Maṃjuśrīpārājikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Maṃjuśrīpārājikā

 oṃ namo ratnatrayāya

 

buddhaṃ dharmaṃ ca saṃghaṃ ca triratnāgramanuttaram |

praṇamya sahasovāca maṃjuśrīḥ karuṇākaraḥ  ||1||

saṃsārābdhimahāghore nimagnāḥ sarvajantavaḥ |

tārayiṣyanti māṃ nātha deśayasva kathaṃ mune ||2||

ājīvādaṃ kulaṃ yāvat paryanta [    ] bodhimaṇḍapaṃ |

tanayamādiśucirjātiḥ kathaṃ pārājikā bhavet ||3||

bhagavānāhahna

sāṃprataṃ śruṇu, maṃjuśri, satvārthaikamahārataḥ |

brahmakṣatriya vaiśyaśūdrāścaiva hi varṇajāḥ ||4||

saṃskāraśca trayāṇāṃ ca śūdrāssaṃskārahīnajāḥ |

mānāpuṣpāvatī sādhvī caturthe'hani saṃśritā ||5||

dampatyoścānurāgaḥ syāt bījasyāṅkurakāraṇam |

yadā ṛtu na dātāraṃ na tāvāhaṃ phalaṃ labhet ||6||

vrataniyamopavāsena māsaikena śucirbhavet |

garbhādhānaṃ yadā sādhvī kartavyā ca kriyāvidhiḥ ||7||

catuḥṣaṣṭayāṣṭake māsi sīmanto praṇayādikam |

prathamaṃ saṃskṛte garbhastrayāṇāmapi yoṣitām ||8||

tasyā garbhaṃ prasūya ete sarvaiśca saṃskṛto bhavet |

navā nāśatya yājjātaiḥ jātakarmādi kārayet ||9||

madhuprāśādikaṃ kāryaṃ yathoktaṃ ca kriyāvidhaiḥ |

tṛptyarthaṃ pitṛdevānāṃ vidhipūjāṃ tu kārayet ||

bodhicittaṃ puraskṛtya samādhitrayabhāvanā ||10||

kleśārcanaṃ tato gāvaṃ pūjayedvidhipūrvakam |

 

(1)

 

kolaphalākṣataṃ dhānyaṃ yavasarṣapaśitaṃlilam |

dadhikṣīrājyatoyaṃ ca ardhyadravyaṃ prakīrtitam ||11||

navāṅgavacanaṃ śrutvā navāṃgadadhi praśaṃsyate |

navāṃgavajavinyāsa-sarakṣajātamānavam ||12||

chedayantu tato nābhiṃ śūnyatābhāvapūrvakam |

tathāgato yatsvabhāvastatsvabhāvamidaṃ jagat ||13||

tathāgato niḥsvabhāvaḥ niḥsvabhāvamidaṃ jagat |

medhāvī dhāraṇī caiva smṛtivān jātathaivacaḥ ||14||

paṭhastaṃt prāśayedājyaṃ svastivācakapūrvam |

tathaiva snātadānaṃ ca maṃgalotsāhaṃ vartayet |

nāḍīccheda kṛte  sūtakastattadā ||15||

sutakānte prakurvati pūjāsatkarma kārayet |

abhiṣekaṃ tato datvā āśirvādādikaṃ punaḥ ||16||

|| iti jātakarma-nāḍī-chedana-vidhiḥ ||

 

tathaiva pūjayetsarvasamādhitrayabhāvanām |

śālidhānyapañcaṣaṭprasthaṃ ṣaṣṭhīdīpaṃ prajvālayet ||1||

tathaiva kārayetpūjāṃ jāgaraṇena viniṣkramaḥ |

grahamātṛsamabhyarcya yathoktaṃ grahasādhane ||2||

daśame dvādaśe cābdau dvāviṃśatīti vā punaḥ |

nāmakarma prakartavyaṃ varṇānāṃ ca viśeṣataḥ ||3||

mohanatvānmuniviprasya lakṣaṇāt bhadrakṣatriyaḥ |

yoṣāṃ gṛhapatirvaiśya kṛṣikaśūdrapeṣaṇāt ||4||

athavā ||

brāhmaṇasya bhavet śarma varmoktaṃ kṣatriyasya ca |

vaiśyasya gulamityuktaṃ strīṇāṃ cānukramāt budhaiḥ ||5||

 

(2)

 

dīrghākṣaraṃ tu nārīṇāṃ maṅgalārthaṃ samanvitam |

māsatraye caturthe vā cālakādarśayedravim ||6||

annaprāśanamaṣṭe vā māse saṃvatsare'tha vā |

tāraṇīṃ ca puraskṛtya śāstrādiśilpikarmakam ||7||

yaḥ spṛśet prathamaṃ tatprathamaṃ bāla ...... karma jīvati ||

cūḍākarmakarṇabhedaṃ yathāsaṃkhyaṃ ca kārayet ||8||

brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ ca tathaiva ca |

garbhātsaptamavarṣe vā yāvadvādaśavatsare ||9||

vratopanayanaṃ karma kārayet buddhaśāsane |

puraskṛtārthasaṃghaṃ ca gurūpādhyāyameva ca ||10||

karmasūtropacāreṇa kartavyāśca mahāmate |

ādau triśaraṇaṃ deyaṃ tataḥ śiṣyādipañcakam |

upāsakavrataṃ caiva vinā keśāvatāraṇam ||11||

gṛhasthānāma saṃtyājya nāmoccāraṇapūrvakam |

nikāyasyānurūpeṇa kartavyā ca triyānike ||12||

prāṇāpātaṃ paraṃsvaṃ ca kāmamithyānṛvacaḥ |

surāpānādikaṃ pañca viramopāsakaṃ vratam ||13||

avatārya tataḥ keśān śirasi sthāpayet śikhām |

kāṣāyaṃ ca pradātavyaṃ daśaśikṣāpadaṃ punaḥ ||14||

nṛtyaṃ gītaṃ ca vādyaṃ ca mālāgandhavilepanaḥ |

vartanaṃ ca mahāśayyāṃ uccāsanaṃ tathaiva ca ||15||

akālāśanaṃ svarṇaṃ ca rupyagrāhyāveddaśaḥ |

cīvarāṇi tatastrīṇi bhikṣābhājanakuṇḍikām ||16||

saṃghāṭīṃ ca nirvasanaṃ kṣirīkāṃ ca pradāpayet |

ṣaṭpāramitāḥ samāsādya āryasatyādisaṃvaram ||17||

tadagre koṭiśikṣāṃ ca bodhicittaṃ pradāpayet |

 

(3)

 

ete saṃgrahaṇābhikṣuḥ śrāmaṇera     ||18||

celakaṃ ca tarddheṇa yānatrayavibhāvanāt |

sarveṣāṃ agrato bhikṣuḥ yajñakāryādivarjitam ||19||

nirvāṇāśrayabhūte nirāpekṣasvabhāvataḥ |

vajraghaṇṭādikaṃ homaṃ sarvakarmānusādhanam ||20||

dvābhyāmeva pradātavyaṃ vajrācāryapadaṃ punaḥ |

sūtrādimantrapāṭhaṃ ca maṇḍalaṃ darśayettathā ||21||

bhājanaṃ dvādaśe varṣe yamaniyamameva ca |

trayāṇāmapi varṇānāṃ paṃcaikādaśaṣoḍaśe ||22||

upanayanaṃ ca kartavyaṃ yathoktaṃ deśataṃtrake |

śikhācchedaṃ ca bhikṣūṇāṃ śrāvakāṇāṃ tathaiva ca ||23||

 

saṃnyāsayogamantrīṇāṃ trijaṭādhāraṇo punaḥ |

saṃghāṭīṃ cīvaraṃ śāṭīṃ dharmadhātuṃ ca bhojanam ||24||

kuṇḍikāṃ evacihnaṃ ca paṃcajñānaviśuddhabhāk |

vajropāyaṃ tathā gharāṭhāṃ(?) prajñāpāramitātmakam ||25||

saṃvṛttiparamārthe na tathatājñānanirmitaḥ |

varṇānāmagrato buddho dvādaśarkasamaprabhaḥ ||26||

trailokyavyāpinīḥ vaṃde vaṃde sadā bhavet |

||iti pravrajyāgrahaṇavidhistṛtīyo'dhyāyaḥ ||

 

