梵漢辭典






mithyā-pratipatti
邪行, 顚倒
mithyā-prāyoga
邪加行
mithyā-samādhi
邪定
mithyā-satya
邪見
mithyā-saṃtīrita
邪思
mithyā-vitarka
妄說
mithyādhimukti
邪勝解
mithyātva-niyata
實邪, 邪定, 邪定聚, 邪聚
mithyātva-niyata-saṃtāna
邪聚, 邪見聚
mithyātve…niyatā bhaveyuḥ
墮邪定聚
miti
彌底
mitra-bhadraka
善知識
mitra-bheda-karin
破壞親友
mitra-gṛha
慈室藏
mitra-pakṣa
mitra-śālā
慈堂室, 慈室, 慈室堂
mityā-dṛṣṭikeṣu brāhmaṇeṣu
邪見婆羅門
miśrakā-vana
雜林
miśrī-bhūta
交通, 行欲
moca
茂遮
mocayati
免, 出, 度, 度脫, 消除, 除
mocehi
開導根
moda-sthānīya
歡喜處
moha-bahula
多愚癡
moha-carita
多愚癡, 愚癡, 癡行
moha-citta
癡心
moha-gāmin
隨癡
moha-ja
癡, 能起無明
moha-paryavasthāna
癡纏
moha-puruṣa
愚人, 愚癡人, 癡人
moha-vaśa
愚癡力
mohatva
頑鈍
mohavat
愚癡
mohaḥ puruṣaḥ
愚癡人
mohândha
大無明
mohâvidyā
愚癡
mohād √gam
隨癡
moktu-kāmo √bhū
欲解
moktṛ
解脫者
mokṣa-artha
能引解脫
mokṣa-bhāgīyaṃ kuśala-mūlam
順解脫分善
mokṣa-deva
解脫天
mokṣa-mahā-parisad
五年大會
mokṣa-mahā-pariṣad
大施會
mokṣa-patha
解脫道
mokṣa-saṃjñā
涅槃想
mokṣin
求道者
mokṣâbhāva-doṣa
不得解脫
mokṣârtham
爲求解脫
mokṣāya kalpate
能解脫
momuha
愚癡
momūha
愚癡, 無義
moṣa-dharma
妄取, 虛妄, 虛妄法
moṣa-dharmin
虛妄
moṣṭika
兇戲
mrakṣa
所覆
mrakṣayati
詐稱
mrakṣin
mrakṣitaka
mriyamāṇa
命終位, 將命終時, 死, 臨欲終沒, 臨死
mriyate
命斷, 夭沒, 害, 死
mrsā
虛妄
mrt-piṇḍa
泥團
mthun par
如理
mucira
木底
mucyanti
暢逸
mucyate
得解脫, 捨, 有解, 開
mudita-citta
歡喜心
muditâpramāṇa
喜無量
muditâpramāṇa-citta
喜無量心
muditā
初歡喜地, 喜, 喜心, 喜樂, 歡喜地, 發喜
muditā-citta
喜心
muditāmoda
歡喜
mudraya (den.)
印, 封印
mudrā
契印, 木得羅, 法印, 祕印, 結印
mudrā-bandha
印契
muhur muhuḥ
屢, 須臾之間
muhurmuhuḥ
須臾
muhūrta-mātram
muhūrta-mātreṇa
須臾之頃
muhūrtam
須臾
muhūrtaṃ
斯須
muhūrtena
須臾
mukha-darśanam kṛtvā
目自
mukha-dvāra
面目, 面門
mukha-dvāreṇa
口中
mukha-dvārika
口中
mukha-pratibimba
面像
mukha-pratibimbaka
面像
mukha-proñchana
手巾, 拭面巾
mukha-sākṣin
對面
mukham
mukham upadarśayati
現其身
mukhaproṅchana
木佉褒折娜
mukhato jāta
佛口, 口所生
mukhaṃ baddhvā
覆面
mukhaṃ patet
相向
mukhin
mukhâya-dvārika
和合因緣
mukhôddeśa
口授
mukhād
mukta-citta
心解脫
mukta-hastatā
舒手惠施
mukta-hāra
纓絡
mukta-hārin
寶瓔珞
mukta-kusuma
眞珠華, 解脫華
mukta-tyāga
廣施, 解脫捨
mukti
目帝羅
mukti-jñāna-nidarśana
解脫知見
mukti-kāya
解脫身
mukti-mārga-dhī
解脫智
mukti-mārgâṣṭaka
八解脫
muktâbhilāpitā
樂說
muktā bhaveyuḥ
除愈
muni-jana
神仙
muni-karman
寂靜業
muni-pati
牟尼王
muni-vara-sākṣikṛta
牟尼尊
munîndra-kāya
諸佛如來身
munîśa
法王
muri
慕唎
musaragarbha
謨薩羅
musti
musālagarbha
硨磲
musāra
牟娑, 牟娑洛, 牟娑羅, 牟薩羅, 牟裟羅, 玉, 王, 目娑羅, 訛轉, 謨薩羅
musāra-galva-maya
車渠
musāvādā-veramaṇī
不妄語
muñja
