Lokeśvara-pārājikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Lokeśvara-pārājikā



| | oṃ namaḥ siddhisādhanāya | |

 

vihara tārake ramye tārādevīsamāyutam |

devībhiḥ paṣaḍaṅtvā narāṇāṃ hitakāmyayā | |

athainaṃ ca samālokya

tato dṛṣṭa pāpānāmucyate kṣayo |

tad dṛṣṭvā duḥkhasaṃkaṣṭakārūṇena vimismitaḥ |

|

citte'tidigdhasaṃjāte tārādevī tadā'pṛcchat |

utpātalakṣaṇasyāpi śubhaśubhaparīkṣaṇam

deśayasva kṛpāsindho vidhinā saha tāṃ prabho |

|

lokeśvara uvācahna

śṛṇu tāre pravakṣyāmi utpātaśāntikaṃ kramam |

prathamaṃ kārayellokān pāpācāramapakriyān |

utpātaṃ jāyate tena tasya śāntividhiḥ priye | |

tasmāllokahitārthāya na mithyā bhāṣye me priye

|

tadyathāhna

 

kṛṣṇabimba-dhvajādīnāṃ vyāghrapraveśena ye praveśena ca

svāmimṛtyurtrayavarṣaḥ māsatrayeṇa vā yadi śāntiṃ kārayet homakriyā
-mahābali-paṃcarakṣāpāṭhaṃ kṛtvā kalaśapūjanaṃ

dānabhūmisuvarṇaṃ ca dattvā punaḥ saṃghāya bhojyaṃ tena śāntiḥ bhavati nānyathā

| | 1 | |

 

dine ulkāpātena tathā indradhanuṣpātena

nānopadravaḥ bhavati
-śāntirdevārcana pāṭhaḥ

svādhyāyayajñakarmasu saṃtoṣya dānasuvarṇādaśapalāni daśamaṃsāni daśarasaratikāṃ

vā dātavya saṃghāya bhojyaṃ ca tena śāntirbhavati niścitam | | 2 | |

 

kūpaghaṭikānipāte nāśabaddhapravartena ca

toyanigandha
-kīṭaṃ vā bhavet praṇāli-niḥsṛtānpravāhayet srotāmbuṃ

nānāvidhapravartenañca svāminaṃ caturvarṣeṇa athavā pradhāna
-svajanabandhuviprayogo bhaviṣyati tasya

śāntirjalajāgapūjākūpapratiṣṭhādanaṃ kṣīrapātraṃ guḍapātraṃ ghṛtapātraṃ suvarṇagarbhaṃ

datvā ācāryaviprāya vā vadet | saṃghāya bhojyaṃ ca tena śāntiḥ |

 

mandirecitaṃ dhūagandhapraveśena svāmimṛtyurpañcavarṣataḥ

agnibhayavivādaḥ ca tasya śāntiḥ daśadinalaṃghitena juhuyāt yajñaṃ

navagrahapūjāṃ ca kṛtvā dānadaśarajanikā 10 tena pratirūpaṃ kṛtvā ācāryaviprāya

vā dadyāt rātrau baliṃ kṣatrapālāya dadyāt saṃghāya bhojyaṃ ca tena

śāntirbhavet | | 4 | |

 

mārjārakalaharathavā mṛtyurbhavet mahākalaha

athavā bhāryāśokaṃ ca raudradevatāpraveśanaṃ ṣaṇmāsāta śāntiḥ prabhāte nityaṃ

snātvā kalaśapūjanaṃ homaṃ ca dānarūpe mayātmapratirūpaṃ kṛtvā gurave vā brāhyaṇāya

vā dadyāt saṃghabhojyaṃ ca tena śāntiḥ | | 5 | |

 

gṛhe sarpapraveśena svāmimṛtyurpañcavarṣaiḥ

māsena vā athavā dhanakṣayaśatrubhayaṃ ca adhunāśanaṃ śāntisapradinābhyantare

prayogaṃ kartavyaṃ upacārataḥ snānaṃ prabhāte karoti
, juhuyāt yajñavidhivat triloha-trikatu-trifalā-trimadhu-tririṣakāṣṭhena samidhaṃ saptavrihiṃ saptaśakabījaṃ, kalaśadvayaṃ balitriṃśatpramāṇaṃ

