Upasampadā jñaptiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

upasampadā jñaptiḥ

[yathā te āryā arhanto yāvajjīvaṁ prāṇātipātamprahāya prāṇātipātātprativiratāḥ | evamevāhamevannāmā yāvajjīvaṁ prāṇātipātamprahāya prāṇātipātātprativiramāmi]


sohaṁ prathamenāṅgena teṣāmāryāṇāmarhatāṁ

śikṣāyāmanuśikṣe anuvidhīye anukaromi |


yathā te āryā arhanto yāvajjīvamadattādānaṁ kāmamithyācāraṁ mṛṣāvādaṁ surāmaireyamadyapramādasthānaṁ prahāya surāmaireyamadyapramādasthānātprativiratāḥ | evamevānamevannāmā yāvajjīvamadattādānaṁ kāmamithyācāraṁ mṛṣāvādaṁ surāmaireyamadyapramādasthānaṁ prahāya surāmaireyamadyapramādasthānātprativiramāmyanenāhaṁ pañcamenāṅgena teṣāmāryāṇāmarhatāṁ śikṣāyāmanuśikṣe anuvidhīye anukaromi | evaṁ dvirapi trirapi | tataḥ paścādbhikṣuradhyeṣitavyo | ya evamārocayati [|] ārocakena bhikṣuṇā praṣṭavya [|] pṛṣṭaste āsamudācārikān dharmānna pṛṣṭvārocayati sātisāro bhavati [|]


paścārocakena bhikṣuṇā ārocayitavyaṁ |


evañca punarārocayitavyaṁ [|] sarvasaṁghe sanniṣaṇṇe sannipatite antaparigaṇikapādā sāmīcīṁ kṛtvā vṛddhānte utkuṭukena sthitvā añjalimprahṛhya idaṁ syādavcanīyaṁ bhadantāḥ samanvāhṛyaṁtāṁ [|]


ayamevannāmā evannāmnā [upādhyāyena] prabrajyopekṣo gṛhī avadātavasanaḥ anavatārita keśaśmaśruḥ kāṁkṣate svākhyāte dharmavinaye prabrajituṁ [|] soyamevannāmā [evannāmnā] upādhyāyena svākhyāte dharmavinaye keśaśmaśuṇyavattāryā kāṣāyāṇi vastrāṇyacchādya samyageva śraddhayā āgārādanagārikāṁ prabrajiṣyati | sarvaṁ vaktavyaṁ [|] sa cetpariśuddho bhavatīti [|] sacedvadantītyevaṁ kuśalaṁ [|] nocedvadanti sātisārā bhavanti [|]


tataḥ paścādupādhyāyo yācitavyaḥ | evañca punaryācitavyaḥ [|] sāmīcīṁ kṛtvā purataḥ utkuṭukena sthitvā idaṁ syādvacanīyam [|] samanvāharācārya [|] ahamevaṁ nāmā ācāryamupādhyāyaṁ yāce [|] ācāryo me upādhyāyo bhavatu | ācāryāṇāmupādhyāyena prabrajiṣyāmi |


evaṁ dvirapi trirapi [|] tṛtīyāyāṁ tu vāci upādhyāya iti vaktavyaṁ | 


tataḥ prabrājayitavyaḥ [|] evañca punaḥ prabrājayitavyaḥ [|] samanvāhara upādhyāya [|] ahamevannāmā -


buddhaṁ śaraṇaṁ gacchāmi dvipadānāmagryaṁ [|]

dharmaṁ śaraṇaṁ gacchāmi virāgāṇāmagryaṁ [|]

saṁghaṁ śaraṇaṁ gacchāmi gaṇānāmagryaṁ [|]


taṁ bhagavantaṁ śākyamuniṁ śākyasiṁhaṁ śākyādhirājaṁ tathāgatamarhantaṁ samyaksambuddhaṁ prabrajitamanuprabrajāmi [|] gṛhaliṅgamutsṛjāmi [|] prabrajyāliṅgaṁ samādade [|]


evaṁ dvirapi trirapi [|]


tataḥ paścātkeśā avatārayitavyāḥ | keśañcāvatārayati | bhagavānāha [|] śikhā sthāpayitavyo | tataḥ paścātpraṣṭavyaḥ | avatāryatāṁ ca śikhā | 


yadi kathayatineti vaktavyaḥ ataeva gaccha [|] kathayatyeva [|] tāmabhyavatārayitavyā | 


tataḥ paścātsnāpayitavyaḥ | yadi śītaḥ kālo bhavati uṣṇena vāriṇā snāpayitavyaḥ [|] athoṣṇakālo bhavati śītalena | tataḥ gṛhaliṅgaṁ tyajya prabrajyāliṅgaṁ icchāmyaham | upādhyāyena kāṣāyāṇi vastrāṇi dātavyāni | tenāpi pādayornipatya pratigṛhītavyāni [|]


tataḥ upādhyāyena nivāsayitavyaḥ [|] pratyavekṣitavyaśca [|] mā avyañjana [|] ubhayavyañjano veti | uktaṁ bhagavatā pratyavekṣitavyaḥ iti [|] te vinagnī kṛtya pratyavekṣante |


bhagavānāha na vinagnīkṛtya pratyavekṣitavya | api tu nivāsayannevā pratisaṁviditaṁ pratyavekṣitavya [|]


tataḥ pascādbhikṣuradhyeṣitavyo | yosya śaraṇagamanaśikṣāpadānyanuprayacchati | tena tasya sāmīcīṁ kṛtvā purata utkuṭukena niṣadyāṁjaliṁ pragṛhya idaṁ syādvacanīyaṁ samanyāhara bhadanta | ahamevannāmā -