śākyavaṃśaprajāḥ vande janmanā ca prajāyate ||

pravrajyāgrahaṇā(t) bhikṣuḥ punarāvṛtya vajradhuk ||1||

lokācāraṃ pravakṣyāmi satvānāṃ hitakāmyayā |

yena sañcarati nityaṃ bhuktimuktiphalapradam ||2||

 

(4)

 

prātarutthāya śuddhātmā sthito pūrvāmukhaṃ punaḥ |

svādhidevātmayogena japastotraṃ samācaret ||3||

tato daśāṃgavinyāsaṃ kṛtvā bahistato vrajet ||

kośamekaṃ tadarddhaṃ vā purādbahirjalāśraye ||4||

gṛhṇīyāt varṇabhedena mṛttikāṃ dantadhāvanam ||

śuklaraktaṃ tathā pītaṃ kṛṣṇaṃ ca śucibhūmiṣu ||5||

brahmakṣatriyavaiśyānāṃ śūdrāṇāṃ ca tathaiva ca ||

nadīdevālaye caitye śmaśāne duṣṭabhūmiṣu ||6||

na grāhyā mṛttikā tatra viśeṣāt mārgakarmasu ||

goṣṭheṣu bhasmapuṃjeṣu pratiṣṭhāśramamaṇḍape ||7||

na kartavyaṃ prayatnena pūriṣāmārgakarmasu |

yajñagokṣīravṛkṣaṃ ca khadirāmuvaṭārkakaḥ ||8||

apāmārgakadambaṃ ca gṛhṇīyāddantadhāvanam ||

na kartavyā tṛṇaloṣṭāṃ aṣṭakāṃgulibhistadā ||9||

abhāve dantakāṣṭhānāṃ yatra gaṇḍūṣakaiḥ śuciḥ |

no saṃsārayedbhūmiṃ cīvaraṃ śirasā vahet ||10||

abhimukhoyaunimalamūtraṃ vivarjayet |

athavā ||

sūryodayasya pūrvasya madhyāhne ca udaṅmukham ||11||

saṃdhyādvayaniśākāle dakṣiṇābhimukhaṃ viduḥ |

pidhāya malamūtraṃ ca tataḥ śaucaṃ samācaret ||12||

prathamaṃ jalaśaucaṃ dvitīyaṃ mṛttikāśuci |

punaḥ prakṣālayennityaṃ yāvatdgaṃdhaṃ na vartate ||13||

yathāpānaṃ tathā hastaṃ prakṣālayetpunaḥ punaḥ |

tripaṃcasaptagaḍūṣamutsṛ   - - - - - - - ?   ||14||

 

(5)

 

śaucamevaṃ gṛhasthānāṃ cailakānāṃ viśeṣataḥ |

śrāmaṇerakabhikṣūṇāṃ dviguṇaṃ  triguṇaṃ bhavet ||15||

hastau prakṣālayet nityaṃ mukhatuṇḍaṃ ca sparśanam |

ācamya cātmatīrthena śucirbhavati nityaśaḥ ||16||

nakhāgreṇa yadācamyamamedhyapānatulyatā |

śiroveṣṭamuktakeśī muktaśāṭī saho .....pa  ||17||

hastapādau vinācamya yadācamya śucirbhavet ||

|| iti śucinirdeśaḥ ||

 

|| atha snānavidhiḥ ||

dhyānaṃ snānaṃ ca bhikṣūṇāṃ maṃtraṃ ca śrāmaṇerakaḥ |

celakānāṃ jalasnānaṃ brāhmaṇānāṃ viśeṣataḥ ||1||

navachidraṃ malaṃ liptaṃ durgandhamalināśuci |

dhyānena śuddhyate dehaṃ tasmātsnānaṃ tu sarvadā ||2||

prathamaṃ ca malasnānaṃ mantrasnānaṃ dvitīyakam |

dhyānasnānaṃ tṛtīyaṃ ca jaladānaṃ tadantaram ||3||

asmāt tarpaṇā yāvat na pīḍeccāntavāsakam |

pīḍayet yad tu ajñānāt tasya snānaṃ ca niṣphalam ||4||

ye muḍhā snānadāne ca darśanaṃ kṣālayetsadā |

pūrvasaṃkalpitasthānādanyasthānaṃ tu sthāpitam ||5||

tarpaṇaṃ snānadānaṃ ca yajñadhyānajapaṃ tathā |

muktakaṃ chayarādrevā [   ] yaḥ karoti pramohataḥ ||6||

tatsarvaṃ niṣphalaṃ yānti sarvakarmāṇi yatkṛtam |

trivārāṇi ācamya cakṣurāyatanaṃ spṛśet ||7||

devatāḥ nyāsayetsarvaṃ prāṇāyāmādikaṃ punaḥ |

devatā tarpaṇaṃ pūrvaṃ paścācca pitṛtarpaṇam ||8||

 

(6)

 

pretāñjalistat kāryaṃ tato vastrādipīḍayet |

triśaraṇāgamanaṃ caiva pāpānāmapi deśanām ||9||

purāpānumodanā cāpi saṃvaragrahaṇādikam |

bodhicittotpādanaṃ ca paṭhet vāratrayaṃ sadā ||10||

caityārcanaṃ tataḥ kāryaṃ śuddhātmā mānasaṃ vratī |

indriyāṇi ca saṃyamya śuciśīlaparāyam ||11||

ādikarmāvatāreṇa yathoktaṃ vidhikarmakam |

nityārcanaṃ ca yatkarma tatsarvaṃ kārayetsadā ||12||

rāhudarśanakṣure ca duḥsvapne maithune mṛte |

tīrthe naimittike parve nityasnānaṃ samācaret ||13||

anena vidhinā nityaṃ ya karoti mahāmatiḥ |

iha janmani buddhatvaṃ prāpyate bodhimaṇḍapam ||14||

pūrvāhne bhojanaṃ bhikṣuḥ sapta sughaṭikāḥ yadi |

aparāhne bhojanaṃ sapta sarveṣāṃ ravisaṃsthite ||15||

sūrye nāstaṃgate bhuñjīta vratanaimittikaṃ vinā |

pretabhojanatattulyaṃ bhojanaṃ niṣphalaṃ bhavet ||16||

yajñāṃgataruvṛkṣeṣu na bhuñjīyātkadācana |

pramādāt bhojanaṃ yasya poṣadhaṃ ca samācaret ||17||

trikoṇaṃ vartulaṃ caiva caturasraṃ ca siñcanam |

nikāyavarṇabhedena kārayet bhakṣayājanam ||18||

asaṃyuktānnapānaṃ ca sāvadyaṃ rātribhojanam |

bhojanānte ghṛtaṃ nityaṃ gomāṃsabhakṣaṇaṃ tathā ||19||

balivalyupahāraṃ ca ācamanārghaṃ tatpunaḥ |

pañcapūtanaṃ gṛhṇīyāt adhyātmaprīṇanaṃ tataḥ ||20||

evaṃ tu bhojaye[t] bhikṣustathaiva śrāmaṇerakaḥ |

mantreṇāvaraṇaṃ kṛtvā bhojayet śuddhamānasaḥ ||21||

 

