Śrīlokeśvarabhāṣitaparājikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

||Śrīlokeśvarabhāṣitaparājikā||

 

||oṃ namo lokanāthāya||

 

śrīmatyotarake ramye lokanāthaṃ prapṛcchati||

mānavānāṃ hitārthāya tārādevī mahākṛpā||

utpātalakṣaṇasyāpi śubhāśubhaparikṣaṇām||

deśaya tvaṃ kṛpāsindho vidhinā sahasā prabho||

lokeśvara uvāca||

śruṇu tāre pravakṣyāmi utpātaśāntikakramam||

paścime kālajāḥ lokāḥ pāpacārāḥ bhavanti hi||

utpātaṃ jāyate pāpāt taṃ naśyati vidhipriye||

tasmāllokahitārthāya mayā mithyā na bhāṣitā||

dhvajādidevavastreṣu cātmavastreṣu vā tathā||

bimbaṃ sañjāyate'ksmāt kṛtsnaṃ taṃ bahalaṃ śruṇu||

varṣaikenāthavā māse ṣaṭkena svāmi naśyati||

tasya śāntiḥ pañcarakṣāvidhānaṃ ca mahābalim||

bhūdānaṃ svarṇadānaṃ ca bhikṣācāryaṃ ca
bhojanam||

kuryādetena tacchāntiṃ bhavatīti viniścayaḥ||1||

vyāghrādijantavo'kasmāt deśe grāme'thavā gṛhe||

praveśayuḥ yadā tasmāt svāmimṛtyumahābhayam||

tacchāntirhomapāṭhena mahābalipradānataḥ|

bhūmiraṇyapradānena bhikṣācāryaprabhojanam||2||

 

(69)

 

dine uragapatena pātanendradhanustathā||

vajrapātena yadyatra kuṭumbe saṃkṣayaṃ bhavet||

śāntihomārcane sveṣṭadevārcanaṃ yathāvidhi||

grahārcanaṃ ca tatpāṭhabalidānaṃ ca kārayet||

bhūhiraṇyagṛhaṃ dānaṃ ācārye'bhyo'pi bhojanam||

śāntirbhavati etena lokanāthena bhāṣitā||

kūpapraṇālyādiṣu toyagandharbhavati nānarasavarṇakīṭābandhastathāsyānmaraṇam

prabho'syāthavā suhṛdbandhuvināśanaṃ syāt||

śāntistadaitajjalayajñakarmakāṃsyadugdhapātraṃ
saguḍaṃ ca tāmram||

 

kāṃsyaghṛtenenduyutaṃ savastraṃ hiraṇyagarbhodakapūrṇakumbhadānaṃ
hi

kūpādiṣu pūjanaṃ ca bhavati śāntiriti vadati nāthaḥ||4||

 

yasmin gṛhe saṃnivahatyakasmāt śmaśānagandhaṃ
ca vināgnidhūmam

nānāvidhaṃ jantuśarīrakhaṇḍaṃ mahābhayaṃ cāgnibhayaṃ
ca mṛtyuḥ|

māsena vā pañcamavatsareṇa vivādaduḥkhakalahāḥ
bhavanti|

etasya śāntirdaśavāsareṇa kuryāddhiraṇyapratimāpradānam|

svakṣatrapālārcanabhikṣubhojyametena śāntirbhavatīti
nityam||5||

 

mārjārayuddhena gṛhe pi yuddhaṃ bhavetsagotraiḥ
suhṛdādibhiśca|

strīśokasaṃtāpavivādaduḥkhaṃ māsāṣṭakenaiva
bhavanti nityam||

snānaṃ sutīrthe vimale prabhāte kalaśārcanaṃ
homavidhiṃ ca kuryāt|

mārjāramūrtirajatasya dānaṃ viprāya bhojyaṃ ca
tadaiva śāntiḥ||6||

 

gṛhe sarpa-praveśaṃ ca patanaṃ cāpi darśanaṃ

svāmināśo bhavettena pañcamāsena vā trayaḥ|

athavāpatyusuhṛdbandhunāśanaṃ ca dhanakṣayam|

tasya śāntiḥ prakartavyā saptāhaṃ nāpi laṃghayet|

tīrthe snātvā prabhātādau maṇḍalāni yathāvidhi||

trimadhu triphalā lohāḥ śirīṣasamidhena tu

 

(70)