buddhaṁ śaraṇaṁ gacchāmi dvipadānāmagryaṁ |

dharmaṁ śaraṇaṁ gacchāmi virāgāṇāmagryaṁ |

saṁghaṁ śaraṇaṁ gacchāmi gaṇānāmagryaṁ |


evaṁ dvirapi trirapi [|]


tṛtīyāyāṁ vāci vaktavyaṁ [|] śrāmaṇerakārakā dharmāmācāryā dhārayantyattaḥ śikṣāpadāni grāhayitavyāni | evañca punargrāhayitavyaḥ | samanvāharācāryā [|] yathā te āryā arhanto yāvajjīvaṁ prāṇātipātaṁ prahāya prāṇātipātāt prativiratāḥ | evamevāhamevaṁnāmā yāvajjīvaṁ prāṇātipātaṁ prahāya prāṇātipātātprativiramāmyanenāhaṁ prathamenāṅgena teṣāmāryāṇāmarhatāṁ śikṣāyāmanuśikṣe anuvidhīye anukaromi |


yathā te āryā arhanto yāvajjīvamadattādānamabrahmacaryaṁ, mṛṣāvādaṁ, surāmaireyamadyapramādasthānaṁ, nṛttagītavāditamālāgandhavilepanavarṇakadhāraṇamuccaśayanamahāśayanaṁ, akālabhoja [naṁ] jātarūparajatapratigrahaṁ prahāya jātarūparajatapratigrahātprativiratāḥ | evamevāhamevannāmā yāvajjīvamadattādānamabrahmacaryaṁ, mṛṣāvādaṁ, surāmaireyamadyapramādasthānaṁ, nṛttagītavāditamālāgandhavilepanavarṇakadhāraṇamuccaśayanamahāśayanaṁ, [akālabhojanaṁ] jātarūparajatapratigrahaṁ prahāya jātarūparajatapratigrahāt prativiramāmyanenāhaṁ daśamenāṅgena teṣāmāryāṇāmarhatāṁ śikṣāyāmanuśikṣe anuvidhīye anukaromi |


evaṁ dvirapi trirapi | 


|| upasampadā karma karaṇīya ||


tato yadi paripūrṇaviṁśativarṣo bhavati tasya pātracīvaraṁ paryeṣitavyaṁ | rahonuśāsako bhikṣuradhyeṣitavyaḥ | karmmakārako bhikṣuradhyeṣitavyo | ye maṇḍalakaṁ pravekṣyanti |


tataḥ sarvasaṁghe sanniṣaṇṇe sannipatite apaścimake vā daśavargamaṇḍalake triḥ sāmīcī kārayitavyaḥ | dve sāmīpyau pañcamaṇḍalakena vā jaṁghāpatitanikāyā vā triḥ sāmīcīṁ kārayayitvā upādhyāyo yācitavyaḥ | yadyupādhyāya upādhyāya eva | athācāryaḥ ācāryaḥ, bhadantāḥ bhadantaḥ | evañca punaryācitavyaḥ | upādhyāyasya sāmīcīṅkatvā utkuṭukena purataḥ pārṣṇibhyānniṣadyājaliṁ pragṛhya idaṁ syādvacanīyaṁ | samanvāhara upādhyāya | ahamevannāmā upādhyāyamupādhyāyaṁ yāce | upādhyāyo me upādhyāyo bhavatu | upādhyayenosampatsye | evaṁ dvirapi trirapi |


ācārye tu bhadante vā tṛtīye vāre vaktavyaṁ upādhyāya iti |


tataḥ cīvarāṇyapi sthāpayitavyaḥ | yadi tāvacchinnakāni bhavanti evamapi sthāpayitavyaḥ | samanvāharatu upādhyāya | ahamevannāmā idaṁ cīvaraṁ sāṁghāṭimadhiṣṭhāmi | kṛtaniścitaṁ cīvaraṁ pāribhogikaṁ | evaṁ dvirapi trirapi | 


samanvāhara upādhyāya | ahamevannāmā kalpikaṁ idaṁ cīvaraṁ uttarāsaṁgamadhiṣṭhāmi | kṛtaniścitaṁ cīvaraṁ kalpikaṁ pāribhogikaṁ | evaṁ dvirapi trirapi vaktavyaṁ | 


yadyacchinnāni bhavanti evamapi sthāvyāni | samanvāhara upādhyāya | asya cīvaraṁ saṁghāṭīmadhiṣṭhāmi | ākāṁkṣe navakaṁ kariṣyāmi | ardhatṛtīyamaṇḍalakaṁ | anantarāyeṇopāviśya vitariṣyāmi, chetsyāmi, saṁbhatsyāmi, saṁgranthiṣye, sīviṣyāmi | raṁkṣye, āsevakādvātrāropayiṣye | yathā pratyayambā kariṣyāmi | idaṁ cīvaraṁ pāribhogikaṁ | evaṁ dvirapi trirapi vācyam |


samanvāhara upādhyāya | ahamevannāmā idaṁ cīvaraṁ uttarāsaṁgamadhiṣṭhāmi | ākāṁkṣe saptakaṁ kariṣyāmi | ardhatṛtīyamaṇḍalakaṁ athānantarāyeṇopāviśya vitariṣyāmi, chetsyāmi, saṁbhatsyāmi [|] saṁgranthiṣye sīviṣyāmi | raṁkṣye āsevakādvātrāropayiṣyāmi | yathā pratyayaṁ[vā]kariṣyāmi idaṁ cīvaraṁ pāribhogikaṁ | evaṁ dvirapi trirapi vaktavyaṁ | 