(7)

 

vajrācāryyaṃ ca  nityānne grāhakaivīlapañcakam |

patramāmṛtānalaṃ toṣaṃ dvitīyaṃ gomātṛtarpaṇam ||22||

atithibhyastṛtīyaṃ tu caturthabalitarpaṇam |

śeṣaṃ tu bhojayet vajrī vāyupaṃcaprapīṇane ||23||

anāmikā prāṇavāyuḥ madhyamāpānameva ca |

samānastarjanī jñeyā kaniṣṭho dānavāyavaḥ ||24||

vyānavāyuśca jyeṣṭhaṃ tu pañcatāthāgatātmakam |

samudāyāṅgulī pañca daśavāyupratoṣaṇam ||25||

śirodhnī yadā bhuñjīyāt padākrāntaṃ tathaiva ca |

utkuṭāsanaṃ hāsyaṃ ca varjayet bhojane vratī ||26||

yamāsyamādravāsaṃ ca narditaṃ vikṛtānanam |

pītaśeṣaṃ punaḥ pānaṃ mukhotsṛṣṭaṃ vivarjayet ||27||

sāvadhāno bhava hnahna

upadhāśoṣito bhūtvā dhyānajāpena śuddhyati ||28||

gaṇḍūṣotsṛṣṭapīḍena tṛpyate pitṛdevatā |

tasmāducchiṣṭaṃ dātavya śeṣānnaṃ bhūtaprīṇanam ||29||

yāvat utsṛṣṭaśeṣaṃ tu paścātprakṣālanaṃ mukham |

tato kuryāṃ śucisparśaśūnyatāṃ pariśodhayet ||30||

sūtrāntaṃ tu paṭhet paścāt śravaṇaṃ dharmasaṅgaham |

saṃdhyāyāṃ samaye paścāt mantrabhāvanayā punaḥ ||31||

saṃndhyāyāṃ ca samāruhya gurudhyānaṃ samāgratam |

gurudevaṃ praṇamyādau japastotraṃ samāhitam ||32||

uttare cottamāṃgaṃ ca paścimāyāṃ svayaṃ budhaḥ |

siṃhaśayyāṃ samāruhya dhāraṇīdhyānatatparaḥ ||33||

|| iti śrīmunīndrabhagavan mrāghanabhāṣita-nityācāravidhiḥ ||

 

(8)

 

atha maṃjuśrīrbhagavaṃtaṃ etadavocat |

śrutaṃ mayā mune . . . śrīmukhānnisṛtāmṛtam ||1||

pramādāllaṅghayetkecit vrataniyamanityakam |

pārājikāṃ kathaṃ teṣāṃ deśayasva tathāgata ||2||

bhagavānāhahna

pramādāllaṅghayenkarma vrataniyamameva ca |

māsena mucyate pāpāddānaṃ dharmopavāsataḥ ||3||

nityakarmārcanābhraṣṭojapadhyāne tathaiva ca |

snānadānopavāsena trirātreṇa śucirbhavet ||4||

kāmakrodhādyadā bhraṣṭo raurave paripacyate |

snānadānopavāsena varṣeṇaikena śuddhyate ||5||

vacasā yatkṛtaṃ pāpaṃ pātakaṃ parikīrtitam |

kāyena yatkṛtaṃ karma mahāpārājikā bhavet ||6||

yatkṛtaṃ cittajaṃ pāpamupapātakamucyate |

catvāro vācikaṃ pāpaṃ triprakāraṃ ca dehajam ||7||

cittajaṃ ca punastisra ete pāpasya mūlakam |

prātipānāddattaṃ ca kāmamithyā ca kāyikam ||8||

kāyena yatkṛtaṃ pāpaṃ kāyakleśādvimucyate |

mṛṣāvādaṃ ca paiśunyaṃ pāruṣyābhinnabhāṣaṇam ||9||

vācikaṃ ca kṛtaṃ pāpaṃ kāyakleśena mucyate |

avidyāṃ caiva vyāpādaṃ mithyādṛṣṭiṃ ca cittajam ||10||

manasā yatkṛtaṃ pāpaṃ manastāpairvimucyate |

apūtaṃ ca bhavetsarvaṃ mantrābhakṣaṇātchuddhyati ||11||

sūryāgnisparśanādvāpi bhūmau dhṛtvā jalaṃ śuci |

aniṣṭadarśano sparśe bhakṣaṇocchiṣṭasparśanam ||12||

 

(9)

 

malamūtraṃ visargaṃ ca dūṣitaṃ darśasparśane |

ācamya sparśanaṃ kāryaṃ tripañcasaptameva ca ||13||

na doṣaṃ kārayetsparśe snānaṃ cāpi śujirbhavet |

yajñe vivāhe yātrāyāṃ tīrthe devālayeṣu ca ||14||

deśaviplavasaṅgāme mahābhojyaṃ ca goṣṭhake |

kāmataḥ śavasasparśe sūtikā ca rajasvalā ||15||

cāṇḍālakukkuṭaṃ daṃṣṭrī mahāpātakinaṃ śubham |

māṃsavikrīsurāvikrī mṛtasyānucaraḥ punaḥ ||16||

sacailasnānamāvartya pañcagavyena śuddhyati |

pramādātsparśanaṃ sarvaṃ snānamātreṇa śuddhyati ||17||

graha-mukte ca yajñe ca tīrthadevābhiṣecane |

grāmadharme rathaṃ rohe sacailasnānamācaret ||18||

māsi kriyā trirātreṇa sūtikāyā daśāhani |

rajasadvādaśāhena sacailasnānamācaret ||19||

pūrvavastraparityāgaṃ śuddhivastraṃ ca prāvaram |

duḥsvapnaduṣṭasaṃsparśe udvāhe kṣuramaithune ||20||

ajīrṇe vṛddhikārye ca snānameva vidhīyate |

aśucī dampatī nityaṃ śayyāyāmaśucirpumān ||21||

śayanādutthitā sādhvī śucirbhavati nityaśaḥ |

dahanacchedanādvāpi gharṣaṇāt śuci kāñcanam ||22||

śaṃkhatoyena śuddhyate vrīhiśākamūlaphalāni ca |

kāṣṭhādi mṛṇmayādīni kṣālanā tapanāśuciḥ ||24||

cāṇḍālādi sparśe mṛnmayā dārujaṃ yadā |

pañcagavyena śuddhiḥ syāt malabhāṇḍaṃ ca tu varjayet ||25||

duḥsparśe dūṣitaṃ dravyaṃ bhūtasparśena śuddhyati |

svabhāvaśuddhāḥ sarvadharmāḥ svabhāvenaiva śuddhyati ||26||

 

(10)

 

lakṣyāhutyādikāryeṣu naimittikaṃ kṛtaṃ yadā |

tadā gotrādimaraṇaṃ kathaṃ hi bhagavan mune ||26||

bhagavānāhahna

śṛṇu vakṣye ca, mañjuśri, satvānāṃ hitakāraṇam |

kuru sthānāntareṇāpi tasya doṣo na vidyate ||28||

kṛtaṃ naimityakaṃśasya gotrādimaraṇaṃ yadi |

yajñakarmādikartavyaṃ tasyaiva doṣanaṃ nahi ||29||

yāvaccaturthīparyantaṃ tāvannāprotisūtakam |

tadasyānte prakurvīta sūtakaṃ yadvidhīyate ||30||

śuddhinayameti hna

atra cāsthikriyāsamyak kartavyavidhinoditam |

saṃsārārṇavamagnānāṃ nivṛtyarthaṃ ca dehinām ||31||

yathoktamiti sūtre ca sarvāsaraṇaśodhanam |

kāryāya sarvasatvānāṃ kriyāhīne viśeṣataḥ ||32||

svayaṃ ca tīrṇaśaktīnāṃ naikāyāḥ kiṃ prayojanaṃ |

svatīrṇaśaktihīnānāṃ naukā teṣāṃ garīyasī ||34||

icchāprakṛtirūpeṇa varṇavijñānabhāvataḥ |

darśayedamṛtaṃ jantūnāṃ lakṣaṇaṃ vividhaṃ punaḥ ||34||

haridraktā tathā śuklaṃ pītaṃ ca nīlapañcamam |

pañcabuddhaviśuddhena pañcajñānaṃ prakalpayet ||35||

tasya cihnasvarūpeṇa gatiṃ tasyaiva yojayet |

bhikṣutanurvāṇakādīnāṃ tattvase gatidarśanāt ||36||

saṃhārakramayogena śuciśuddhena yojayet |

aprāptāścābhiṣakāśca mantrayogavivarjitāḥ ||37||

teṣāṃ durgatiṃ saṃśodhya sukhāvati niyojayet |

jalajāḥ sthalajāḥ satvāḥ khagādyāḥ sarvajantavaḥ ||38||

 