naivedyasahitaṃ svālabaliṃ ekaṃ aṇḍaṃ ekaṃ punanaivedyadvayaṃ matsyamāṃsarūdhiradhidugdhamadhunā

sarpapraveśasthāne mṛttikāṃ gṛhītvā ucchiṣṭasthāne nikṣipet

dānacandrabimbavidhivat kāśapātre kṣīraghṛtascāyuritaṃ hiraṇyagarbhadaśaratikā

yathā śaktisuvarṇadakṣiṇāṃ gurave viprāya vā dadyāt saṃghabhojyaṃ ca tena śāntiḥ

| | 6 | |

 

mandirecitavalmīkanānājantu-praveśene nānārogāḥ nānābhayaṃ svāmimṛtyu-pacādvena agnibhayavivādaṃ ca tasya śāntiḥ

daśadinaṃ laṃghitaṃ juhuyāt yajñaṃ navagraha
-pūjanaṃ ca kṛtvā dānadaśaratikārajatena

pratirūpaṃ kṛtvā ācāryaviprāya vā dadyāt rātrau balikṣatrapālāya dadyāt saṃghāya

bhojyaṃ ca tena śāntirbhavet | | 8 | |

 

bṛha ndali mālādṛṣṭena mahāśokamahābhaya-āyāsa athavā triviyoga vināśanaṃ ca varṣatrayeṇa

tasya śāntiyajñaṃ juhuyāt kalaśaūjanaṃ ekaṃ dāna guḍapātraṃ śaktito hiraṇyagarbha

dattvā mahābaliṃ dadyāt saṃghabhojyaṃ ca tena śāntiḥ |

 

snānena pādāṅge mūtrapātena mahārogabhayaṃ

dhanakṣayaṃ viṣṭhayā putraśokaṃ viṣṭhāmedhate rogeṇa kuṭumbanāśanaṃ varṣatrayeṇa

śāntiḥ balividhiḥ dvātriṃśat tathaiva naivedya 3 taṇḍulakūṭaṃ ekena pacyate

tena aodanena snānarūpaṃ kṛtvā pañcopacāravidhinā pūjayet pañcāt

dvārapālasthāne kṛtvā pañcopacāravidhinā pūjayet pañcāśatadvārapālasthāne nikṣipet

dānarajatakośapātraṃ guḍapātraṃ
, suvarṇapātraṃ śaktito hiraṇyadakṣiṇāṃ dadyāt saṃghabhojyaṃ ca | |

9 | |

 

anyapātraṃ kaṃsyapātraṃ kṣīrapātraṃ

toyamadyapānamāṃsamatsyapātrādīnāṃ bhagnapanaṃ vā gṛhapatimaraṇaṃ vā saptavarṣaśāntiḥ

kalaśārcanaṃ śaktito hiraṇyadānaṃ bhojyaṃ ca | | 10 | |

 

mandirāṅgaṇe mandire vā ye kecit jantava

akasmāt mṛtakaṃ tu prāpta dṛśyatena svāmimṛtyurvarṣa catuṣkena śāntihomaṃ

juhuyāt dānatilapātraṃ hiraṇyagarbhaṃ kṛtvā lohapātraṃ madhupūrṇaṃ tathaiva ca

dadyāt snānaṃ dānaṃ saṃghāya bhojyaṃ ca tena śāntiḥ | | 11 | |

 

maināke chatradhvajapatākāpatanena mahābhayaṃ

agnibhayaṃ rāṣṭrapralayaṃ mahāmāridhanakṣayaṃ sapta pañcavarṣeṇa māsena vā

bhavet tasya śāntiḥ prabhāte yajñakarmapañcarakṣāpāṭhaṃ sahasrāvartanaṃ ca

dānagobhūmihiraṇāni datvā mainākasthāne patanakāṣṭhādīnāṃ nadyāṃ pravāhayet

sthānādhipatipūjāṃ yajñavidhinā pūjayet | mahābaliṃ kṛtvā rātrau gatvā gaṇa

cakravālajanaṃ saṃtoṣya deśasthānasya śāntirbhavati  | | 12 | |

 