samanvāhara upādhyāya | ahamevannāmā idaṁ cīvaraṁ antarvāsamadhiṣṭhami | ākāṁkṣe pañcakaṁ kariṣyabhyardhamaṇḍalakaṁ | anantarāyeṇopāviśya | vitariṣyāmi, chetsyāmi, saṁbhatsyāmi | saṁgrandhiṣye sīviṣyāmi | raṁkṣye āsevakādvātrāropayiṣyāmi | yathā pratyayaṁ[vā] kariṣyāmi | idaṁ cīvaraṁ pāribhogikaṁ | evaṁ dvirapi trirapi vācyam |


tataḥ saṁghe pātraṁ darśayitavyaṁ | idamasyapātramapyevaṁ mārjanapātraṁ vā piṇḍapātraṁ vā bhaviṣyatīti |


tatodhiṣṭhātavyaṁ | evañca punarapi adhiṣṭhātavyaṁ | vāme pāṇau pratiṣṭhāpya dakṣiṇena pāṇinā praticchādya vaktavyaṁ - samanvāhara upādhyāya | ahamevannāmā - idaṁ pātraṁ ṛṣibhājanaṁ bhaikṣabhājanamadhiṣṭhāmi bhojanapāribhogikaṁ | evaṁ dvirapi trirapi vācyaṁ | 


tataḥ paścācchravaṇopacāraṁ vihāyya darśanopacāre añjaliṁ pragṛhya gaṇabhimukhaḥ sthāpayitavyaḥ |


tataḥ karmakārakeṇa bhikṣuṇā praṣṭavyaḥ | ko nu kho tuyaṁ śāstā | evannāmno rahonuśāsaka iti | yodhīṣṭastena vaktavyamahameva nāmeti | 


tataḥ paścādutsāhayitavya | utsahase tvamevannāmānaṁ rahasyanuśāsituṁ, evannāmnā upādhyāyena [|] tena vaktavyaṁ utsahe |


tataḥ karmakākeṇa bhikṣuṇā muktikā jñaptiḥ kartavyā |


śṛṇvantu bhadantā saṁghāḥ | ayamevannāmā bhikṣu utsahate evaṁ nāmānaṁ rahonuśāsituṁ | evannāmnā upādhyāyena | sacetsaṁghasya prāptakālaṁ kṣamatenujānīyātsaṁghā, yatsaṁghāḥ evaṁ nāmānaṁ bhikṣumevannāmno rahonuśāsakaṁ samanyeta |

ayamevannāmā bhikṣurevaṁ nāmānaṁ rahonuśāsiṣyati evannāmnā upādhyāyena | eṣā jñaptiḥ |


tataḥ pascādrahonuśāsakena bhikṣuṇā ātmanaḥ samīcīṅkārayitvā utkuṭikaṁ niṣādayitvā añjaliṁ pragṛhya idaṁ syādvacanīyaṁ |


śṛṇotvamāyuṣmannayante satyakālo bhūtakālaḥ |


yattvāhaṁ kiñcitpṛcchāmi | sa ca tattvaviśāradena bhūtvā bhūtaśca bhūtato vaktavyamabhūtaścābhūtato niveṭhayitavyaṁ |


puruṣosi ? puruṣaḥ |


puruṣendriyeṇa samanvāgataḥ ? samanvāgataḥ |


paripūrṇaviṁśativarṣaḥ ? paripūrṇaviṁśativarṣaḥ |


paripūrṇante tricīvaram pātrañca ? paripūrṇam | jīvitaste mātāpitarau ?


yadi kathayati jīvita iti , vaktavyaḥ | anujñātosi mātāpitṛbhyāṁ  yadi kathayati mṛttāviti vaktavyaḥ | 


bhāsi dāso ?


mā prāptako ?


mā vaktavyako ?


mā āhṛtako ?


mā vikrītako ?


mā rājabhaṭaḥ ?


mā rājakilviṣī ?


mā rājñopathyakarmakārī ?


mā te rājapathyakarmakṛtaṁ vā kāritamvā ? 


māsi caurosidhvajabaddhako ?


mā suṇṭhako, paṇḍako avyañjano ?


mā ubhayavyañjanako ?


mā bhikṣuṇīdūṣako ?


mā mātṛghātako ?


mā pitṛghātako ?


mārhantaghātako ?


mā saṁghabhedako ?


mā tathāgatasyāntike duṣṭacittarudhirotpādakaḥ ?


mā tīrthiko ?


mā tīrthikāvakrāntako ?


mā steyasaṁvāsiko ?


mā nānāsaṁvāsiko ?


mā asaṁvāsiko ?


mā nirmitakaḥ ?


mā te kasyaci[t] kiñciddeyamalpaṁ vā prabhūtamvā [?] yadi kathayati deyaṁ, vaktavyaṁ | śakṣyasi prabrajyāyaṁdātuṁ [|] yadi kathayati na vivaktavyamataeva gaccha [|] yadi kathayati śakṣyāmīti, vaktavyaṁ |


māsi pūrvamprabrajita iti ? yadi kathayati prabrajita iti, vaktavyaṁ |


māsi caturṇāṁ pārājikānāmanyatamānyatamāmāpattimāpannaḥ ?


prātikramatā vā te śikṣānyastā yadi kathayatyāpannohaṁ vaktavyamataeva gaccha |


atha kathayati neti vaktavyam | kaścidastyetarhi prabrajita iti | yadi kathayati prabrajitohaṁ vaktavyaṁ | 


samyakte brahmacaryaṁ cīrṇam ? cīrṇam | kinnāmā tvaṁ ? evannāmā |


kinnāma te upādhyāyaḥ ?