(11)

 

śodhayet durgatiṃ teṣāṃ saṃbodhau sthāpayetsadā |

trisamādhiḥ samāsīnāṃ kṛtapāpaṃ viśodhayet ||39||

vinyaset maṇḍalaṃ kārye pañcajñānaṃ niyojayet |

saṃhārāgniṃ samabhyarcya niṃbāditiktadārubhiḥ ||40||

nīlavarṇopacāreṇa saṃhārāgniṃ pratoṣayet |

tato nirharayet grāmāttīrthe pitṛvane pi vā ||41||

kamaṇḍalūdakadhārābhiḥ śodhayet durgatiṃ sadā |

navakopāsako vāpi putro vā śiṣyako pi vā ||42||

vrataparyāyaṇaṃ kāryaṃ piṇḍadānodakakriyāḥ |

prathamabhūmisaṃskāraṃ jalaṃ cāpi dvitīyaka m ||43||

tṛtīyaṃ tejaḥsaṃskāraṃ caturtha prāṇavāhanam |

yāvadvanaṃ vāti vāyuḥ tāvadajaniḥ sṛtiḥ ||44||

tāvaddhomo prakartavyo bhūtasaṃsaktamānasaḥ |

na kāyāsparśanametya yāvaccheṣāgnitarpaṇam ||45||

tasyaivāgnimukhaṃ kāryā niḥsvabhāvarūpataḥ |

samāsamaṃ sagotre ca svavarṇau guruśiṣyakau ||46||

mitrajāmātariśyāle prete toyaṃ pradāpayet |

adantajanmanā bālā yāvadvarṣajatuṣṭayam ||47||

na kavyādakaṃ dānaṃ trirātreṇa śucirbhavet |

prasave mriyate bāle pitṛmātro trirātrakam ||48||

snānamātraṃ ca gotrāṇaṃ śeṣe varṣavibhāgataḥ |

pravrajito upanayanākṛto yasmiṃśca mriyate sati ||49||

piṇḍadānodakaṃ dānaṃ kārayedavicārayan |

nabhavarṇākāśasadyaḥ śaucyaṃ vajrācāryamathaiva ca ||50||

ekapiṇḍā pradātavyā saptāhe nirviśeṣataḥ |

tṛtīye'hani saṃprāpte kartavyāsthāsthinisañcayaḥ ||51||

 

(12)

 

bhasmasādatha taṃ punaḥ kṛtvā śeṣabhasmāni vāhayet |

tṛtīyadivasamārabhya pañcasaptayathākramam ||52||

durgatiśodhanārthaṃ ca maṇḍalaṃ vartayetkramāt |

nadyāṃ saṃsthāpayedasthi, caityagarbhe viśeṣataḥ ||53||

amṛtodbhavasūtraṃ ca pāṭhayecca punaḥ punaḥ |

saptāhani tu samprāpte śaucakarmāṇi kārayet ||54||

snānaṃ kṣauraṃ tathā vastraṃ bhojyaṃ saṃghe pravartayet |

tataḥ paścātpradātavyaṃ bodhyarthapiṇḍamekakam ||55||

sthāvaliyānurūpeṇa ttathā tālani bhāvayet |

oṃ mune mune mahāmune svāhā ||56||

oṃ namaḥ sarvadurgatipariśodhanarājāya tathāgatāyārhate samyaksambuddhāya ||

tadyathāhna

oṃ śodhaye śodhaye viśodhaye viśodhaye sarvapāpopaśodhane |

śuddhe viśuddhe sarvakarmāvaraṇaviśodhane svāhā ||57||

adyaprabhṛti he amukabhikṣo yathā te tathāgatā anuttarāyāṃ

samyaksambuddhau tathāhaṃ pariṇāmayāmyaham ||58||

śrāmaṇerakabhikṣūṇāṃ eṣa kāryaṃ vidhīyate |

cailakopāsakānāṃ ca pṛthak karma, pṛthak kriyā ||59||

piṇḍadānādikaṃ śaucaṃ catuvarṇaviśeṣataḥ |

prathamāhanimārabhya yāvatsaptadineṣu ca ||60||

piṇḍadānaṃ yathākāryaṃ śuddhātmā ca jitendriyaḥ |

prathamadvitṛtīyeṣu ekaikaṃ ca pradāpayet ||61||

tathaiva hi caturthe va pañcame trīṇi pātayet |

bhavasaptaviśodhyarthaṃ sarvadurgaticchedanam ||62||

bodhyaṃgasaptadhātuṃ ca jāyate pañcamehani |

ṣaṣṭhamekaṃ tathā piṇḍaṃ saptame dvayapiṇḍakam ||63||


(13)

 

satvarajastamodharmā puṇyakāryaṃ praveśayet ||

punaścaikaṃ bodhībījāmṛtaṃ śubham ||64||

pariṇāmāmacayetpiṇḍaṃ pātayejjinasaṃnidhau |

saptatāthāgate līnaṃ līnapiṇḍaṃ pradāpayet ||65||

punaḥ saṃvṛtisatyena govivāhādikaṃ bhavet ||

athavā mantrabījena sṛṣṭinyāsaṃ ca cintayet ||66||

abhāvānmāsikatvācca punaḥ piṇḍaṃ caturdaśam |

pitāpūrvaṃ punaḥ pañca vikareṇa sahaiva ca ||67||

yonaṃ kārayet samyak yathā pitari mātari ||

pitā pitāmahādīnāṃ mātāmātāmahī yathā ||69||

asmatpitā ca mātā ca yathā gateti gāthayālīna yojayet || da.

daśamapiṇḍamityuktaṃ prete ca sarva-varṇake ||70||

ekādhikaṃ daśāhena kṣatriyasya śucirbhavet ||

vaiśyānāṃ dvādaśāhena dinaikaṃ viśaśūdrake ||71||

mṛtake sutake cāpi śaucametadvidhīyate |

varṇāntare mṛte piṇḍe trirātreṇāśucirbhavet ||72||

yajñe vivāhe dharme ca saṃnyāse tatkṣaṇāt śuciḥ ||

mañjuśrīrbhagavaṃtaṃ etadavocat ||73||

jīvati ca pitā yasya mriyate ca suto yadi |

salīnakaraṇe tasya tasya śrāddhe laye kutaḥ ||74||

bhagavānāhahna

pitāpitāmahaścaiva prapitāmahastasya ca |

buddhaṃ dharmaṃ ca saṃghaṃ ca śaraṇaṃ tasya sā gatiḥ ||75||

anena vidhinā jñeyā sarveṣāṃ līnakarmasu ||76||

atha sāṃprataṃ śrāddhapiṇḍam ||

 

(14)