 

homayetsaptavrīhyādi saptaśākasya bījaṃ ca

vighnotsādanamantreṇa sahasrahavyaṃ homayet||

samatsyamāṃsaraktaśca sadugdhadadhimeva ca||

vidhinā balimucchiṣṭaṃ dāpayet sarpaśaṅkite||

 

mṛtatatkāyamādāya tadbhūmau baliṃ datvā

tāḍayetsarṣapenaiva maraṇāpasnānamutsṛjet||

paṃcarakṣādipāṭhaṃ ca candrabimbādi dāpayet||

suvarṇadakṣiṇāṃ datvā bhikṣvācāryaprabhojanam|

etena tatpraśāntīti vadanti karuṇāmayāḥ||7||

 

gṛhe hi mṛtyusaṃprāpte'kasmāttasyādhikaṃ
phalam|

tadapi śāntipūrveṇa kārayedvidhinā budhaḥ||8||

 

gṛhe'kasmāt gṛhacchuchulikāmālāpradarśanāt| ( chuchundara strī.)

 

śokāyārādhanānnāśastrīviyogavināśanam||

tasya śāntiḥ hiraṇyena guḍapātraṃ pradāpayet||

vighnāntakabaliṃ datvā gaṇeśāya prapūjayet||8||

 

śvānena mūtrayedyasya aṃge tasya mahābhayam|

dhananāśaṃ mahārogaṃ kuṭumbaṃ ca vināśanam||

varṣadvayena tacchāntistaṇḍulāṃkuravodanaiḥ|

śvānarūpaṃ prakṛtvā ca dvātriṃśadbalisaṃvṛtam

paṃcopacāraṃ saṃpūjya tat ghṛte .... nekha nikṣipet|

dānaṃ ca raupyahemaṃ vā pratimāṃ guḍasaṃyutām|

suvarṇadakṣiṇāṃ sadyaḥ bhojyametena śāṃtayet||10||

 

nitambe khalinaṃ śvānaṃ dṛśyate pūrvavatphalam||

śāntiśca pūrvavatkāryā lokanāthenathoditām||11||

 

(71)

 

annavrīhyādisaṃpūrṇatoyakṣīrājyamadya vā|

bhāṇḍa-bhagnena tatsvāmi-maraṇaṃ varṣamāsataḥ||

tasya śāntiḥ hiraṇyaṃ ca godānaṃ bhikṣubhojanam|

hiraṇyagarbhasaṃpūrṇa kumbhavastre ca dāpayet||12||

 

vihāre vyañjane bhūmau mandire vā pi kutracit|

jantumṛtyustadaṃgaṃ vā dṛśyate tena tatphalam||

varṣaikenātha vā māsacatuṣkeṇa bhaviṣyati||

svāmimṛtyumahāduḥkhaṃ mahārogaṃ mahābhayam||

tasya śāntiḥ prātaḥ snātvā sutīrtheṣu dātavyaṃ
tilakāṃcanam||

lohapātraṃ samāṣaṃ ca sahiraṇyaṃ pradāpayet||

śāntirbhavati etena lokanāthana bhāṣitā||13||

 

rathe devālaye caitye prāsāde maṇḍape'thavā||

chatradhvajapatākādicūḍāmaṇirviśeṣataḥ||

kalaśaṃ sāyakaṃ vajraṃ devālaṃkārameva ca||

hyakasmātpatanaṃ bhagnaṃ dahanaṃ caiva vahninā||

nānāvaiparyameva vā tasya bhayaṃ bhaviṣyati||

mahāmārī bhayaṃ cāgnibhayaṃ rāṣṭravibhaṃgakam||

nānāvivādakalahaṃ durbhikṣaṃ dhananāśanam||

etāni pañcame māse saptame cāpi vatsare||

bhavantīti yadā śāntiḥ na kuryāditi niścayam||

teṣāṃ śāntiṃ pravakṣyāmi mahāmāyādiśāntaye||

sahasrāhutihomaṃ ca pāṭhamaṣṭottaraśatam|

āvartapañcarakṣākhyaṃ godānaṃ bhūmimeva ca||

hiraṇyapañcānnavastraṃ ca brāhmaṇāḥ ye ca bhikṣavaḥ||

śāntirbhavati etena lokanāthena bhāṣitām||14||

yasmindevālaye'kasmānnānādbhutaṃ bhavedyadā||

 

(72)