枲, 蔴, 麻
muḥ
牟, 穆
muṃcaṃti
暢逸
muṇḍa*
剃頭
muṇḍa-karman
剃髮
muṇḍana
muṇḍanā
剃髮
muṣaṇatā
壞, 斷
muṣita-smṛtitā
失念, 忘失念, 忘念
muṣitayā smṛtyā
忘念
muṣitā smṛtiḥ
失念, 念失
muṣti
禪拳
muṣyate
劫奪, 所取
myāyya
mâṃsa
mâṃsa-bhakṣaṇa-vinivṛtta
斷肉
mâṃsa-bhojana
食肉
mâṃsa-gandha
肉香
mâṃsa-kāya
肉身
mâṃsa-peśi
段肉
mâṃsa-pinda
肉團
mâṃsa-rudhira
血肉
mâṃsa-rudhirâhāra
血肉
mā bhūt
勿, 勿有, 豈
mā evaṃ vada
莫作是語
mā haiva
將無, 將非, 得無, 或當
mā pakṣe patito bhavet
無偏黨
mā riñciṣyasi
勿當捨離
mā saṃśayata
無疑滯
mā śabdam
mā---bhaviṣyati
勿令
mā...anuttarāṃ samyak-saṃbodhim abhisaṃbudhyeyam
不取正覺
mā...anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam
不作佛
mādhurya-svara
妙音
mādhya-dharma-cakra
無相法輪
mādṛśa
如我, 相似
māhâtmya
大事, 大德
māhātmyâśaya
大心
mālikā
傅飾鬚
mālya-jāta
mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūṣaṇasthānād vairamaṇī (virati)
不著香華鬘不香塗身
mālā-guṇa-parikṣiptā
華鬘
māmakī
我母
mān-dhāta
我行
māna-atimāna
慢過慢
māna-carita
慢行
māna-citta
憍慢心
māna-darpa
憍慢
māna-darpita
憍慢
māna-kūṭa
斗秤
māna-mada
憍慢
māna-mūla
慢根本
māna-saṃyojana
慢結
māna-stabdha
慢心
mānanā
尊敬, 敬尊
mānasa
意地
mānasa-pratyakṣa-pramāṇa
意現量
mānasaka
mānasaṃ balam
心力
mānasaṃ duḥkham
心苦
mānasaṃ karma
心業, 意業
mānasaṃpratihatam
誹謗
mānatva-dāna
摩那埵
mānavaka
摩納縛迦
mānayati
恭敬, 讚歎
mānaḥ-saṃcetanā
意思
mānaṃ saṃpraṇidhatte
心發正願
māndārava
大意音華, 心天華, 意華, 文陀羅, 曼陀羅花, 曼陀羅, 曼陀羅華, 曼陀華
māndārava-
心天華
māndārava-gandha
意香
mānikā
五升
mānuṣa-bhāva
人身
mānuṣa-divya
人天
mānuṣa-kṛtya
人吉庶
mānuṣya-gati
人道
mānuṣya-vigraha
人身
mānuṣya-yoni
人身
mānuṣyakam ātma-bhāvam
人身
mānônnata
憍慢
mānātimāna
我等慢
māpayati
化作, 變, 起
māpita
立, 造
māra(-sainya).-pramardana
破魔
māra-bala
衆魔, 魔衆
māra-bandhana
魔縛
māra-bhavana
魔宮, 魔宮殿
māra-bhañja
降魔
māra-bhañjaka
破魔
māra-camū
魔, 魔軍
māra-deva
魔王
māra-dharṣaṇa
降魔
māra-dhvaṃsana
降魔
māra-dhyāna
魔禪
māra-dārikā
童子
māra-dṛṣṭi-gata
墮惡見趣
māra-gulmika
群魔
māra-jāla
魔網, 魔羅網
māra-kanyā
魔女
māra-karman
衆魔事業, 諸魔, 魔事, 魔事業, 魔業
māra-maṇḍala
衆魔, 諸魔, 魔軍
māra-nirghātana
破魔
māra-pakṣa
魔衆
māra-patha
魔境
māra-pramardana
降魔
māra-pramathana
破魔
māra-pratyarthika
破魔, 魔怨
māra-pratyarthikatva
魔怨
māra-pāśa
魔網
māra-sainya
諸魔, 魔軍
māra-saṃgrāma
魔軍
māra-senā
魔軍
māra-tarjana
降魔
māra-vidhvaṃsana
魔縛
mārakāyikas
魔民
māratva
魔, 魔王
mārayat
破壞
mārayati
害, 死, 殺, 殺害, 能殺, 能破
mārayet
破諸惡, 降伏
mārayitum
摧伏
mārayiṣyati
欲殺
māraḥ pāpīyān
惡魔, 魔
māraḥ-pāpīyān
魔王波旬
māraṇâpaharaṇa
殺盜
mārdita
去除
mārg (den.)