 

līnottaraṃ samārabhya nityaṃ naimittike gṛhe |

tīrthe devālaye sarve śrāddhapiṇḍaṃ praśasyate ||77||

bhakṣya-bhojyādikaṃ sarve dravyaṃ kutsitavarjitam |

saṃpūrṇanirmalaṃ śuddhaṃ sthāpayetsusamāmatiḥ ||78||

pūrvedyurbhojanārthe ca ācāryādīn nimantrayet |

prakṣālayetsvīyapādau paścādācamya sparśayet ||79||

sthāpayitvā guruṃ bhaktyā śucisthāne ca viṣṭare |

tasminpādyācamanaṃ datvā śrāddhabhūmau niyojayet |80||

yat pādyācamanasthāne mantramucāryate guruḥ |

niṣphalaṃ sarvakarmāṇi bhavedrākṣasaśrāddhake ||81||

saṃyamo guhyaśuddhātmā jitendraḥ maunaḥ suvratī |

nirāśī tulyasaṃtuṣṭakriyāvantaḥ śucikṣamāḥ ||82||

tameva guruśrāddhe ca sthāpayecca samāhitaḥ |

bhavecchuddhaṃ ca yacchrāddhamakṣayaṃ pitarogatam ||83||

duṣṭātmā krūravacano'vahāsī kalahapriyaḥ |

asaṃtuṣṭo śucibhraṣṭaḥ sa eva guruvarjitaḥ ||84||

nirāśā pitaro yanti dātā yaḥ narakaṃ vrajet |

āyasaṃ mṛtakaṃ dāruśrāddhapātraṃ ca varjayet ||85||

pramādāddīyate yatra datvā ca kilbiṣaṃ bhavet |

dharmadhātuṃ puraskṛtya gavāṃ grāsasamanvitaḥ ||86||

saṃprajvālya pradīpaṃ ca susnigdhaṃ pūjayed budhaḥ |

yathāṣṭamīvrataṃ caiva varṇagandhaṃ ca varjayet ||87||

tathā vidvān gandhavattu varjayecchrāddhakarmaṇi |

mantrikāmālatīdhūpaṃ dṛṣṭvā tuṣyanti devatāḥ ||88||

na yāti pitaraṃ tuṣṭaṃ vikarālaṃ cettathaiva ca |

na kuryāt gandhapuṣpāṇi paścātsarvāṇi dāpayet ||89||

 

(15)

 

nivārikuśaṃ puṣpaṃ mantrayukto mahārthataḥ |

tadeva śrāddhamityuktaṃ tuṣyanti pitaraḥ sadā ||90||

sarvābhāve kuśaṃ śreṣṭhaṃ kuśābhāve vyapakriyāḥ |

sarve kārye kuśaṃ śreṣṭhaṃ yajñe śrāddhe viśeṣataḥ ||91||

na dīrghaṃ nāpi hīnaṃ garbhahīnaṃ ca kārayet |

dvādaśāṅkulamānaṃ ca grāhayecchuddhabhūmitaḥ ||92||

śāśvataśca kuśāgre ca kuśamadhye tathāmitaṃ |

kuśamūle tathā kṣobhyaṃ mantrasaṃvarṇanāṃ kuśam ||93||

nirvāṇikañca bhikṣuṃ ca śrāmaṇerakacailakam |

durlabhaṃ pātrametāni datvā yo'kṣayatāṃ vrajet ||94||

etānyabhāvyapātrāṇi śrāddhakarmasu nityaśaḥ |

sagotrabāndhavādīnāmabhāve putramātmakam ||95||

pravāse putravāse ca videśaviplave yadi |

annābhāve ca pātre ca yadā bhāryā rajasvalā ||96||

videśasthā yadā bhāryā mṛtāthasyanityaśaḥ |

āmapiṇḍaṃ prakurvanti datvāpyakṣayatāṃ vrajet ||97||

skandamūlaphalaśākaṃ puṣakaiścāpi tṛṇairapi |

piṇḍadānaṃ prakurvanti śuddhātmā bhaktipūrvakaḥ ||98||

yadā rajasvalā sādhvī tasyā eva śuciḥ bhavet |

svāminaḥ snānamātreṇa śuciḥ syāt sarvakarmasu ||99||

vijñāte ca dine yena śrāddha-bhaṃgaṃ kṛtaṃ yadi |

nirāśā pitaraṃ yānti kulacchedañca jāyate ||100||

śrāddhāntarātsamutpanne mṛte rajasi sūtake |

tasyāṃ te ca nirāśakaṃ dātavyaṃ śriyamicchatā ||101||

kārtike śuklamārabhya pūrṇārākādinaṃ prati |

dharmapiṇḍaḥ prakartavyaḥ caturvargaphalāśraye ||102||

 

(16)

 

kārtike mādhave māghe śrāvaṇe yuganirgame |

kārtike pūrṇamāsyāṃ tu tṛtīyā mādhaveśite ||103||

pūrṇamāsyāṃ tathā māghe nebhe kṛṣṇe trayodaśī |

yena tatra kṛtaṃ piṇḍaṃ aprameyaphalaṃ bhavet ||104||

ādau prakṣālayetpādau paścādācamya prokṣaṇam |

tataḥ ṣaḍaṃgamatyāśaṃ ca nairātmyaṃ bhāvayed-vratī ||105||

dūrvāṅkuraṃ kuśaṃ toyaṃ ājyāsatasamanvitam |

pūrvābhimukho bhūtvā ardhasu yo yadā yayet ||106||

dakṣiṇābhimukho bhūtvā prāṅmukhaṃ ca guruṃ tathā |

āryyasaṃghottarāsyaṃ ca sthāpayet śuddhabhūmiṣu ||107||

pādyācamanārthadānaṃ bhojyaṃ saṃkalpanādikam |

gurave āryasaṃghebhyaḥ pūjayed bhaktimānasaḥ ||108||

apāyagodhanaṃ caiva pretapiṇḍaṃ niyojayet |

salīlakaraṇe śrāddhe dharmastūpaṃ prapūjayet ||109||

piṇḍadānena sarve na utsargena prapūjayet |

uttānena sadācamya sarvāṃṅguliniṣevane ||110||

gaṃgādisarvatīrthāni karamadhye viśanti ca |

sutīrthyācamanaṃ kāryaṃ śeṣatīrthyāni varjayet ||111||

kuśāsanaṃ madyapātraṃ piṇḍāsanaṃ tathaiva ca |

sthāpanīyā pitā pūrvaṃ paścātpiṇḍāni dāpayet ||112||

vikareṇa vinā piṇḍaṃ koṭipiṇḍavyathā bhavet |

tasmādātmani sarveṣu vikalaṃ ca pradāpayet ||113||

gurave dakṣiṇāṃ datvā, tataḥ piṇḍavisarjanam |

guruṇāpi punaḥ kāryā āśīrvādābhisevane ||114||

vedikāyāṃ bahirbhūmau saṃsthāpyapiṇḍabhājanam |

pradakṣiṇāṃ jaladhārābhiḥ praṇamya paścimāmukham ||115||

 

(17)