 

tadā varṣeṇa tatsvāmi-maraṇaṃ yāyāditi dhruvam|

śāntistasyaiva devasya pūjāṃ kuryāt yathāvidhim||

hemadānaṃ ca kaumārīpūjāṃ baliṃ ca dāpayet||15||

 

nānāpuṣpaphalānyādi jāyate'kālasaṃbhavet||

tadākālabhayaṃ yāti kṣaṇena varṣato'pi vā||

navagrahārcanadānaṃ sthānabaliṃ tathā|

kuryādetena tacchantirbhavatīti suniścayam||16||

 

kuṣmāṇḍabījapūrādi-phalānivṛkṣasaṃsphuṭam||

aṃkurāni ca tadgarbhe dṛśyate nātra śaṃkyate||

vaṃśanāśakuvaṃśaśca jāyate nātrasaṃśayaḥ||

svajanāni suhradbandhuviyogaśca bhaviṣyati||

kalaśādikaṃ saṃpūjya mahābaliṃ ca dāpayet||

phalādihemapratimādānaṃ dadyācca bhikṣave||

bhojyaṃ cāpi yathā śaktyā śāntiretena niścayā||17||

 

pakvadhānyādisaṃjāta maṃkulaṃ dṛśyate yadā||

tadā pūrvaphalaṃ bhūyāt śāntistasya ca pūrvavat||18||

 

devālaye gṛhe cāpi mīnaprāptena tatprabhuḥ|

maraṇaṃ vatsareṇaiva kuṭumbaṃ cāpi naśyati||

śāntihomaṃ tayā kuryāt hema-dhānyaṃ tilādikam||

dānaṃ bhojyaṃ ca saṃghebhyastena śāntiriti niścayaḥ||19||

 

akasmātsvarṇarūpyādinānāratnaviśeṣataḥ||

praṇaśyanti tadā tasya kalatrādi vinaśyati||

tasya śāntiḥ suvarṇādinānāratnaṃ ca dāpayet||

nāgārcanavidhānena devamabhyārcanaṃ tathā||20||

 

prāsādacālanenāpi bhūmisaṃcālanena vā|

akasmāddevatācaityarathatoraṇaparvatāḥ||

 

(73)

 

prāsādagṛhagarbhāśca cūḍāmaṇiviśeṣataḥ||

bhagnaṃ ca patanaṃ cāpi bhavettasya mahābhayam||

svāmimṛtyurviyogaśca kalaho bāndhavaiḥ saha|

śāntihomaṃ ca vidhinā balidānaṃ tathaiva ca||

gobhūhiraṇyapradānaṃ ca paṃcarakṣāṃ prapāṭhayet||

bhikṣvācāryaprabhojyaṃ ca śāntirbhavati niścayaḥ||21||

 

devatāgṛhavṛkṣāṇāṃ svadehānāṃ viśeṣataḥ||

chāyā na dṛśyate yena tena mṛtyurbhaviṣyati||

ṣaṇmāsenātha varṣeṇa kalatraṃ vā vinaśyati||

tasya śāntiḥ

 

tāmrapātre suvarṇasya pratimāmakṣatānvite||

saṃsthāpya maṇḍalaṃ kṛtvā pratiṣṭhāṃ kalaśārcanam||

vajrācāryāya taddānaṃ dadyāt bhojyaṃ ca
bhaktitaḥ||

etena śāntirnityena lokanāthena bhāṣitā||22||

 

kṣetravyañjana-bhūmau vā kusumāni kubījataḥ||

viparītena jāyante phalaṃ tasya kalatrahā

dhanakṣayaṃ ca kalahaṃ ṣaṇmāsena bhaviṣyati||

sthānabalipradānaṃ ca kalaśodakasiñcanam||

bhūdānaṃ rajataṃ cāpi bhojyadānena śāmyati||

gṛhe mṛtaśavāptena kasmāt śadbabhayāvahet||

svāmimṛtyurbhayaṃ tasya varṣaikaṃ nātra saṃśayaḥ||

śāntirmāsāhutiṃyajñaṃ piṇḍadānaṃ tathaiva ca||

sahiraṇyaṃ praguḍarūpaṃ kṣatrapālasya pūjanam||

pretabalipradānaṃ ca bhikṣvācāryaprabhojanam||

etena śāntirnityena mṛtakaśave tasya hi||

prāsādatoraṇādakasmāt patanaṃ bhagnameva ca||

 

(74)