devālaye mīnamṛtakaṃ prāptena prabhurna jīvati

tasya śāntiḥ suvarṇadānaṃ bhojyaṃ ca | | 13 | |

 

nānākusuma-nānāfala-akāle prabhavati tatkṣaṇāt mṛtyuḥ svāmi

śāntitīrthaṃ gatvā śaktito rajatadāna pratiṣṭhāṃ bhojyaṃ udyānasthāne

kalaśadvayasthāpya
- kāṃsyapātre

trimadhupūritaṃ suvarṇagarbhaṃ pratiṣṭhādānaṃ mahābalikriyāṃ kṛtvā gaṇacakraṃ

kārayet tena śāntiḥ | |14 | |

 

akasmāt suvarṇarajatanānāratnādiharaṇāt svāmimṛtyuḥ

pañcābdena śāntitīrthaṃ gatvā kalaśapūjanaṃ homadānaṃ sthānadevatāyai baliṃ

dadyāt nāgapūjanaṃ puṣapadamanapālārasauśarīraraktacandanahiraṇyadānapratiṣṭhākarpaṭaṃ

ca dadyāt saṃghabhojyaṃ ca | | 15 | |

 

akasmāt pralāpapatanena svāmimṛtyurvarṣatraryeṇa

athavā parvatabhaṃgena bhūmikrandanena vā śāntiyujñaṃ juhuyāt pañcarakṣāpāṭhanaṃ

ca dānagavābhūmihiraṇyāni pañca dadyāt parvate bhavati parvateṣu śāntiḥ | | 16

| |

 

svaśirasacchāyāṃ na dṛṣṭena vṛkṣagṛhadevālayādīnāṃ

vā tatkṣaṇāt mṛtyurathavā ṣaṇmāsābhyantareṇa śāntiḥ tāmrapātre trayodaśapalāni

akṣatapūritaṃ suvarṇagarbhakṛtāni pratiṣṭhāsahitadānaṃ kalaśapūjanaṃ

aparimitāyumaṇḍala
-yajñapratiṣṭhāsahitaṃ kṣatrapālabaliṃ

dadyāt gaṇacakrabhojyaṃ ca tena śāntiḥ | | 17 | |

 

vyañjanakusumavrīhyādinānāfaladhanapracuradhānyādi

atiprāptena kulaputranāśaḥ dhanakṣayaṃ ṣaṇmāsāt tasya śāntistīrthaṃ gatvā

snānakalaśapūjanaṃ sthānabaliṃ śaktito rajataghaṭitadānaṃ bhojyaṃ ca | | 18 | |

 

gṛhe mīnamṛtakaṃ tu prāpte svāmimṛtyurvarṣeṇa

tasya śāntiḥ yajñaṃ juhuyāt kalaśadvayaṃ sthāpya smaśānabalitraya
-kṣatrapālabalidānatāmraguḍapātrahiraṇyadakṣiṇā

rajatagarbhaṃ bhojyaṃ ca | | 19 | |

 

akasmāt prāsādabhaṃgena gṛhapatimaraṇaṃ varṣacatuṣkena

tasya śāntiḥ yajñaṃ juhuyāt akṣatayavakhattatilasarṣapavrīhisamidhavekaṅkha

tava śamīpalāśakhadiraghṛta etena yajñavidhinā kārayet mantraḥ om amṛtānaye

svāheti anenāṣṭottaraśataṃ vāraṃ juhuyāt | kalaśadvayaṃ sthāpya aṣṭau kṣatrapālabaliṣṭadet

| gṛhabhañjasya jatuṣkoṇa
-mṛttikāmādāya bilaṃ datvā

araṇye nikṣipet dānaguḍa pātralohapātrahiraṇayagarbha
-ghṛtapātrapratiṣṭhādānaṃ kaumārīpūjana-gaṇacakrabhojya ca | | 20  | |