 

pitṛn vibhajayetpaścāt gāthayā anayā saha |

pretālaye ca tīrtheṣu taḍāge sarasi puṣkare ||116||

piṇḍaṃ pravāhayannityaṃ pretaśrāddhaṃ ca nityaśaḥ |

kṛto va sarvasatvārthaṃ siddhiṃ gatvā yathānugāḥ ||117||

gacchadhvaṃ buddhaviṣayaṃ punarāgamanāya ca |

upādhyāyāḥ yathā vidyā, dīpāddīpo yathā bhavet ||118||

mudrāyāścāparā mudrā darpaṇe mukhato mukhaṃ |

piṇḍaśeṣaṃ ca annaṃ ca bāndhavaiḥ saha bhojayet ||119||

madhyāhne vāthavā naktaṃ dinānte praharatraye |

sarve kālāśca piṇḍasya niśāyāṃ tu vivarjayet ||120||

||iti piṇḍadānavidhiḥ ||

 

pramādācchaśtraghātena ātmaghātāpamṛtyuśca |

kṛṣṇapakṣe caturdaśyāṃ teṣāṃ piṇḍaṃ pradāpayet ||1||

śucirbrahma daśāhena dvādaśāhena kṣatriyāḥ |

vaiśyaḥ paṃcadaśāhena śūdro māsena śuddhyati ||2||

niśāmeva samutpanne sūryenodayate yadi |

dinagrāhyaṃ sapūrvaṃ ca mṛte rajasi sūtake ||3||

bhavet garbhavipattimān sare śrāvayet striyaḥ |

māse garbhasthite yā ca tā ca sūtakam || ?

yāvanna chidyate nālaṃ tāvannāpnoti sūtakam |

chinnanāle tataḥ paścāt sūtakaṃ ca vidhīyate ||5||

candrasūryoparāge ca vivāhe yajñamaṇḍale |

saṃghāśrame nadītīrthe na kāryaṃ sūtakaṃ tadā ||6||

prapātāgnibhṛte toye tarupātāni vā vane |

saṃnyāse bālame(?) cāpi sadyaḥ śaucaṃ vinirdiśet ||7||

 

(18)

 

pravrajyāvartacūḍe ca vivāhotsavayajñake |

śrāddhavṛddhotsavārambhe śuciḥ syānmṛtasūtake ||8||

mṛte deśāntare śrutvā sadyaḥ śaucyaṃ tu bāndhavāḥ |

tathaiva ca sagotrāṇāṃ mātāpitrodaśāhakam ||9||

prete bhaginīsutaḥ tatsute duhitāsute |

pitre vā mātari caiva śuciḥ syāt tattrirātrake ||10||

mṛtake bhṛtake caiva prasūte ca prasūtikā |

kadā ca na yadi bhūyāt śucistasyaiva tatkṣaṇāt ||11||

mṛtena ca śucijātaṃ savasūtyā na śuddhyati |

guruṇā laghuḥ śuddhyate na laghunā guruḥ śuddhyati ||12||

garbhādviniḥsṛto yo ca ajātadaśanabālakaḥ |

nodakāni ca saṃskāraṃ teṣāṃ śaucaṃ na kārayet ||13||

dantajāte mṛte bāle sadyaḥ śaucaṃ vidhīyate |

dantajāte piturbhrātustrirātreṇa śucirbhavet ||14||

pitā mātā guruścaiva pañcatvamupagacchati |

kṣauraṃ yāvanna kurvīta tāvatsutakamādiśet ||15||

deśāntare mṛte yeṣāṃ ajñāte dinavāsare |

yadā jñātaṃ dinaṃ grāhyaṃ śaucapiṇḍaṃ samācaret ||16||

pretapiṇḍe niyuktasya sacailasnānamācaret |

snānamātreṇa mantrīṇāṃ mantrajāpena śuddhyati ||17||

daśame cāhni saṃprāpte na ca kṣauraṃ tu kārayet |

tīrthe grāmādvahirbhūmau vasttraṃ tyājyaṃ ca tatra hi ||18||

mahāguruḥ pitā caiva vipattiḥ syātkadācana |

varṣamekena kurvīta snānadānārcanādikam ||19||

jananyā ṣṇmāsaṃ ca bhāryāśca tadarthakam |

tadarthaṃ bhrātṛputrāṇāṃ kkacit śuddhiḥ prajāyate 20||

 

(19)

 

mañjuśrīḥ bhagavantametadavocat-hna

pārājikā kathaṃ nāma mahāpārājikā punaḥ |

pārājikā kathaṃ mokṣaḥ deśayasva mahāmune ||21||

bhagavānāhahna

arhatghātakaiścaiva caturviṃśativarṣiko |

saṃnyāsibrahmaghātaṃ ca dvādaśābdaṃ samācaret ||22||

nityapoṣadhakṛcchaṃ ca caityanivārcanā punaḥ |

snānadānaṃ japadhyānaṃ carennityaṃ jitendriyaḥ ||23||

vibhavānurūpato dānaṃ kāñcanaṃ saṃghabhojanam |

datvā gośatadānaṃ ca kṛcchrātpāpairvimucyate ||24||

tapasvinighātakāścāpi brāhmaṇīghātakastathā |

ṣoḍaśābdaṃ tadarthaṃ ca tameva vratamācaret ||25||

śramaṇaghātakaścaiva śrāmaṇerastathaiva ca |

celakaghātakaścaiva daśavarṣaṃ samācaret ||26||

kṣatriyaghātakaścaiva daśavarṣaṃ samācaret |

saptamīvratakāṭhinyasnānadānaṃ ca pūrvakam ||27||

vaiśyānāṃ ghātakaḥ kaścid aṣṭavarṣaṃ samācaret |

brahmaghātakastasyaiva snānadānaṃ ca pūrvakam ||28||

vṛṣabhaikaśataṃ dānaṃ jitendraḥ śuddhamācaret |

kṣatriṇīghātakaścāpi tatraiva vārṣikaṃ caret ||28||

vaiśyānāṃ ghātakaḥ kaścid aṣṭavarṣaṃ samācaret |

brahmaghātakastasyaiva snānadānaṃ ca pūrvakam ||29||

vaiśyastrīvadhasamprāpte ṣaḍvarṣaṃ tu jitendriyaḥ |

dānādikaṃ yathāpūrva brahmacaryaṃ samācaret ||30||

śūdrāṇāṃ ghātakaścaiva ṣaḍvarṣaṃ tu samācaret |

vratopavāsanaṃ caiva yathāpūrvaṃ prayatnataḥ ||31||

 

(20)

 

śūdrastrīghātakaścaiva pañcavarṣaṃ samācaret |

snānadānaṃ japadhyānaṃ kṛcchropoṣadhameva ca ||32||

|| iti caturvarṇādivadhapārājikā ||

 

govadho dvādaśādbaṃ ca caret goṣṭhe jitendriyaḥ ||

godānaṃ bhūmidānaṃ ca poṣadhaṃ ca viśeṣataḥ ||1||

gobhaktiḥ gośataṃ bhojyaṃ stūpanirvācanādikam |

goviṣṭhā-prāśanaṃ nityaṃ vrate kṛcchrasamācaret ||2||

dviguṇāṃ gurviṇīghāte daṇḍāghātena rodhataḥ |

aśvaghāte daśādbaṃ ca gajaghāte tathāṣṭakam ||3||

parāghāte ca ṣaḍvarṣaṃ dviguṇāṃ gurviṇī vadhe |

daṇḍatāḍanaśastraṃ ca prapātajalavihraṣu ||4||

pramādānmṛṇmaye tasya tadarddhaṃ ca samācaret |

paṃcasaptadinaṃ yāvat na gacchati pramādataḥ ||5||

tāvatā yairna lipyante tadantaṃ ca viśuddhyati |

oṣadhīṃ ca pradānena svecchayā yadi vāraṇo ||6||

na doṣastatra maraṇe jīvaghāte na labhyate ||

annapānaṃ ca gṛhrīyāt toyamātraṃ pibedyadi ||7||

vinaṣṭahṛta tādaśca prāṇāghāto na labhyate ||

vadhaṃ naro dhane yukte yojane ca ruje pi vā ||8||

tatraiva maraṇaṃ gacchet nāpnoti gurviṇīvadham |

roge ca pādamekaṃ ca vadhane rodhane tathā ||9||

yojane pādahīnaṃ ca vrataṃ cāpi samācaret |

kāmataḥ kṛtapāpasya tat karma praśasyate ||10||

akāmaḥ kṛtapāpānāṃ kāyaśodhanamātraka m |

keśabaṃdhanakṣaure ca vastratyāgaḥ prayatnataḥ ||11||

 