 

daśaśatasamanpreṇādyutimurcchiṣṭatarpaṇam||

bhagnasthānaṃ catuṣkoṇa-mṛttikādāya tadbalim

datvāraṇye prakṣipeddānaṃ hiraṇyena guḍaṃ ghṛtam||

kaumārīpūjanaṃ cāpi gaṇacakraṃ ca kārayet||

śāntirbhavati etena veda karuṇāmayaḥ||24||

 

chidraṃ paśyati yo yasmintārāyāṃ candrasūryayoḥ||

mahāmārī ti durbhikṣaṃ bhayaṃ cāsminbhaviṣyati||

tasya śāntirmahāpañcarakṣāpāṭhaṃ mahābalim||

mahāyajñaṃ mahādānaṃ gohiraṇyatilādikam||

candrabimbasūryabimbatāmramuktādikaṃ varam|

sadyaḥ bhojyaṃ ca dātavyaṃ śāntiretena niścayaḥ||25||

 

akasmānmuktiḥ sūryasya darśanaṃ prāpyate yadā||

tadā dolāśvayānādvā patanānmṛtyurāpyate||

saṃvatsareṇa tacchāntiḥ pūrvavatkriyate sudhīḥ||26||

 

pūjitaṃ kalaśādakasmāt snānādanyatra pātitam||

śoṣaṇaṃ cāmṛtaṃ tasmin bhagnaṃ vā svāmī naśyati||

varṣeṇa māsataścāgnibhayaṃ nānābhayaṃ tathā||

kāryanāśabhayaṃ tasya śāntistu kalaśārcanam||

bhūdānaṃ svarṇadānaṃ ca kaumārībhojanaṃ tathā|

saṃghebhyaśca yathā śaktyā tena śāntīti niścayam||27||

 

homakāle yadākasmāt agnināśaḥ prajāyate|

yajamānaṃ kulaṃ hanti saptamāsaiśca varṣataḥ||

tasya śāntiḥ punarhomaṃ kṛtvā grahārcanaṃ tathā|

candrabimbādikaṃ jñānaṃ śāntiretena niścayaḥ||

devabaliprapūjāyāṃ mahiṣājāditarpaṇe|

purīṣotsṛjane raktanāśahīnaśca jāyate||

 

(75)

 

tena svāminaḥ bhavetmṛtyurpañcamāse'tha varṣataḥ|

tasya śāntiṃ punardevaṃ pūjayitvā ca tarpaṇam||

kṛtvā gobhūhiraṇyaṃ ca dānaṃ bhojyaṃ ca kārayet|

gajāśvago'javāhādivāhanāni vikāraṇāt||

maraṇaṃ yāti tattasya kalatraṃ hi vinaśyati|

tasya śāntirvāhanasya pratimārūpanirmitā||

vajrācāryāya taddānaṃ kuryācca gaṇacakrakam|

gṛhe'himṛtyusaṃprāpte'kasmāsmātsaṃyatanena vā||

saptāhe mṛtyumāpnoti māse vā gṛhanāyakaḥ|

tacchāntirjuhuyāt yajñaṃ maṇḍalāgniṃ yathāvidhi||

paṃcarakṣātrayāvartapatyaṃgirātridhā tathā|

paṃcaviṃśatyalaṃ tāmraṃ pātraṃ tilaiḥ prapūritam||

suvarṇagarbhaṃ saṃprāpya sitavastreṇa chāditam|

lavaṇaṃ ca pradātavyaṃ vajrācāryāya bhojanam||

śāntirbhavati etena niścayena pratāriṇī|

kṣetrādau bījaropeṇa ajātaṃ cānyatprajāyate||

tatsvāmimaraṇaṃ yāti māsārddhenārddhamāsataḥ|

tatsthāne juhuyāt yajñe kṣetrapālāya pūjanam||

kāṃsyaṃ ghṛtamayaṃ pātraṃ rūpaṃ candreṇa saṃyutam|

hiraṇyapradakṣiṇādānaṃ bhojyaṃ cāryagaṇottame||

etena śāntiḥ satyena kathitā munisattamaiḥ|

akasmāt bhūmikampena gṛhakṣetrādikampane||

tasmānnānābhayaṃ rogaṃ bhaviṣyati dhanakṣayam|

tacchāntiḥ karṣatohemagṛhamūrtirtilairyutam||

dānaṃ sthānādidevebhyaḥ pūjanaṃ saṃghabhojanam|

kākena spṛśyate ghāte'ksmādaṃgaviśeṣataḥ||

 

(76)