arthahetornāma gṛhṇāmi |


evannāmā me upādhyāyaḥ |


śṛṇutvamāyuṣmadbhavati khalu purūṣāṇāmimamevaṁ rūpāḥ kāye kāyikā ābādhāḥ |


tadyathā kuṣṭhaṁ, gaṇḍaṁ, kiṭibhaṁ, kilāso, dadru, karṇakakṣa, rajata, vicarcikā, hikkā, chardīḥ, visūcikā, lohaliṁgā, raktaṁ, pittaṁ, gulmaṁ, bhagandaro, māsichayaḥ, kāśaḥ, śvāsaḥ, śoṣaḥ, apasmāraḥ, aṭakkaraḥ, pāṇḍurogaḥ, aṅgabhedaḥ, asthibhedaḥ, pārśvabhedaḥ, mūtrarodhotīsāraḥ, ślīpadaṁ, klomoccāraḥ, prajvaraḥ, ekāhiko, dvitīyakaḥ, tṛtīyakaḥ, caturthakaḥ, sānnipātikaḥ, satatajvaro, viṣamajvaraḥ, mānadhvaṁsaḥ | evaṁrūpāḥ kāye kāyika ābādhāḥ sāṁvidyante | anye vā punarevaṁ jātīyā |


yadanyetarhi mayā pṛṣṭaḥ etadeva te saṁghamadhye sabrahmacāriṇaḥ pṛccanti | tatrāpi te viśāradena bhūtvā bhūtaṁ ca bhūtato vaktavyamabhūtañcābhūtato niveṭayitavyaṁ | tiṣṭha, mā apaśabdita āgamiṣyasi |


tataḥ paścādrahonuśāsakena bhikṣuṇāmantarmāge sthitvā vaktavyaṁ -


śṛṇvantu bhadantāḥ saṁghāḥ | samanuśikṣe mayā evannāmā rahasyāntarāyikān dharmānnevannāmnā upādhyāyena kimāgacchantamevaṁ vaktavyaṁ | sacetpariśuddhyatīti | sacedevaṁ yasyakasyacitprabrajyāpekṣaḥ upasamati, sa tenāsamudācārikāṁ dharmāngṛhṇātudgrahītavya | udgṛhya trīṇi śaraṇagamanāni, pañca ca śikṣāpadānyupāsakasamvaro dātavyaḥ |


evañca punardātavyaḥ | samanvāhara bhadanta ahamevannāmā -


buddhaṁ śaraṇaṁ gacchāmi dvipadānāmagryaṁ |

dharmaṁ śaraṇaṁ gacchāmi virāgāṇāmagryaṁ |

saṁghaṁ śaraṇaṁ gacchāmi gaṇānāmagryaṁ | 


upāsakaṁ māṁ bhadanto dhārayatu yāvajjīvaṁ |


evaṁ dvirapi trirapi vācyam ||


samanvāhara ācārya | yathā te āryā arhanto yāvajjīvaṁ prāṇātipātamprahāya prāṇātipātātprativiratāḥ | evamevāhamevannāmā yāvajjīvaṁ prāṇātipātaṁ prahāya prāṇātipātātprativirato sacedvadantītyevaṁ kuśalaṁ | nocedvadanti sātisārā bhavanti |


tataḥ paścātkarmakārakeṇa bhikṣuṇā sāmīcīṁ kārayitvā utkuṭukena purastātpārṣṇibhyānniṣādayitvā aṁjaliṁ pragṛhṇāpayitvā upasampadaṁ yācayitavyaḥ | evañca punaḥ yācayitavyaḥ |


śṛṇvantu bhadantāḥ saṁghāḥ | ahamevannāmā arthahetornāma gṛhṇāmi | evannāmnā upādhyāyena upasampadāpekṣaḥ | ahamevannāmā saṁghādupasaṁpadaṁ yāce | arthahetornāma gṛhṇāmi | evannāmnopādhyāyena upasaṁpādayantu māṁ bhadantāḥ saṁghāḥ | unnayantu māṁ bhadantāḥ saṁghāḥ | anugṛhṇantu māṁ bhadantāḥ saṁghāḥ | anukampantu māṁ bhadantāḥ saṁghāḥ, anukampakonukampāmupādāya evaṁ dvirapi trirapi |


tataḥ paścātkarmakārakeṇa bhikṣuṇā muktikā jñaptiḥ karttavyaḥ |


śṛṇvantu bhadantāḥ saṁghāḥ | ayamevannāmā evannāmnā [upādhyāyena] upasampadāpekṣaḥ | soyamevannāmā saṁghādupasaṁpadaṁ yācate evaṁ nāmnopādhyāyena | sacetsaṁghasya kṣamatenujānīyātsaṁghopādhyāyamevaṁ nāmānaṁ saṁghamadhye antarāyikāndharmānpṛṣṭam evannāmnā upādhyayena | eṣā jñaptiḥ |


tataḥ paścādvaktavyaḥ | śṛṇutvamāyuṣmannayaṁ te satyakālo ya pūrvavadyāvatsaṁvidyante anye vā punarevaṁ jātīyāḥ |


tataḥ paścāt jñaptiṁ kṛtvā karma karttavyaṁ | evañca punaḥ karttavyaṁ |


śṛṇvantu bhadantāḥ saṁghāḥ | ayamevannāmā evannāmnā [upādhyāyena] upasampadāpekṣaḥ puruṣaḥ | paripūrṇaviṁśativarṣaḥ | paripūrṇamasya tricīvaraṁ pātrañca | pariśuddhamantarāyikairdhamairātmānaṁ vadati | soyamevannāmā evannāmnā upādhyāyena saṁghādupasaṁpadaṁ yācate | sacetsaṁghasya prāptakālaṁ, kṣāmatenujānīyātsaṁghāḥ evannāmānamupasaṁpādayedevannāmnā upādhyāyena | eṣā jñaptiḥ |