 

candrasūryatārādikaṃ vā adhidṛṣṭena

mahāmārirbhaviṣyati durbhikṣā ca svābhimaraṇaṃ varṣaikena śāntiḥ pañcarakṣāpāṭhakalaśapūjanaṃ

dānaṃ tāmrapātre ṣoḍaśapalaṃ kṛṣṇatilacūrṇaghṛtaṃ vā pūritaṃ muktā hiraṇyagarbhaṃ

pratiṣṭhādānaṃ mahābaliṃ pracārya saṃghabhojyaṃ ca śāntiḥ | | 21 | |

 

gṛhe mukṣi sarva praveśena

mahārogabhayamakasmāt svaśarīre patane vā varṣekena mṛtyuśāntiḥ pūrvavat | | 22

| |

 

akasmāt devādhiṣṭhāne kalaśapatanena ghṛṣṭena

bhagnena yajamānamaraṇaṃ varṣamekaṃ māsaṃ vā agnibhaya
-nānā-upadrava-dīrgha-pīḍā kāryanāśanaṃ ca śāntiyajñaṃ juhuyāt

upadravāse kṛtvā pañcarakṣāsahasrāvartanañca dānasuvarṇabhūmidānaṃ vā punaḥ

kaumārīpūjana bhojyaśāntiḥ | | 23 | |

 

homakāle agnisthāpane agnirmriyate yajamānasya

maraṇaṃ saptavarṣānyantare śāntiyajñaṃ juhuyāt kalaśapūjanaṃ dānaṃ kāṃsyapātre

rajatena candrabimbakṛtena pratiṣṭhā dātavyaṃ saṃghabhojyaṃ ca tena śāntiḥ | |

24 | |

 

devatāpūjyakāle mahiṣa-chāga-haṃsādiratnavihitena purīṣotsṛjena vā svāmimṛtyuḥ

pañcādvene pañcamāsena vā śāntiḥ puna devatārcana
-dāna-gobhūmihiraṇya bhojyañca tena śāntiḥ | | 25 | |

 

akasmāt gajāśve mahiṣādimaraṇena svāmimṛtyurvarṣadvayena

śāntiḥ rajataghaṭita gajāśvamahiṣādināṃ kṛtvā ācāryabrāhyaṇāya dadet | | 26 | |

 

akasmāt gṛhakampanaṃ vā gṛhaśabdena vā

ākrandanaṃ vā svāmimṛtyurtrayamāsena tatra kāmyadevatāpraviṣṭanaṃ

nānāśabderdevatācaraṇaṃ śāntidānaṃ kāṃsyapātre trimadhupūritena hiraṇyagarbhaṃ

kṛtvā dadet pūjāmahābalividhānena tīrthaṃ gatvā gṛhe lakṣmīṃ sādhayet gṛhe

dhūpadīpādinā pūjāṃ kārayet pañcādiṣṭadevatāṃ pūjayet tena śāntiḥ | | 27 | |

 

akasmāt sarpapatanena vā ahimṛtyughātena vā gṛhāṃgaṇe

vā yadi patati kṣaṇānmriyate svāmiśāntiyajñaṃ juhuyāt kalaśadvayaṃ sthāpya

balikṣatrapālanaivedyaṃ pañcaviṃśati 25 ravāla 1 śrīkhaṇḍa śrī śobhakāṣṭhena

samidh
-apāmārga-trifalā-sarpapraveśamṛttikāmādāya baliṃ dadet mṛttikaṃ

kiñcijjuhuyedananena mantreṇa mantraḥ om sarvavighnadahanāya hṛ svāheti dāna

tāmrapātra catuṣfala 4 tilapūrṇa hiraṇyagarbha pratiṣṭhā kāryā tena veṣṭayet

uttarābhimukhakriyāṃ kṛtvā śāntikādhyāyaṃ paṭhet | punaḥ lavaṇapūrika
-sarpapatanamṛttikapalamekaṃ 1 arddhaṃ vā sāṣṭaśataṃ

