāt|

sapte bhūmodakaṃ kuryāttrirātramaśucirbhavet||35||

 

na rājñā madyadoṣāstrīvratīnāṃ na ca kṣatriṇām|

aindrasthānamupāsinabrāhmaṇā yadi te smṛtaḥ||36||

 

vyathā saṃkarajātānāṃ pravrajyāsu ca tiṣṭhatām|

ātmanestyāgitāṃ caiva nivartatodakakriyā||36||

 

pāṣaṇḍāṇāśritāyāñca bhūbhṛghnāḥ kāmagāstathā|

surapya ātmatyāgibhyo nāsau codakabhojanā||38||

 

(36)

 

vidyugo nṛpaviprā hi śṛṃgī duṣyengighātitā||

vyathenyannātmajaklībo vratīnevodakorhakāḥ||39||

 

yadi kaścitprasādena śriyate'gnikādinā|

aśaucaṃ tasya kartavyaṃ kartavyaṃ codakakriyāḥ||40||

 

cāṇḍāladudakātsarpyā ................ brāhmaṇādapi|| ?

dṛṣṭibhyaśca paśubhyaśca maraṇasyāpakarmaṇām||41||

 

sarvaviprahatānāśca śṛgīdṛṣṭisarinṛpaiḥ|

svamātmātyāgināṃ caiva śā mepānnakārayet||42||

 

udakaṃ piṇḍadānaṃ ca gurubhyo yatpradīyate|

nopatiṣṭhanti tatsarvaṃ antarīkṣaṃ vilīyate||43||

 

avṛtte daśarātre tu pañcatvaṃ yadi gacchati|

mātu viprāvikaścaiva pitā snānena śuddhyati||44||

 

dāsādāsaṃ ca sarvādi yasya varṇasya yā bhavet|

tadvarṇasya ca vai śaucaṃ dāsyāmāśraśca sūtakam||45||

 

durbhikṣarāṣṭrasaṃpāte āpatkāle viśeṣataḥ|

upasargamṛtaṃ caiva sadyaḥ śaucaṃ vidhīyate||46||

 

jīvo jāto yadi preyāt mṛto vā jāyate yadi|

sutakaṃ tatra kartavyaṃ iti dharmavyavasthitiḥ||47||

 

daśāhābhyantare naṣṭe bāle tadīyabāndhavaiḥ|

sovā śaucaṃ na kartavyaṃ śuciḥ śaucena śuddhyati||48||

 

atha śrāddhavidhimārabhyahna

 

pituḥ putreṇa kartavyāḥ piṇḍadānodakakriyāḥ|

putrābhave tu patnī syād patnyābhāve ca sodaraḥ||1||

 

varṣe varṣe hi kartavyaṃ mātāpitrostu tāḥ kriyāḥ|

adevaṃ bhojayet śrāddhe piṇḍamekaṃ tu
nirvahet||2||

 

(37)

 

bhāryāpiṇḍaṃ patirdadyāt bharturbhāyā tathaiva
ca|

svasrādiṣu tathaiva syāt tadabhāve tu savratiḥ||3||

 

aputrāḥ ye mṛtāḥ kecit striyo vā puruṣā api|

teṣāmapi ca deyaṃ syāt eva koddiṣṭapārvaṇam||4||

 

nityaṃ naimittikaṃ kāryaṃ vṛddhiśrāddhe athāparam|

pārvaṇaṃ ceti vijñeyā śrāddhapañcavidhāḥ budhaiḥ||5||

 

palyurvāhnevikaṃ śrāddhe anarāhne ca paitṛkam|

eko diṣṭaṃ ca madhyāhne prātaḥvṛddhinimittakam||6||

 

kriyāvidhijñāmācāryasubhuktamapabhojayet|

na tu mūrkhanirāhāramathavā bhojayet
sukham||7||

 