尋求
mārg (den.).
伴, 質
mārga dharma-jñānam
道類智
mārga-bhāvana
修道
mārga-bhāvanā
修道
mārga-caraṇa
mārga-caryā
道行
mārga-darśana
見道
mārga-darśana-heya
見道所斷
mārga-darśana-prahātavya
見道所斷
mārga-deśana
說道
mārga-dharma
道法
mārga-dharma-jñāna
道法智
mārga-dvāra
道門
mārga-dūṣin
壞道
mārga-jina
勝道, 勝道沙門, 道生
mārga-jña
知道者
mārga-jñāna
知道, 道慧, 道智
mārga-krama
道次
mārga-niruttara
無上道
mārga-phala
道果, 道果法
mārga-prajñapti
說道
mārga-pratidvaṃdvitva
對治聖道
mārga-pratipatti
道行
mārga-samāpanna
在道
mārga-satya
聖道, 道, 道者, 道聖諦, 道諦
mārga-sākṣātkāra
道證
mārga-traya
三道
mārga-varjita
除聖道
mārga-vibhrama
迷道
mārga-vid
悟道
mārga-viprayukta
不遠離道
mārga-vit
道父
mārga-viśeṣa
勝進道
mārga-vyākaraṇa
說道
mārga-śīra
九月
mārgadūsin
壞道沙門, 汚道沙門
mārgajñānaṃ
道智
mārgamāṇa
推覓
mārgasya phalam
道果
mārgasyâṅgam
道分
mārgatas
mārgataḥ
眞道
mārgati
思僥
mārgatva
mārgavin
道父
mārgayāmāsa
mārgaśiras
末伽始羅
mārge 'nvaya-jñānam
道類智
mārge dharma-jñānam
道法智
mārge'nvaya-jñāna-kṣāntiḥ
道類忍
mārge-dharma-jñāna-kṣāntiḥ
道法忍
mārgâbhisamaya
見道
mārgâlambana
緣道, 緣道諦
mārgânvaya-jñāna
道類智
mārgâṅga
聖道, 道分
mārgāntarārambha-viśeṣa
進道勝行
mārgāntarārambha-viśeṣa-niṣpatti-praveṣa
進道勝行成滿得入
mārgānācchedyatā
不壞道性
mārjaka
摩利闍迦
mārsa
汝, 汝等
mārsāḥ
諸佛子
mārâvaraṇa
魔障
mārêśvara
魔王
mārānīka
魔軍
mārīcī
摩利支
mārṣāḥ
諸子等
māsa pūjākarmāyaṃ
māsâhna
月日
mātarī
本母
mātaṅga
大象, 摩燈伽, 摩登, 摩登伽, 摩鄧, 栴陀羅, 象
mātaṅga-āraṇyaka
摩祭阿蘭若迦, 阿蘭若
mātaṅga-āraṇyakāḥ
摩登伽阿蘭若
mātaṅgī
摩鄧祇
mātaṇga
摩鄧伽
mātr-grāma
眷屬
mātra
總相
mātra-aśin
食知量
mātra-jña
知量
mātra-jñatā
知止足, 知量
mātram
如一, 少, 耳
mātraya
知量
mātrayā
mātrâniyamana
量不定
mātrā-bhojin
於食知足
mātsarya-citta
慳心
mātsarya-mala
慳垢
mātsarya-rāga
慳貪
mātsarya-saṃyojana
慳結
mātuḥ kukṣau
母胎, 母腹, 母腹中, 胚胎
mātuḥ kukṣau garbhasya
母胎
mātuḥ kukṣau garbhasyâvakrāntir bhavati
入母胎, 入母胎
mātuḥkukṣau
mātā
所生母, 磨多
mātā-paitṛka
父母所生
mātā-pitṛ-bhūta
作父母, 如父母
mātā-pitṛ-ja
父母生
mātā-pitṛ-saṃbhava
父母所生
mātā-pitṛ-vadha
害父母, 殺父母
mātā-pitṛka
父母
mātā-pitṛka-saṃbhu