juhuyāt bhojyaṃ ca tena śāntiḥ | | 28 | |

 

gṛhe sarpapatane ghātakamṛtakaṃ vā dṛṣṭena

mānāśa
[]ddhavāra-patana-nānā-jantupraveśanaṃ kīṭādibhañjanaṃ

dhvajapatanacchinnaṃ vā prākārādi
-bhañjanañca saptamāse na jīvati śāntiyajñaṃ

juhuyāt pūrvoktavidhinā pūjayet pañcarakṣāṃ paṭhet dānatāmrapatratilapūritaṃ

hiraṇyagarbha dadyāt baliṃ pūjayet bhojyaṃ ca śāntiḥ | | 29 | |

 

akasmāt jalaśoṣitena alpāyurdhanakṣayaṃ śāntiḥ

jalajāgahiraṇyadānabhojyaṃ ca | | 30 | |

 

akasmāt devālaye nānāprāsāde vajraghātena

chatradhvajavajraghaṇṭāṃ kalaśaṃ vā anyatra patitena sarvapadārthaḥ kṣaṇāt

patati mahābhaya
-agnibhaya-rāṣṭrabhaṅga-mahāmāridhanakṣayaṃ pañcādvamāsādinān tu śāntiḥ

prabhātasamaye yajñakarmapañcarakṣā
-pāṭhasahitena sahasrāvartanaśca dāna

gobhūmihiraṇyaṃ dadet yatkāṣṭhādināñca patanāni tanna dyāṃ pravāhayet sthānādhipati

pūjābaliṃ dadet rātrau gaṇacakrabhikṣu ācāryaṃ pūjayet tena śāntiḥ | |

 

devālaye nānānimittaprāptena nānāśadvena

prabhurna jīvati varṣaikena māsena vā śāntirdevārcana sa eva homa
-dānasuvarṇaṃ dadet kaumārīpūjanaṃ dīpabaliṃ

pradhārayet bhojyaṃ ca | | 32 | |

 

devāśilāpatanena athavā caityagarbheṇa

uttamādināṃ mṛtyuḥ nānotpātaṃ virodhaṃ ca | | śāntiḥ bhaṅgasthāne yajñaṃ

juhuyāt pāṭha
-pañcarakṣā-saddharmapuṇḍarīkaṃ ca dāna rajataghaṭita

navagrahādi pūjyaṃ ca dadyāt kaumārīpūjā
-gaṇacandraṃ ca kārayet | | 33 | |

 

stūpabimbaśiraḥ patanena nānādevapatitena ṣaṇmāse

pañcavarṣe vā svāmimṛtyurmahābhaya
-rāṣṭropadrava yuddhaṃ ca mahāmāridhanakṣayaṃ

nānārogavinirpatati senāpatimaraṇaṃ agnibhayavivādaṃ ca nānā utpattimeva ca

śāntiyajñaṃ juhuyāt pāṭhapañcarakṣāsaddharmapuṇḍarīkaṃ ca dānaṃ daśadinalaṃghitena

suvarṇarajatadaśapalaṃ 10 daśakaṣa 10 daśamaṃśa 10 daśarati 10 kaṃ vā pratirūpaṃ

kṛtvā rajataghaṭitanavagrahaṃ ca pūjayet ācāryaviprāya vā gobhūmihiraṇyavastrādīnāṃ

dakṣiṇīyāt kṣetrapālabaliṃ dadet yadi patanakāṣṭhapāṣāṇādi nadyāṃ pravāhayatā

bālajanāya bhojyaṃ ca punaḥ rātrau mahābalividhiṃ bhaṅgasthāne kārayet gaṇacakraṃ

tvanena śāntiḥ | | 34 | |

 

bhūmikāntirnikāntiṃ vā aśvakālasamākulaṃ

durdina
-vividhavarṇañca

paracakrarāja
-bhaṅgakam | | 35 | |

 