 

phalam syāt saṃvakṣye śīghramṛtyuśca svāminaḥ|

skandhe dhanakṣayaṃ śokaṃ kaṇṭhe kalaho'pi jāyate||

 

nitambe stambhamāpnoti pādau vātādipīḍanam|

udare śokasaṃtāpaḥ kākasparśana tatphalam||

tacchāntirjuhuyāt yajñaṃ tīrthasnānaṃ sacīvaram|

nāgārcanaṃ baliṃ cārghyakṣatrapālabaliṃ tathā||

rūpyaṃ candre hemasūryakāryamūrtiṃ ca dāpayet|

vajrācāryāya sauvarṇadakṣiṇādānataḥ śuciḥ||

padmaśākhāḥ pradṛśyante karṇikāhīnameva ca|

saiva mṛtyumavāpnoti śokamāpnoti niścayam||

tacchāntiḥ jalayajñaṃ vā agniyajñaṃ vā'pi  kārayet|

tārāmantreṇa saṃghāya sahasraṃ juhuyātpunaḥ||

 

kāṃsyaṃ ghṛtamayaṃ pātraṃ rūpyaṃ candreṇa saṃyutam|

śvetavastrasamāyuktaṃ dātavyaṃ kṣīrabhojanam||

 

dhūmaḥ sañjāyate'kasmādagnihīnagṛhasya vai|

putrīnāśaḥ bhavettasya lakṣmīśoṣaḥ bhaviṣyati||

 

tasya śāntirmahāhomasvādhidevaprapūjanam|

dhūpayecca mahādhūpaṃ balidānaṃ ca kārayet||

 

gṛhe'kasmānmanuṣyādihastyaśvago vidāratu|

snānādijantavo mṛtyuprāptaiḥ mṛtyumāsapyate||

 

tacchāntiḥ saṃgame tīrthe gatvā snātvā yathāvidhi|

kalaśārcanādihomaṃ ca kṛtvā dānaṃ mahābalim||

 

etena bhātirityuktaṃ śāntirlokaśvareṇa vai|

khaḍgasaṃsthāpite'smātpūjāyāṃ patanaṃ yadā|

tadā tatsvāmimṛtyuḥ syāccaturmāse na saṃśayaḥ||

strīśokaṃ vā bhavedyasmācchāntiṃ tasya vadāmi
hi|

 

(77)

 

paṃcarakṣāmahāpāṭhadurgārcanaṃ tathaiva ca||

khaḍgadānaṃ samāṃsena sahiraṇyena kārayet||

svādhidevārcanaṃ caiva bhikṣvācāryaprabhojanam||

devālaye gṛhe vāpi kākavāsaṃ gṛhaṃ kṛtam|

ālāpitaśca sandhyāyāmakasmāttasya tatphalam||

 

paracakrabhayaṃ pūrve cāgnāvagnibhayaṃ tathā|

svāmimṛtyurbhayaṃ yāti naiṛte para ghātakam|

pratīcyāṃ kulanāśaḥ syādvāyau putravināśanam|

uttare dhananāśaḥ syād īśāne'timahābhayam||

madhye rājabhayaṃ caiva kālamṛtyubhayaṃ bhavet|

teṣāṃ śāntiṃ pravakṣyāmi tathāgatoditaṃ yathā||

tripalamitaṃ tāmrapātraṃ trimadhupūrītam|

suvarṇagṛhamūrtiśca saṃsthāpya kalaśārcanam||

homaṃ ca balinaivedyadānavastrādikaṃ gṛham|

kākalāpagṛhasthāne khaḍgasaṃhāraṃ bhāvayet||

 

paṃcagavyena saṃsicya tathā ca kalaśodakaiḥ|

dhūpayet sarṣapaṃ tatra kākagṛhaṃ ca dāhayet||

 

tadbhasma ca baliṃ datvāraṇyabhūmau vinikṣipet|

etena tacchāntīti kathitaṃ ca munīśvaraiḥ||

 

puṣpavṛkṣe'nyapuṣpasaṃjāye tena tatphalam|

putraputrīvināśaṃ ca trimāsena dhanakṣayam||

 

tasya śāntiḥ mahāpañcarakṣāpāṭhamahābalim|

candrabimbaṃ kāṃsyapātraṃ dadhidugdhaṃ ca dāpayet||

 

lohasarpahayaṃ caiva praveśena gṛhāntaram|

patanaṃ ca tato bhāryāputrīṇāṃ ca viniśyati||

 

































































































































































































































































































































































































































































































































































































































































(78)