evaṁ karma karttavyam |


śṛṇvantu bhadantāḥ saṁghāḥ | ayamevaṁnāmā evannāmnā[upādhyāyena] upasampadāpekṣaḥ puruṣaḥ | paripūrṇaviṁśativarṣaḥ paripūrṇamasya tricīvaraṁ pātrañca | pariśuddhamantarāyikairdhamairātmānaṁ vadati | soyamevannāmā evannāmnā upādhyāyena saṁghādupasaṁpadaṁ yācate tatsaṁgha evaṁ nāmānamupasaṁpādayatyevannāmnā upādhyāyena | teṣāmāyuṣmatāṁ kṣamate | evannāmānamupasaṁpādayitumevaṁ nāmnā upādhyāyena tuṣṇīnnakṣamate bhāṣantāṁ |


iyaṁ prathamā karmavācanā |


evaṁ dvitīyā tṛtīyā karmavācanā vaktavyāḥ | upasaṁpāditaḥ saṁghena [evannāmā] evaṁnāmnā upādhyāyena kṣāntamanujñātaṁ saṁghena yasmāttuṣṇīmevametaddhārayāmi |


tataḥ paścācchāyā māpayitavyā | uktaṁ bhagavatā chāyā māpayitavyeti | bhikṣavaḥ padairmāpayantyaticiraṁ bhavati |


bhagavānāha | na padairmāpayitavyā | śaṁkunā māpayitavyā | bhikṣavotidīrgheṇa māpayanti | tathāpyaticirambhavati |


bhagavānā | caturaṁgulamātreṇa śaṁkunā mā payitavyā | yāvantaḥ śaṁkavastāvantaḥ puruṣā vaktavyāḥ |


tataḥ paścātkāla ārocayitavyaḥ | pūrvāṇhaḥ, madhyāhnaḥ, sāyahnaḥ, rātryaḥ prathamordhayāmo yāmaḥ | madhyordhayāmo yāmaḥ | paścimordhayāmo yāmaḥ | anuditoruṇaḥ | uditoruṇaḥ | anudita ādityaḥ | uditastvādityaḥ | aṣṭabhāgodita āditaḥ | caturbhāgodita ādityaḥ | apariṇato madhyāhnaḥ | pariṇato madhyāhnaḥ | caturbhāgāvaśiṣto divasoṣṭabhāgāvaśiṣto divasaḥ | anastaṁgata ādityaḥ | astaṁgata ādityaḥ | anuditāni nakṣatrāṇyuditāni nakṣatrāṇi |


tataḥ pascātsamaya ārocayitavyaḥ | pañca samayāḥ | haimantiko, graiṣmiko, vārṣiko, mṛtavārṣiko, dīrghavārṣikaḥ |


tatra haimantikaḥ catvāro māsāḥ | mārgaśīrṣapuṣyamāghaphālgunaḥ |


graiṣmikaḥ catvāro māsāḥ | caitravaiśākhajyeṣṭhāṣāḍhaḥ |


vārṣiko māsaḥ śrāvaṇaḥ | mṛtavārṣikaṁ ekarārtriṁdinaṁ bhādrapadasya māsasya pratipat | dīrghavārṣikaṁ | ekārātryūnāstrayo māsāḥ | bhādrapadāśvayujakārttikāḥ | 


tataḥ paścāccatvāro niśrayā ārocayitavyāḥ | śṛṇumāyuṣmaṁścatvāra ime tena bhagavatā jānatā paśyatā tathāgatenarhatā samyaksambuddhena | evaṁ prabrajitopasaṁpannasya bhikṣorniśrayā ākhyātāḥ | yanniśṛtya bhikṣoḥ svākhyāte dharmavinaye prabrajyopasaṁpadbhikṣubhāvaḥ |


katame catvāraḥ ?


pāṁsukūlaṁ cīvarāṇāṁ kalpikaṁ ca sulabhañca yanniśṛtya bhikṣoḥ svākhyāte dharmavinaye prabrajyopasaṁpadbhikṣubhāvaḥ | utsahase tvamevannāmanyāvajjīvaṁ pāṁsukūlena cīvareṇa yāpayituṁ | tena vaktavyamutsahe | atirekalābhaḥ paṭṭaka vā paṭā vā pravārā vā aṁśukā vā kauśeyā vā dukūlikā vā kṣaumakā vā kauṭumbakā vā sālokā vā kārpāsikā vā āmilā vā vāmilā vā sāmilā vā kṛmilā vā kṛmivarṇā vā samavarṇā vā suvarṇā vā durvarṇā vā kāśikasūkṣmamvā kṣaumakasūkṣmamvā dukūlakasūkṣmamvā koṭumvakasūkṣmamvā | iti yadvā punaranyadapi kalpikaṁ cīvaraṁ saṁghādvā utpadyeta pudgalato [vā] tatrāpi te pratigrahe mātrā karaṇīyā | 


kaścidevaṁ rūpaṁ sthānamabhisaṁbhotsyase | tena vaktavyamabhisaṁbhotsye |


śṛṇotvamevaṁ nāma piṇḍapātaṁ bhojanānāṁ kalpikañca sulabhañca yanniśṛtya bhikṣoḥ svākhyāte dharmavinaye prabrajyopasaṁpadbhikṣubhāvaḥ | utsahase tvamevannāmaṁ yāvajjīvaṁ piṇḍapātena bhojanena yāpayitum | tena vaktavyam utsahe | atirekalābhaḥ bhaktāni vā tarpaṇāni vā yavāgūnnapānāni vā naityikāni vā nimantraṇakāni vā pāñcamikāṁ vā āṣṭamikāṁ vā cāturdaśikāṁ vā pāñcadaśikāṁ vā autpātikaṁ vā utpiṇḍaṁ vā iti yadvā punaranyadapi kalpikaṁ piṇḍapātaṁ saṁghādvā utpadyeta pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā |


kaścidevaṁ rūpaṁ sthānamabhisambhotsyase | tena vaktavyamabhisaṁbhotsye |


śṛṇutvamevaṁ nāmaṁ vṛkṣamūlaśayanāsanānāṁ kalpikañca sulabhañca yanniśṛtya bhikṣoḥ svākhyāte dharmavinaye prabrajyopasaṁpadbhikṣubhāvaḥ | utsahase tvamevannāmanyājjīvaṁ vṛkṣamūlena śayanāsanena yāpayituṁ | tena vaktavyamutsahe | atirekalābhaḥ layanāni vā māyā vā kūṭāgārāṇi vā harmyikā vā harmantikā vā prāsādā vā vālāgrapotikā vā āmalakapuṣṭikā vā bhūmiguhā vā giriguhā vā prāgbhāraguhā vā daṇḍacchadanāni vā patracchadanāni vā tṛṇakuṭikā vā parṇakuṭikā vā kṛtacaṁkramā vā akṛtacaṁkramā vā kṛtaprābghārā vā akṛtaprāgbhārā vā | iti yadvā punaranyadapi kalpikaṁ śayanāsanaṁ saṁghādvā utpadyeta pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā | kaścidevaṁ rūpaṁ sthānamabhisaṁbhotsyase | tena vaktavyamabhisaṁbhotsye |


śṛṇu tvamevannāma | pratimuktaṁ bheṣajānāṁ kalpikañca sulabhañca yanniśṛtya bhikṣoḥ svākhyāte dharmavinaye prabrajyopasaṁpadbhikṣubhāvaḥ | utsahase tvamevannāmanyāvajjīvaṁ pratimukatena bhaiṣajena yāpayituṁ | tena vaktavyamutsahe |


atirekalābhaḥ sarpi tailaṁ madhuphāṇitaṁ | kālikaṁ yāmikaṁ sāptāhikaṁ yāvajjīvakaṁ | mūlabhaiṣajyaṁ gaṇḍabhaiṣajyaṁ patrabhaiṣajyaṁ puṣpabhaiṣajyaṁ phalabhaiṣajyamiti yadvā punaranyadapi kalpikaṁ bhaiṣajyaṁ | saṁghādvā utpadyate pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā | kaścidevaṁ rūpaṁ sthānamabhisaṁbhotsyasetena vaktavyamabhisaṁbhotsye |


[catvāraḥ patanīyā dharmāḥ]


tataḥ paścāccatvāraḥ pa[ta]nīyā dharmāḥ ārocayitavyāḥ | evaṁ ca punarārocayitavyāḥ | śṛṇu tvamevaṁ nāmaścatvāra ime tena bhagavatā jānatā paśyatā tathāgatenārhatā samaksambuddhena evaṁ prabrajitopasaṁpannasya bhikṣoḥ patanīyā dharmā ākhyātā | yeṣāṁ bhikṣuranyatamānyatamā sthānamadhyāpatya sahādhyāpatyābhikṣurbhavatyaśramaṇo aśākyamutrīyo | dhvasyate bhikṣubhāvāt hatamasya bhavati śrāvaṇyaṁ dhvastaṁ mathitaṁ patitaṁ parājitamapratyuddhāryamasya bhavati śrāmaṇyaṁ | katame catvāraḥ | anekaparyāyeṇāyuṣmaṁ bhagavatā kāmā vigarhitāḥ | kāmālayaḥ kāmaprahāṇaṁ varṇitaṁ | pratiniḥsargo vāntībhāvaḥ | kṣayā virāgo nirodho vyupasamo sugamaḥ stutaḥ stomito varṇitaḥ praśastaḥ | adyāgreṇa te āyuṣmaṁ saṁraktacittena mātṛgāmaśca kṣuṣābaddho upanidhyāyan na vyavalokayitavyaḥ | kaḥ punarvādo dvayadvaya samāpatyā abrahmacarya maithuno dharmaḥ pratisevituṁ | uktaṁ caitadāyuṣman tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksambuddhena | yaḥ punarbhikṣurbhikṣubhiḥ sārddhaṁ śikṣāsāmīcīsamāpannaḥ śikṣāmapratyākhyāya śikṣādaurbalyamanāviṣkṛtvābrahmacarya maithunaṁ dharmaṁ pratiseveta antatata stiryogyonigatāyapi [sārdhamityevaṁrūpaṁ] bhikṣuḥ sthānamadhyāpatya sahādhyāpatyā abhikṣurbhavatyaśramaṇo aśākyaputrīyo dhvasyate bhikṣubhāvāddhatamasya bhavati śrāmaṇyaṁ | dhvastaṁ mathitaṁ patitaṁ parājita mapratyuddhāryamasya bhavati śrāmaṇyaṁ | tadyathā tālo mastakācchinnaḥ abhavyo haritatvāya | abhavyo viruḍhiṁ vṛddhiṁ vipulatāmāpattaṁ | evameva bhikṣurevaṁ rūpaṁ sthānamadhyāpatya sahādhyāpatya yāvad pratyuddhāryamasya bhavati śrāmaṇyaṁ | tatra tedyāgreṇa sāṁnidhyācārena dhyāyanto ca na dhyācāraveramaṇyāntīṣu ca sutarāṁ ārabdho | smṛtyupramāde yogaḥ karaṇīyaḥ | kaścidevaṁ rūpaṁ sthānamadhyāpatsyase | tena vaktavyaṁ nādhyāpatsye |