apūrvarāhudṛrśyate pūrvarāhurna darśane rāṣṭrabhaṅgaḥ

śriyaṃ naṣṭa
-durbhikṣa-śatrupīḍanaṃ | | 36 | |

 

kṣetre vārike bījaropite nānājātiprāptena

ropitabījena jātena vā prabhumṛtyu
- māsadvayābhyantareṇa śāntiḥ kṣetrasthāne

hastamātraṃ khanitvā baliṃ nyaset athavā māṃsāhutiṃ juhuyāt dānaṃ kāṃsyapātraghṛtapūritaṃ

śaktito hiraṇyaṃgarbhaṃ dadyāt baliṃ datvā saṃghabhojyaṃ tena śāntiḥ | | 37 | |

 

kākena pṛṣṭhaghātakṛtena nīḍaṃ vā akasmāt apamṛtyurbhavati

śāntiyajñaṃ juhuyāt tīrthaṃ gatvā kalaśapūjanaṃ sthābaliṃ nāgapūjanaṃ

adhordddharavāla
-dānakāṃsyāatraṃ ghṛtapūritaṃ

suvarṇagarbhacandrabimbaṃsahitapratiṣṭhādānaṃ dadet saṃghabhojyaṃ ca | | 38 | |

 

padyasāṣāprāptena svāmimṛtyurmudrikāvihitena

putraśokaḥ māsatrayeṇa śāntiyajñaṃ juhuyāt sahasrāhutividhivat dānakṣīrapātracandrabimbasahitahiraṇyagarbhaṃ

dadet saṃghabhojyañca | | 39 | |

 

akasmāt gṛhadhūpane dhanaharaṇena putraśoko

bhavati śāntiyajñaṃ juhuyāt devālaya
-ācārya-viprāya vā dhūpaṃ dadet dakṣiṇāsahitaṃ

balipūjāsaṃghabhojyaṃ ca | | 40 | |

 

yame jātena nānukhāditāṃ go-mahiṣa-haya-hasti-catuṣpadādīnāṃ māsadvayena svāmimṛtyuḥ

śāntiyajñaṃ juhuyāt tīrthaṃ gatvā kalaśapūjanaṃ dānaṃ ca saṃtarpya anena

dvayahastapramāṇaṃ pratiṣṭhā
-daśaratikā-suvarṇadakṣiṇāṃ dadet

bhojyaṃ ca | | 41 | |

 

khaṅgapūjanakāle khaṅgapatanena bhartā na

jīvati māsacatuṣkena kampanena bhāryāputra
-śokastatkṣaṇāt | | śānti niśābali

 

sādhakāni dāpayet hiraṇyabhojyaṃ ca | | 42 | |

 

devālaye kākena gṛhakṛtena paracakrabhayaṃ svagṛhe

kākena gṛhakṛte pūrvadiśe kalahaṃ agne agnibhayaṃ yāmye svāmimaraṇaṃ naiṛtye

aparaghātakaṃ paścime kuṭumbanāśanaṃ vāyavye putraśoka uttare dharmakṣayaṃ

īśānye rājabhayaṃ mahāduḥkhaṃ ca gṛhamadhye akālamṛtyureteṣāṃ śāntiyajñaṃ

juhuyāt kalaśadvayaṃ pūjayet | |

 

dānatāmrapātrapalatraya 3 ghṛtapūritaṃ

rajataghaṭitagṛhacihnaṃ maṇḍalamadhya
-pratiṣṭhādātavyaṃ suvarṇadakṣiṇānāṃ karpaṭaṃ ca

dadyāt baliravāla 1 dadyāt pañcagavyasarṣapadhūpaṃ kṛtvā prahārabhāvaṃ kṛtvā

kākasya gṛhaṃ nadyāṃ pravāhayet kiścidagnyai juhuyāt sakalakalaśaṃ sthāpya

balinaivedya
-pañcatriṃśati 35 ṣālayā 1

sthānabali
-yajamānanimaṃtraṇa-snānaṃ kṛtvā kākasya gṛhabaliṃ datvā araṇye nikṣapet