śrāddhavighne samutpanne mṛtasya vidhitejine|

amāvāsyā tu kartavyā śuddho vāpi viśeṣataḥ||8||

 

snānaṃ caiva mahādānaṃ svādhyāyañcānyatarpaṇam|

abdamekaṃ na kurvīta mahāgurunipātane||9||

 

kalamāśca tilā nāgā dāśīkṣitirathāgṛham|

kanyā ca kapilāyā va mahādānāni yai daśa||10||

 

adhimāso na kartavyaḥ śrāddhasāṃvatsarādikam|

varṣavṛddhyābhiṣekādi kartavyaṃ tvadhikena
tu||11||

 

praśastānyapi māseṣu kartavyāni mahātmabhiḥ|

apraśastaṃ na kurvīta cātmānaṃ śeṣamicchatā||12||

 

tāmbūlañca payaḥpānaṃ puṣpamaṅgānulepanam|

upavāsena duṣyanti dantadhāvanamañjuno||13||

 

na mātuśca pṛthak śrāddhaṃ ācāryapravikīrtitam|

pitṛpiṇḍodake pātre sādhvī tatrāgrahāriṇī||14||

 

ye cāste vikule jātā aputrāya ca bāndhavāḥ|

virūpā ātmagarbhā ca jñātājñātakule mama||15||

 

(38)

 

bhūmau dattena tṛpyantu tatprayāntu parāgatim|

saṃskārahīnamārgasaṃśodhanāya kākādi kākasaṃskārādi

snānādi snānavikāle piṇḍaṃ dadāmityabhyasvadhāṅgam||

 

mṛtamuddiśca payaḥdattaṃ ācāryāya svabandhubhiḥ|

tasmai dattaṃ iti jñeyaṃ pāyeyaṃ svaryāntasya tat||17||

 

saptāhā prāk pradātavyaṃ ........ bandhubhiḥ|

tena dānena yāvasya sukhāvatyāṃ gṛhīyate||18||

 

gomūtraṃ gomayaṃ kṣīraṃ dadhisarpikaśodakam|

nirdiṣṭaṃ pañcagavyaṃ tu pavitraṃ kāyaśodhanam||19||

 

nīlāyāścaiva gomūtraṃ kṛṣṇāyā gomayaṃ bhavet|

tāmravarṇāpayaścaiva śuklāyāḥ surabheḥ dadhi||

 

kapilāyāḥ dhṛtaṃ grāhyaṃ mahāpātakanāśanam|

abhāve sarvavarṇānāṃ kapilāyāḥ viśeṣataḥ||20||

 

kapilāyā ato vastu yathālabdhaṃ samācaret|

gomūtre sakalaṃ dadyāt aguṣṭārddhaṃ tu gomayam|

kṣiraṃ saptapalaṃ dadyāt dadhi pañcapalāni ca||

 

mṛtamekapalaṃ dadyāt ācamanaṃ tīrthodakam|

tāmrapatre sthite kṛtvā caitatsarvavidhānataḥ||

anyatrāpihna

evaṃ goghṛtagomayagomūtrapalamekaṃ prakīrtitam|

kṣīrasaptapalaṃ dadyāt dadhi pañcapalāni ca

maitre pañcapalāni ca maitre ravisthitaṃ kuryāt
kalyāṇavidhinā yathā||

bhavyāṃ gurūpadeśena dadyāttīrthāmbunā saha|

sarvapāpavināśāya pūjārthaṃ pavitāya ca||

 

mahākāruṇikānātha, dehi me gavyapañcakam|

kāyavākvittaśuddhyarthaṃ durgateḥ śodhanāya
ca||

 

(39)

 

mahākāruṇikānātha, dehi me gavyapañcakam|

aśeṣajinasaṃbhūtaṃ sarvadhātuviśodhanam|

mahākāruṇikānātha, dehi me mavyapañcakam||22||

 

gomūtrasyaikapalakaṃ aguṣṭārddhena gomayam|

kṣiraṃ 
saptapalaṃ dadyāt daghna stripalamucyate||

 

āpayasyaikapalaṃ dadyāt palamekaṃ kuśodakam|

sarpiśopamaścaiva pṛthaṅ miśreṇābhimiśrayet||

 

gaṇajyeṣṭhasya hastena dadyāt ca gavyapañcakam|

etena śuddhyate kāyaṃ mano'tha bhojya dātave||24||

 

tatpūjayedyathāśakti cīvarādi viśeṣataḥ|

pūjyaṃ pañcopacāreṇa kāyavākbhaktivetana
iti||25||

 

anena vai|| oṃ hruṃ hrāṃ hrīṃ aḥ||

mantrena aṣṭottaraśatavāraṃ japet||

ahorātropitatsnānaṃ prāṅmukhe tatsamaṃ pibet|

pañcagavyaṃ sakṛtpītvā sanmantrābhiṣṭitaṃ śubham||26||

 

sarvapāpavinirmuktaḥ śuddho bhavati mānavaḥ

|| iti prāyaścittavidhau śaucācāravidhe śrāddhaprakaraṇamiti
samāptam||

 



















































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(40)