śṛṇu tvamāyuṣmananeka paryāyeṇa bhagavatā adattādāno vigarhitaḥ | adattādānaviratiḥ stutā stomitā varṇitā praśastā | adyāyeṇa te āyuṣmaṁ steyacittena tilatuṣamapi parakyamadattaṁ nādātavyaṁ kaḥ punarvādaḥ pañcamāṣikamvā uttara pañcamāṣikamvā | uktaṁ ca tadāyuṣman tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksambuddhena | yaḥ punarbhikṣuḥ grāmagatamaraṇyagatamvā adattaṁ pareṣāṁ steyasaṁkhyāmādadīta | yadrūpeṇādattādānena rājñā vainaṁ gṛhītvā rājamantriṇā vā hanyādvā bandhīyādvā pravāsayedvā | evaṁ cainaṁ vadedyadbho puruṣa corosi bālosi mūḍhosi steyosītyevaṁ rūpaṁ bhikṣuḥ sthānamadhyāpatya sahādhyāpatya abhikṣurbhavatyaśramaṇo | tadyathā tālo mastakācchinnaḥ yāvannādhyāptsye |


śṛṇu tvamāyuṣmaṁ anekaparyāyeṇa bhagavatā prāṇātipāto vigarhitaḥ | prāṇātipātavirati stutā stomitā varṇitā praśastā | adyāgreṇa te āyuṣmaṁ saṁcintya kuntapipīlikāpi prāṇī jīvitānnavyaparopayitavyaḥ kaḥ punarvādo manuṣyaṁ vā manuṣyavigrahaṁ vā uktaṁ ca tadāyuṣmaṣtena bhagavatā jānatā paśyatā taghāgatenārhatā samyaksambuddhena yaḥ punarbhikṣurmanuṣyaṁ vā manuṣyavigrahaṁ vā svahastaṁ saṁcintya vyaparopayecchastraṁ vainamādhārayecchastrādhārakaṁ vāsya paryeṣet | maraṇāya vainaṁ samādāpayet | maraṇavarṇamvāsyānusaṁvarṇayet | evaṁ cainaṁ vadet haṁbho puruṣa, kintena pāpakenāśucinā durjīvitena | mṛtaṁ te bho puruṣa, jīvitādvaramiti | cittānumataiścittasaṁkalpairaneka paryāyeṇa maraṇāya vainaṁ samādāpayenmaraṇavarṇamvāsyānusaṁvarṇayet sa ca tena kālaṁ kuryāt | ityevaṁ rūpaṁ bhikṣuḥ sthānamadhyāpatya sahādhyāpatyābhikṣurbhavatyaśramaṇo aśākyaputrīyaḥ | pūrvavadyāvannādhyāpatsye |


śṛṇu tvamāyuṣmananekaparyāyeṇa bhagavatā mṛṣāvādo vigarhito | mṛṣāvādaviratiḥ stutā stomitā varṇitā praśastā | adyāgreṇa te āyuṣmannantato hāsya prekṣaṇampisamprajānanmṛṣāvādannabhāṣitavyā | kaḥ punarvādo santamasaṁvidyamānamuttaraṁ manuṣyadharmaṁ pratisevituṁ | uktaṁ vai tadāyuṣmaṁstena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksambuddhena | yaḥ punarbhikṣurasantamasaṁvidyamānamuttaraṁ manuṣyadharmamalamāryaviśeṣādhigamaṁ jñānaṁ vā darśanamvā sparśavihāratāṁ vā pratijānīyādidaṁ jānāmīdaṁ paśyāmīti |


kiṁ jānāmi ? duḥkhaṁ jānāmi, samudayanirodhamārgaṁ jānāmi | kimpaśyāmi ? devanpaśyāmi | nāgānyakṣān gandharvāṁ kinnarānmahoragānpretānpiśācānkumbhāṇḍān kaṭapūtanāṁ paśyāmi | devā api māṁ paśyanti | nāgāḥ yakṣāḥ gandharvāḥ kinnarāḥ mahoragāḥ pretāḥ piśācāḥ kumbhāṇḍāḥ kaṭapūtanā api paśyanti | devānāṁ śabdaṁ śṛṇomi | nāgānāṁ yakṣanāṁ kaṭapūtanānāṁ śabdaṁ śṛṇomi | devā api mama śabdaṁ śṛṇvanti | nāgā yakṣā kaṭapūtanā api mama śabdaṁ śṛṇvanti | devānāṁ darśanāyopasaṁkramāmi | nāgānāṁ yakṣakaṭapūtanānāṁ darśanāyopasaṁkramāmi | devā api mama darśanāyopasaṁkramanti | devaiḥ sārdhamālapāmi saṁlapāmi pratisammode sātatyamapi samāpadye | nāgairyakṣaiśca sārdhamālapāmi pratisammode sātatyamapi samāpadye | devā api mayā sārdhamālapanti saṁlapanti pratisammodante sātatyamapi samāpadyante | nāgā yakṣā kaṭapūtanā api mayā sārdhamālapanti pratisammodante sātatyamapi samāpadyante |