bhojyaṃ ca śāntiḥ | | 43 | |

 

kusumaropite anyakusumaṃ prabhavati

putrapautrādināṃ mṛtyumātratrayeṇa dhanadhānyakṣayaśca śāntirūdyāne

kalaśapūjana
-pañcarakṣāpāṭha-vidhivat dānacandrabimbasahitaṃ kāṃsyapātra

dugdhapūritaṃ dakṣiṇābalipracāraṃ ca kārayet | | 44 | |

 

hayasarpapraveśa-lohasarpapraveśena gṛhapatimaraṇaṃ

bhāryāputrapautrādināśca trayamāsena śāntiyajñaṃ jahuyāt pañcarakṣāpāṭhadānacandrabimbasahita
-suvarṇadakṣiṇāṃ dadet | mahābali

svadevatāpūjana saṃghabhojyaṃ ca | | 45 | |

 

deva-svanitapūjyaṃ ca anyaśoṇitaṃ dṛṣṭavā

sarvamadapriyaśātyarthaṃ sarvadevānāṃ pūjyate te purvavat | | 46 | |

 

manuṣyasya śirohastapādāṅga yasya gṛhe

praveśayet svāmimṛtyuḥ ṣaṇmāsena śāntiyajñaṃ juhuyāt pañcarakṣāvidhānataḥ

dānacandra bimbasahita suvarṇadakṣiṇāṃ dadet mahābaliṃ pracārayet

pūrvābhimukhadānabhojyaṃ ca vidhānataḥ | | 47 | |

 

mandire vā nagare vā grāmamadhye vā apūrvapakṣivanaspati-vanacarādi praveśena svāmimṛtyurmāsatrayeṇa

abdena vā śāntiyajñaṃ juhuyāt kalaśapūjanadānatāmrapātraghṛtapūrṇa suvarṇadakṣiṇāṃ

karpaṭaṃ ca dāpayet bhojyaṃ ca | | 48 | |

 

dināśākhoṭāgvajātena svāmimṛtyuḥ ṣaṇmāsena

śāntiḥ sa eva jāta aśvadānaṃ athavā tāmrapātra dvādaśa pala 12 raktakṣayena

pūrayet dvādaśarati 12 hiraṇyagarbha anyasuvarṇarati 12 tena aśvakṛtapratiṣṭhāyajñakṛtena

dānañca dakṣiṇāsuvarṇadaśaratikā bhojyaṃ ca | | 49 | |

 

kākamṛtyujātena svāmimṛtyuḥ ṣaṇmāsātyantareṇa

śāntiyajñaṃ juhuyāt dānatāmrapātraghṛtapravālagarbhakhaṅgadakṣiṇādānaṃ ca

bhojyaṃ ca | | 50 | |

 

yasya gṛhe vā devālaye vā ye bṛhataddiṇḍibhakīṭabahutara

prāptena ṣaṇmāsāntareṇa mriyate svāmī athavā muktisarpaprāptena tathaiva falaṃ

tathaiva śāntiyajñaṃ kārayet śāntiḥ | | 51 | |

 

kālasarpamṛtyusajīvitaṃ vā prāptena svāmimṛtyurathavā

putrādīnāṃ ca mṛtyuḥ śāntiyajñaṃ juhuyāt svadevatāpūjanaṃ vidhivat pañcarakṣādhyayapāṭha

dānaraktakarpaṭaṃ ca tāmrapātratila sahita raktākṣatena pūritaṃ suvarṇagarbharatipratiṣṭhāsahitaṃ

dadyāt saṃghabhojyaṃ ca | | 52 | |

 

gṛhe raktabindupātena svāmimṛtyurvarṣaikena

athavā kuṭumbakṣayaśāntiḥ yatra raktapatanabhūmi mṛttikāmādāya lipyate yakṣabaliṃ