(21)

 

gohiraṇya-pradānaṃ ca saṃghabhojyaṃ tathaiva ca |

etena mucyate pāpādakāmakṛtapāpakān ||12||

kāmataśca kṛtaṃ pāpaṃ kṛcchreṇāpi vimucyate |

poṣaṇe bhojane snehe gharāṭhā(?) bharaṇābhūṣaṇe ||13||

 

jalaughakardame magne vichutāśanighātaye |

patite śvāpadabhakṣe gṛhadāhe vane'pi vā ||14||

yadi tatra vipattiḥ syāt pādamekaṃ samācaret ||15||

kṣatriṇīvaiśyinīśūdrī tathaiva vratamācaret |

sampūrṇe cāthavā garbhe pramādānmaraṇaṃ bhavet ||16||

tadardhavratakarmaṇā kāyaśuddhiḥ prajāyate |

pitṛvadhaṃ brahmavadhaṃ tulyapārājikā bhavet ||17||

mātṛghātaṃ goghnatulyaṃ pramādādyadi vā bhavet |

krodhena kāmato jñātvā svecchayā ca kṛtaṃ punaḥ ||18||

ihaloke paratre ca vajralepamivāśuciḥ |

yadi putro vā prāpto brahmaghātasamaṃ bhavet ||19||

paribhavaṃ vicāreṇa yukāṃ prārthayate punaḥ |

kṣetre gṛhahiraṇyaṃ ca gāvastrīharaṇena ca ||20||

tādṛśe duṣṭakāre ca marutpunāparipīḍite |

ātmārthaṃ pitṛmātrarthaṃ gurubaṃdhatastathaiva ca ||21||

yamuddiśya tyajetprāṇān sa eva pātakī bhavet |

bālavṛddhastathāstrīṇāṃ rogiṇāṃ ca viśeṣataḥ ||22||

arddhabhāgaṃ pradātavyāḥ yajñakāmyakṛtopi vā |

bālaḥ pragīyate yāvat dvādaśe vārṣike yadā ||23||

yāvadaśītivarṣānto vṛddho bhavati dīnataḥ |

 

(22)

 

dānena khaṇḍayedekaṃ prajābhāgaikamāharet ||24||

tribhāgamācaredyena tasmātpāpairvimucyate |

vadhye sarvāntyajādīnāṃ kṛcchrapoṣadhamācaret ||25||

trivārṣikaṃ vrataṃ dānaṃ japasnānaṃ samāhitaḥ ||26||

|| ityavadhādhikāraḥ ||

 

khecarī ya khaṃ gāhantī matsyādijalamāśrayāt |

niraparādhalobhena sa evāsughātakaḥ ||1||

sarpabrahmavadhaṃ tulyaṃ mṛgavaiśyavadhaṃ samaṃ ||

siṃhakṣatrivadhaṃ tadvat hiṃsā pātakamaśnute ||2||

śukrasārakakauścādimayūrādyāśca khecarāḥ ||

hateṣu pārājikā jñeyā trirātreṇa viśuddhyati ||3||

caṭakākokilabhṛṅkānmadāt lobhairnipātitān ||

snānadānopavāsena dinamekena śuddhayati ||4||

balākān ṭiṭibhān haṃsān cakravākānakulāśrayān |

mṛgānmṛgendrahastyaśvān vānarānakhilānapi ||5||

mārjāraśūkarānsarpān bhīkān mīnān tathaiva ca ||

mohena vinipāsena trirātreṇa viśuddhyati ||6||

brāhmaṇebhyo dadeddānaṃ āryasaṃghāya bhojayet |

manasā jalpayenmantraṃ vacasā stotraṃ jalpayet ||

||iti hiṃsāpārājikā||

 

buddhatvapadaprāpto'sau pratyanye ke samācaret ||

pratyekatvaṃ bhaved yasmād buddhatvamāpnuyātpunaḥ ||1||

pratyekapadasamprāptaḥ śrāvakeṣu samācaret |

śrāvake bhavane nityaṃ pratyeke ca na hi punaḥ ||2||

 

(23)


tathaiva brāhmaṇādyasmin kṣatriyeṣu samācaret |

putrapautraḥ yadābhūyāt tadā samprati bhojayet
||3||

tathaiva 
brāhmaṇa-kṣatriya-vaiśyaśūdraḥ samācarena |

putrapautraḥ yadā bhyāt svavarṇātpatitodbhavet
||4||

evamanye kule jñeyā svakulādanyapātane |

yāvanna jāyate garbho gurviṇyā pi na jāyate
||5||

tāvacchaucaṃ prakartavyaṃ śuciranyā na labhyate
|

patitapārājikādhikāraḥ ||6||

akālāśana-bhikṣūṇāṃ saptaghaṭikalaṃghane ||

vratopavāsamekena dinenaikaṃ śucirbhavet ||7||

āryaniyamādanyaśca bhakṣaṇena samācaret ||

abhakṣyabhakṣaṇe cāpi ṣaḍvarṣeṇa śucirbhavet
||8||

tathaiva brāhmaṇādīnāṃ svavarṇādanyatrabhakṣaṇe
|

svavarṇātpatito vāpi varṣamekaṃ śucirbhavet
||9||

parastrīsparśane vāpi caityacchāyādilaṃghane ||

duṣkulābhigamane tri-māsena śuddhyati ||10||

snehasaṃsargadoṣeṇa daṇḍenāpi haṭhena vā ||

hīnavarṇaṃ yadā bhuṃkte māsaikena sa śuddhyati
||11||

svavarṇādanyakulācāre abhakṣyābhakṣabhojane |

hīnavarṇāt jale pīte māsārddhena śucirbhavet
||12||

kṣetriṇīgrahaṇe vipre trirātreṇa śucirbhavet |

tathaiva kṣatriyavaiśyaśūdrādiparigrahe ||13||

varṇahīnasvajātīnāṃ grahaṇe svakulādapi ||

saptarātre śuciḥ pumān guṇabhedena śuddhyati
||14||

jñānapūrvaṃ yadā bhuṃkte punaḥ śaucaṃ na
vidyate ||15||

hīnavarṇādabhibhavet tādine krodhavigrahe |

 

(24)

 

tataḥ kṛtye gale prekṣe trirātreṇa śucirbhavet
||16||

saptarātreṇa śuddhyati keśākarṣaṇavigrahe |

keśāvatārakṣureṇa snehakarme na doṣayet ||17||

sutake mṛtake cāpi pramādādatibhikṣaṇe |

tīvravratopavāsena snānagavyena śuddhyati
||18||

bhikṣubhiścairakagṛhe bhukte śrāmaṇerakastathā
punaḥ |

mṛtake sūtake cāpi paścarātreṇa śuddhyati
||19||

evaṃ brāhmaṇādīnāṃ trirātreṇa śucirbhavet |

|| itibhakṣyābhakṣaṇaśucinirdeśaḥ ||

 

madyāsavasurābhāṇḍaṃ sthite kṣīrāṃbususthite ||

pramādātpīyate yatra trirātreṇa śucirbhavet
||1||

pītāvaśeṣaṃ yattoyaṃ pīte jñānaṃ vivarjayet |

snānopavāsagavyena dinamekena śuddhayati ||2||

palāṃḍudaśakaṃ kaścitpramādādyādi bhakṣati |

upavāsoṣito bhūtvā saptarātreṇa śuddhyati ||3||

jalajāṃ sthalajāṃ khemāṃ māṃsaṃ bhakṣati
śrāvakaḥ |

snānopavāsagavyena saptarātreṇa śuddhyati ||4||

surāpānaṃ śucirnāsti bhikṣūṇāṃ ca viśeṣataḥ |

pramādādyo'thamohādvā surāpānaṃ tu varjayet
||5||

bhūtāviṣṭānmṛte bāle ruje tatra na doṣayet |

vratamāsopavāsena yadi jīvettadā śuciḥ ||6||

yatkṛtajñānapūrveṇa yadvā tadvā ca pātakam ||

teṣāṃ nāsti śuci pāpaṃ viśeṣāt jñānināṃ punaḥ
||7||

śrāmaṇerakacerakasya gṛhasthopāsakasya ca |

yatra tatrāgamā-gamye śuciḥsyādvāsareṇa ca
||8||

brahmakṣatriyavaiśyānāṃ śūdrāṇāṃ ca parasparam
|

 