alābhyevasannanityasaṁjñāyā lābhyahamasmītyātmānaṁ pratijānīte | anitye duḥkhasaṁjñāyā | [duḥkhe anātmasaṁjñāyā] āhāre pratikūlesaṁjñāyāḥ | sarvaloke anabhiratisaṁjñāyāḥ ādīnavasaṁjñāyāḥ prahāṇasaṁjñāyā virāgasaṁjñāyā nirodhasaṁjñāyā maraṇasaṁjñāyā alābhyevasannaśubhasaṁjñāyāḥ | lābhyahamasmītyātmānaṁ pratijānīte | vinīlakasaṁjñāyā vipūyakasaṁjñāyā vipaḍumakasaṁjñāyā asthisaṁjñāyāḥ śūnyatāpratyavekṣaṇasaṁjñāyāḥ lābhya[ha]masmītyātmānaṁ pratijānīte | alābhyevasan prathamasya dhyānasya dvitīyasya tṛtīyasya caturthasya dhyānasya | maitryāḥ karuṇāyā muditāyā upekṣāyāḥ | ākāśānantyāyatanasya vijñānānantyāyatanasya ākiñcanyāyatanasya nevasaṁjñānāsaṁjñāyatanasya śrotaāpattiphalasya sakṛdāgāmiphalasya anāgāmiphalasya ṛddhiviṣayasya divyaśrotrasya cetaḥparyāyasya pūrvanivāsasya cyutyupapādasyāsravakṣayasya anarhannaivasannarhannakarmasyāṣṭavimokṣadhyāyītyātmānaṁ pratijānītenyatrābhimānādityevaṁrūpaṁ bhikṣuḥ sthānamadhyāpatya sahādhyāpatya abhikṣurbhavatyaśramaṇo aśākyaputrīyo dhvasyate bhikṣubhāvāddhatamasya bhavati śrāmaṇyaṁ | dhvastaṁ mathitaṁ patitaṁ parājitamapratyuddhāryamasya bhavati śrāmaṇyaṁ | tadyathā tālomastakācchinnaḥ abhavyoharitatvāya abhavyovirūḍhiṁ vṛddhiṁ vipulatāmāpattaṁ | evameva bhikṣuḥ evaṁ rūpaṁ sthānamadhyāpatya sahādhyāpatya yāvadpratyuddhāryamasya bhavati śrāvaṇyaṁ | atra tedyāgreṇa anadhyācvāreṇa dhyāyanto ca adhyācāravairamaṇyāntīṣu sutarāṁ ārabdho smṛtyapramāde yogaḥ karaṇīyaḥ | kaścidevaṁ rūpaṁ sthānaṁ nādhyāpatsyase | tena vaktavyaṁ nādhyāpatsye |


[catvāraḥ śramaṇakārakāḥ dharmāḥ]


tataḥ paścācatvāraḥ śramaṇakārakā dharmā ārocayitavyāḥ | evañca punarārocayitavyāḥ | 


śṛṇu tvamāyuṣmaṁścatvāra ime tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksambuddhena śramaṇakārakā dharmā ākhyātāḥ | katame catvāraḥ ?


adyāgreṇa te āyuṣmanākraṣṭena na pratyākroṣitavyaṁ | tāḍitena na pratitāḍayitavyaṁ | bhaṇḍitena na prāṁtabhaṇḍayitavyaṁ [roṣitena na pratyāroṣayitavyaṁ] kaścidevaṁ rūpaṁ sthānamadhyāpatsyase | tena vaktavyaṁ nādhyāpatsye |


śṛṇu tvamāyuṣmannayante bhūtpūrvamāśvāsakaḥ | kaścidahaṁ labheya svākhyāta dharmavinaye prabrajyāmupasaṁpadaṁ bhikṣubhāvaṁ | sa tvametarhi prabrajita upasaṁpannaḥ | pratirūpeṇopādhyāyena | pratirūpābhyāmācāryābhyāṁ | samagrena saṁghena | jñapti caturthena karmaṇā | akopyanāsthāpanārheṇa | yatra varṣaśatopasampannena bhikṣuṇā śikṣāyāṁ śikṣitavyaṁ tatra tadaha upasampannena | tatra varṣaśatopasampannena iti yātu samānaśīlatā samānaśikṣatā samānaprātimokṣasūtroddeśatā | mā tedyāgreṇārāgayitavyā | na virāgayitavyā | adyāgreṇa te upādhyāyasyāntike pitṛsaṁjñā upasthāpayitavyā upādhyāyenāpi tavāntike putrasaṁjñā upasthāpayitavyā |


adyāgreṇa te upādhyāye yāvajjīvamupasthātavyaiḥ | upādhyāyenāpi tvaṁ glānaḥ upasthātavyaḥ āmaraṇāya vā vyutyānāya vā |


adyāgreṇa te sagauraveṇa viharttavyaṁ sapratīśāḥ sabhayavaśavartinaḥ sabrahmacāriṣu sthavire[ṣu] madhyameṣu navakeṣu |


adyāgreṇa te uddeṣṭavyaṁ, paṭhitavyaṁ, svādhyāyitavyaṁ | skandhakauśalaṁ karaṇīyaṁ | dhātukauśalamāyatana kauśalaṁ, pratītyasamutpādakauśalaṁ, sthānāsthānakauśalaṁ | punaranena śikṣitavyā | aprāptasya prāptaye | anadhigatasyādhigamāya | asākṣātkṛtasya sākṣātkriyāyai | 


imāni ca te mayā audārikāṇi śikṣāpadāni ākhyātāni | anyāni ca anvardhamāse prātimokṣasūtroddhṛtaṁ uddiśyamāne śroṣyāma | anyāni ca te ācāryopādhyāyā grāhayiṣyanti samānopādhyāyaḥ samānācāryaḥ | saṁlaptakaḥ ālaptakaḥ saṁstutakaḥ sapremakaḥ |


evantvamupasampanno varaprajñasya śāsane | 

yathemaṁ na virāgayasi durlabhaṁ kṣaṇasaṁpadaṁ ||


prāsādikasya prabrajyā pariśuddhosyopasaṁpadaḥ |

ākhyātā satyanāmnā vai saṁbuddhena prajānatā ||

eṣa dharmāyuṣmanupasampannāpramādena sampādaya ||


|| upasampadā jñaptiḥ samāptaḥ ||