1 sthānabaliṃ 1 dānarajatena gṛhakalpitaṃ kṛtvā bhūmidānaṃ yathāśakti suvarṇadakṣiṇāṃ

dadet kaumārīṃ pūjayet bhojyaṃ ca | | 53 | |

 

naranāryagre yasya gṛhe sarpapraveśena svāmimṛtyuḥ

ṣaḍvarṣeṇa śāntiyajñaṃ juhuyāt vidhivat pañcarakṣādhyāyaṃ paṭhet dānadaśaratikā

10 suvarṇāṃ dadet | | 54 | |

 

svaśirajvalitadṛṣṭena saptamāsaṃ na jīvati

śāntiyajñaṃ juhuyāt kalaśapūjanaṃ śraddhāyuktena tarpaṇadānaṃ suvarṇadakṣiṇāṃ

daśaratikāṃ dadet balipūjābhojyaṃ ca | | 55 | |

 

yasya gṛhe gaja-aśva-gava-mahiṣa-eḍakān vā etanmadhya ekasyāṅge śāṣā śiraḥ pāda

hasta puccho vā locana karṇaṃ vā pīḍana vane udyāne vā etāni gṛhapraveśena varṣapāta

32 naivedyena saha khālapāta 1 arāḍā
, dadhi dugdha madyaṃ māṃsa, rakta, majjana matsya pṛthakara paritaṃ dānarajataghaṭitakhaṅgapratiṣṭhāsahitaṃ

rajatadakṣiṇāṃ bhojyaṃ ca | | 56 | |

 

homakāle vrīhisaṃpūrṇaṃ na bhavati

homagandhavihīnaṃ nirgandho bhavati nānāvarṇasamudbhavaṃ yajamānamṛtyurvarṣaikena

śāntiḥ punaḥ juhuyāt dānasuvarṇa śaktito dadyāt bhojyañcā | | 57 | |

 

yasya gṛhe patito vā mṛto vā purūṣasyāṅgevā

bhūmau vā mīnaprāptena svāmimṛtyuḥ varṣadvayena śāntighaṭamekaṃ dugdhapūritaṃ

rajatagarbhapratiṣṭhā'kṣatasuvarṇadānaṃ karpa ca bhojyaṃ ca | | 58 | |

 

saṅgame taḍāge nadyāṃ puṣkariṇyāṃ kūpeṣu paṣvaleṣu

vāpīṣu praṇālyāṃ vā nānāvarṇatoyadṛṣṭena sadyastatkṣaṇāt mṛtyuḥ | |

 

śāntiḥ jalajāgaṃ gṛhe kalaśa pūjana-pañcopacāravidhisthānabaliḥ, kṣatrāpālabaliḥ, nāgapūjā-nāga-usavṭha pārārasa priyaṅgu-śvetatila-dūrvāmāla-śvetakurā-taṇḍula-naivedya-patākā-nāgacchatrasahite jale nāgaṃ pūjayet

dānatāmrapātra
-sūryabimba-ghṛta-suvarṇa-pratiṣṭhā bhojyaṃ | | 59 | |

  bhartā mriyate pañcādvena māsena vā śāntiḥ tatkṣatre kalaśapūjanaṃastamātraṃ khanitvā baliṃ nyaset sthānabali 1 tīrthabali 2 dānghṛtapūrṇa pratiṣṭhāhiraṇyagarbha kṣetre kalaśa jalairabhiṣicya pañca vrīhīn


ropayet vidhinā baliṃ pūjayet bhojyaṃ ca | | 60 | |

 

yasya gṛhe udyāne gṛharūpī me vā ikṣufalaprāptena

svāmimṛtyuḥ pañcādvena śāntidāna
-nānāvastra suvarṇādidakṣiṇāṃ dadet ikṣujātasya

naikarasapūjanaṃ balidānakaumārīpūjā
-bhojyaṃ ca | | 61 |viprāya bhikṣurācāryāya suvarṇadakṣiṇāṃ dadyāt bhojyaṃ ca śāntiḥ | | 63 



| | iti utpātalakṣaṇa-śāntividhisamāptiḥ | |