Saddharma-pārājikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Saddharma-pārājikā



|| namaḥ śrī vajrasattvāya||

 

sarvabuddhaṃ namasyāmi sarvasattvārthakāraṇāt|

sarvakarmaviśuddhyarthaṃ sarvaduḥkhopaśāntaye||

 

yasyābhavadvai karuṇā triloke lokasya duḥkhārṇavaśoṣaṇāntam|

śauddhodaniṃ pāragasaṃbhavābdhe sambuddhamāryaṃ
sugataṃ namāmi||

 

na praṇaśyanti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām||

 

kṛtvā budho'lpamapi pāpamadhaḥ prayāti|

kṛtvā buddho mahadapi prajahātyanāthaḥ||

 

majja ( ? ) tyayālpamapi vāriṇīsahitahi|| ( ? )

pattrikṛtaṃ mahadapi plutatatadeva||

kṛtāni karmāṇi sudāruṇāni tanva ( nvī)bhavantyātmanavi(ni )graheṇa||

 

prakāśanā saṃvaraṇā (ca) va teṣāmatyantamūlādharamāvadāmi (mūloddharaṇaṃ vadāmi)

mañjuśrīruvācahna

bhagavannanāgate'dhvani kaliyugeṣu satvānām|

kukarmavipākajaṃ duḥkhaṃ kathaṃ śuddhyati||

 

śrībhagavānuvācahna

sādhu sādhu ca mañjuśri, sādhu sādhu ca suṣṭhu ca, manasi kuru bhāṣiṣye|

bhavedvādaśava(rṣe)ṇa arhat-ghātapātakam||

 

mucyate pātakat ghojjāpadhyānādi(dyu)poṣaṇaiḥ|

bhavecca daśavarṣeṇa brahmaghātapātakam||

 

mucyate pātakaṃ krūraṃ mantrajāpādibhāvanaiḥ|

bhavecca kṣatriyaṃ hatvā aṣṭavarṣeṇa muñcati||

dānādiśīlarakṣaṇā(t) pāpaṃ śuddhyati, nānyathā|

 

(15)

 

vaiśyasya ṣaṣṭhavarṣeṇa ca kṛtapātakam|

tasya śuddhyati dānena saṃvareṇa viśeṣataḥ||

 

śaudrāṇāñca bhavet hatvā pañcavarṣeṇa mucyate|

nigraheṇa tu svātmānaṃ, pāpaṃ naśyati, nānyathā||

 

goghātasya bhavet hatvā(ntā) caturvarṣeṇa śuddhyati|

sarvadharmaṃ samāśritya sarvarāgavirāgataḥ||

 

etena arhatghātakādipātakaśuddhiḥ|

cāṇḍālādisatvena keśādikarṣaṇaṃ yadā||

 

tadā śuddhyati śīlena parivartanatrayeṇa tu|

tatkuleṣu yadā bhraṣṭaḥ śuddhyati dinaviṃśatyā||

tribhistu śuddhyate śīlaiḥ parivartasaptakena
tu|

 

etena kulabhraṣṭādiśuddhiḥhna

 

ekadivasamāśritya velāhālanirāmiṣaṃ (nirāhāraṃ/nirāmiṣam)|

stūpaṃ pradakṣiṇīkṛtya sa gaccheccharaṇaṃ
trayam||

 

dvitīye(yaṃ) divasamāśritya na kṣetrāhārasamācaret|

saddharmapāṭhakaṃ kṛtvā pāpādipratideśanaiḥ||

 

tṛtīyaṃ divasamāśritya nirvikalpamayācitam|

mucyate sarvapāpena mantrajāpādikarmaṇā||

 

caturthadivasamāśritya nirāhārasamācaret|

bhāvyagurūpadeśenameteparivartamekavid||

 

tīrtheṣu snāpayennityaṃ caityādikaraṇena ca|

pūjayitvā vidhānena stotrapāṭhaviśeṣataḥ||

 

vāpīkūpapraṇālīṃ ca icchādrumapraropaṇaiḥ|

hastyaśvakharaṇāvoṣṭrayānavāhanadānakam||

bhūstrīsuvarṇaratnāni cānnapānābhayāni vai|

 