(25)

 

pramādācca gatāgamye vratopāyena śuddhyati
||9||

ācāryāṇāṃ tathā mātā śvaśrumātṛsvasāsakhā |

pitṛsvasṛmātulānī śiṣyastrī bhaginīstathā
||10||

tapasvinī duhitā caiva bāndhavāḥ śaraṇāgatāḥ |

dhātriparvajitākṣatrivarṇaśreṣṭhā pativratā
||11||

tatraivāgamanaṃ gacchet sa eva gurutalpakaḥ |

gurutalpakamahāpāpaṃ vajralepaṃ nivāsinaḥ ||12||

vratakṛcchropavāsena prāṇatyāgena mucyate |

gurutalpamahāghoraṃ vajralepamivāsitam ||13||

sutīrthe gamane pāpī dehanāśena mucyate |

tathaiva ca striyo mohāt gacchanti cāgamāgame
||14||

vratopavāsaṃ tīrthaṃ ca sevanātparimucyate |

gurutalpa(sya) nirdeśaḥ

nirvṛte āryasaṃghasya dhyānatūryeṇa siddhyati |

ekāhā śuddhyate bhikṣoḥ śrāmaṇerakastrirātrakam
||16||

celakastu ṣaḍahnena śuciḥ syāt mṛtasūtake |

saptāhā śuddhyate bhikṣuḥ śrāmaṇerakapakṣakam
||17||

cerakaścaikaviṃśatyā śuciḥsyānmṛtasūtake |

vratīnāmekapiṇḍaṃ ca bhikṣūṇāṃ ca tathaiva ca
||18||

cerakopāsakādīnāṃ daśapiṇḍaṃ pradāpayet |

sarveṣāṃ daśapiṇḍaṃ ca śucisteṣāṃ pṛthak pṛthak
||19||

daśadvādaśapakṣaṃ ca māsaikaṃ ca yathākramam |

 

brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ ca śucirbhavet
||20||

sagotrīpitṛbandhūnāṃ kṣaurakarma vidhīyate |

pañcagavya-tīrthesnānena śucirbhavet ||21||

śuciḥ syānmātṛbandhūnāṃ trirātreṇa yathākramam
|

 

(26)

 

bhāgineyī nanaṃdāśca duhitrī duhitāpatau ||22||

śvaśuraḥ śyālaputraśca mitravidyāsabāndhayāḥ |

teṣāṃ prete trirātreṇa snānamātreṇa śuddhyati
||23||

piṇḍapradānaputreṇa bhāryā vā bhrātṛkena vā |

putrābhāve ca kartavyāḥ sagotrabāndhavādibhiḥ
||24||

samādhimaṃtrarlopaṃ ca na kuryātsaprayatnataḥ |

rajasi mṛtake cāpi lokācāraṃ vivarjayet ||25||

snāna-dānopavāsena svādhyāyavratamaṅgalam |

na kurvīta yadā yāte mṛtānāṃ yadi sūtake ||26||

sūtake mṛtake prāptā na dānaṃ tu kārayet |

vratopadeśasvādhyāyaṃ vivāhaṃ tu na kārayet
||27||

|| iti śucinirdeśaḥ ||

athātaḥ saṃpravakṣyāmi vratapārājikātmakam |

mocanaṃ sarvapāpānāṃ sarvakleśavināśanam ||1||

prathamaṃ dinamārabhya aṣṭāṃgamupavāsanam |

dvitīyaṃ divasaṃ prāpya dharmaśravaṇamādiśet
||2||

tṛtīyāhe samāśritya japastotrādipāṭhanam |

caturthadivasamāśritya gurudhyānopasevanam
||3||

prathamāhe poṣadhaṃ dvitīyāhe tvayācitam |

tṛtīyāhe ca nakṣatraṃ darśane hi samācaret
||4||

caturthe copavāsaṃ hi nirāhāraṃ samācaret |

snānadānādikaṃ sarve paścagavyasya prāśanam
||5||

kārayet pañcame cāhni āryasaṃghādi bhojayet |

paścādvai pāraṇāṃ kuryāt pāraṇānte śucirbhavet
||6||

vrataṃ samācaronnityaṃ śuddhātmā vijitendriyaḥ
||7||

|| iti vratanirdeśaḥ ||

 

(27)

 

gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiśca saptamam
|

tīrthodakaṃ samāyuktaṃ pañcagavyamiti smṛtam
||1||

triyānikaṃ pibet gavyaṃ brāhmaṇaśca tathaiva hi
|

mastake dhārayet kṣatro vaiśyābhyakṣaṇameva ca
||2||

strīśūdrasyāvalokya cānyeṣāṃ hi sudurlabham ||

brahmakṣatriviṭśūdrāṇāṃ varṇānāṃ tu viśeṣataḥ
||3||

svakulācāramukte bhuñjīt dvipākaphalam |

yathā bhikṣoḥ surāpānaṃ narake patanaṃ bhavet
||4||

gomūtraṃ devayajñe haviratha varuṇaṃ
gomayavajratejaḥ |

kṣīre duśāsvatākṣāṃ dadhi punastathā kamarāje
savajram ||5||

vāgvajrācāryanāthaṃ sakalasukhaparaṃ rājarājeṣu
|

śuddhaṃ vāruṇāgneyabhūmimarutsuranṛpatau
sthāpayecchuddhabhūmau ||5||

pañcagavyaṃ sudhīrajaḥ ||

nīlavarṇā ca kṛṣṇā ca raktā ca kapilāsitā |

gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiryathā kramam
||6||

etāsu goṣu gṛhṇīyātpañcagavyaprasādhanam |

abhāve sarvavarṇāsu grāhayecca viśeṣataḥ ||7||

naṃdābhadrājayā saumyā kapilābhyāṃ namo namaḥ |

prasīdatu mahālakṣmi āyurārogya saṃpadaḥ ||8||

anayā gāthayā yuktaṃ gobhyonnaṃ prāśayet punaḥ
|

palamekaṃ ca gomūtraṃ tadarddhe gomayaṃ tathā
||9||

kṣīrasaptapalaṃ grāhyaṃ dadhipañcapalāni ca |

ghṛtamekaṃ palaṃ grāhyaṃ tīrthodakaṃ tathaiva
ca ||10||

anena sādhitaṃ gavyaṃ indrasyābhiduropamam |

mantratejomayaṃ gavyaṃ sarvapāpavināśanam
||11||

garbhapraveśamantreṇa pāpaṃ gacchati nāśanam |

 

(28)

 

varṇānarūpabhedena pañcagavyaṃ pradāpayet
||12||

iti
sarvatathāgata-dvādaśasāhasrapārājikāvinayoddhṛt

śrī-munīndramukhakamalavinirgata-pāpaparimocano
nāmanirdeśaḥ samāptaḥ ||

śubhamastusarvadā iti saṃvat sāhaśrāvaṇaśuddhe
||

 

(29)