(16)

 

kṛtāni karmāṇi sudāruṇāni tannayatyātmavigarhaṇena|

prakāśanā samvaraṇā ca teṣāmatyantamūloddharaṇāṃ
vadāmi||

 

etena sarvasya kukarmaja-vipākaśuddhiḥ|

idāniṃ pañcagavyasādhanasya avasaraḥ prāptaḥ||

 

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpi kuśodakam|

nirdiṣṭaṃ pañcagavyaṃ tu pavitraṃ kāyaśodhakam||

 

mūtrantu nīlavarṇāyāḥ, svetāyā gṛhyate dadhi|

kapilāyāṃ ghṛtaṃ grāhyaṃ, mahāpātakanāśanam||

 

abhāve sarvavarṇānāṃ kapilāyāṃ viśeṣataḥ|

gomūtrasya palaṃ grāhyaṃ palemakaṃ tu gomayam||

 

kṣīrasaptagrahaṃ dadyāt dadhi pañcapalāni ca|

ājyasyaikapalaṃ grāhayaṃ palemakaṃ kuśodakam||

 

gomayaṃ ca dadhi sarpiḥ kuśodakena miśrayet|

mantreṇādhiṣṭhitaṃ kuryāt kalpoktavidhinā gataḥ||
(kalpoktanidhi rāgataḥ)

 

bhāvyaṃ gurūpadeśena dadyātīrthombunā (tīrthāmbunā ? ) saha|

||tatrāyam mantraḥ||

 

oṃ amoghapariśuddhaśodhāya samantena dhīra-aśuddhasatva
mahāpadye hu|

aṣṭāviṃśākṣaraṃ mantraṃ aṣṭottaraśataṃ japet|

ekaviṃśativārāya āryamahāpātakanāśanam||

adhyeṣaṇā||

 

sarvapāpavināśārthaṃ pūtāya pavitrāya ca|

mahākāruṇikā, nātha dehi me pañcagavyakam|| (durgateḥ)

mahākāruṇikā, nātha dehi me pañcagavyakam|

aśeṣajinasaṃbhūta sarvadhātuviśodhakam||

mahākāruṇikā, nātha dehi me pañcagavyakam|

gaṇajyeṣṭhasya hastena dadyācca gavyapañcakam||

 

(17)

 

etena śuddhyate kāyaḥ dadyādbhojyaṃ gaṇāya ca|

pūjayecca yathāśaktyā cīvarādiviśeṣataḥ||

 

pūjyaṃ pañcopacāreṇa kāyavākbhakticetasā|

prayājādyādikaṃ karma krameṇa dviguṃ matam||

 

pravartyakhaṇḍayeddanaiḥ dānabaddhapradakṣiṇaiḥ|

ekāṃśaṃ khaṇḍayeddānaiḥ ekāṃśaṃ tu pradakṣiṇaiḥ||

 

śeṣāṇāṃ kramadviguṇāṃ pāṭhajāpadhyānakarmaṇā||

āryasaddharmatripiṭakāduddhṛtasatvasya
kukarmajavipākaśuddhi prāyaścintavidhiḥ samāptamiti||

 

pratyekādhiṣṭhānamantrāḥ||

oṃ hū trā hrī kha h||

pūrvoktamantreṇa mīlayediti||

pañcagavyasthāpanā||

bhūmadhye pañcamaṇḍalaṃ kṛtvā tatra madhye
gomayaṃ sthāpya pūrve gomūtraṃ bhavet
, dakṣiṇe dadhi, paścime dugdham||

uttare goghṛtaṃ bhavet||

madhye ca kuśodakamiti|| śubham||

 













































































































































































































































































(18)