父母所生
mātāmaha-pitāmahayuga~
外家
mātā–pitṛ-saṃbandhin
父母親
mātṛ-grāma-bhāva
女身
mātṛ-grāma-yoni
女身
mātṛ-kukṣi
母腹
mātṛ-pitṛ-bhakta
孝順父母
mātṛ-pitṛ-vadha
害父母, 殺父母
mātṛka
摩呾理迦
mātṛkā
摩德勒伽, 目得迦
mātṛkā-dhara
持論
mātṛkā-vyañjana
摩多體文
māya-bhūta
如幻化
māya-kara
幻師
māyâdivat
如幻等
māyôpama
如幻, 幻
māyôpama-samādhi
如幻三昧, 如幻定
māyôpamatva
如幻
māyā
幻境, 誑
māyā-bhūta
如幻化
māyā-dharma
幻法
māyā-gata
如幻
māyā-gocara
幻境
māyā-hastin
幻像
māyā-kāya
幻身
māyā-kāya-yoga
幻身
māyā-kṛta
幻, 幻事, 幻術
māyā-mada
諂憍
māyā-nirmita
māyā-nirmita-sadṛśa
如幻如化
māyā-nirmitôpama-samatā
如幻化等平等性
māyā-puruṣa
幻人, 幻化, 幻士, 幻師
māyā-svabhāva-gocara
幻境界
māyā-svapna
幻夢
māyā-svapnôpamatā
如幻夢, 如幻如夢
māyā-upama
如幻化
māyā-upamatā
幻化
māyā-śāṭhya
誑諂, 諂曲, 諂誑
māyādṛḍṭi
沒曳達利瑟致
māṇavikā
童子
māṇḍalya
mīmâṃsa
伺察
mīmâṃsa-ṛddhi-pāda
慧如意足
mīmâṃsate
觀察, 試, 議論
mīmâṃsayitavya
應念, 應觀察
mīmāṃsânucarita
隨觀察行者
mīmāṃsā-jñāna
慧見
mīḍha-sthāna
mūdha
愚, 愚癡
mūla
草根
mūla-bala
根力
mūla-cchid
斷善根
mūla-citta
心根
mūla-dvaya
二根
mūla-gandha
根香
mūla-hetu
mūla-jñāna
根本智
mūla-kleśa
根本煩惱
mūla-lakṣaṇa
自相
mūla-mukha
正面
mūla-pada
根本句
mūla-vijñāna
本識, 根本識
mūla-yoni
mūlamudrā
本印
mūlata eva
從本以來
mūlyaṃ √kṣam
價直
mūlyena parivartayati
貿易
mūlyena √kṣam
價直
mūlâpatti
根本罪, 犯重, 重說
mūlâvidyā
根本無明
mūlôtpāda
本生
mūrcchana
亂, 悶絕
mūrcchanīya
所迷悶
mūrcchita
悶絕, 迷悶
mūrcchā
不念, 悶, 悶絕, 昏, 迷
mūrchām āpadyate
mūrchāyā vy-ut-thā (√sthā).
mūrchāyā vyuttiṣṭhate
mūrddha
mūrdha-lābhin
mūrdha-prāpta
爲第一
mūrdhabhyaḥ patitaḥ
頂墮
mūrdhabhyaḥ pātaḥ
頂墮
mūrdham
mūrdhana
頂位, 頂法
mūrdhatva
如人頂, 最勝, 頂
mūrdhatā
頂相
mūrdhi
摩利闍迦
mūrdhni
頂上
mūrdhnâñjaliṃ... karoti
頂受
mūrdhâbhiṣikta
灌頂
mūrdhâvasthā
頂位, 頂法, 頂法位
mūrdhā
摩利闍迦
mūrdhāna
mūtoḍī
mūtra-purīṣa-mārga
二道
mūḍha-bhāva
愚憒
mūḍha-śaṭha-khaṭuṅka
愚癡
mūḍhatara
愚者
mūḍhi
無明, 癡
mṛd-bhājana
瓦器
mṛdaṅga-śabda
小鼓聲
mṛdu-cetanā
下心
mṛdu-gandhika
末須揵提華
mṛdu-karmaṇya-bhāva
柔軟
mṛdu-kṣānti
下忍
mṛdu-madhya
下中
mṛdu-madhyâdhimātra
軟中上品
mṛdu-madhyâdhimātra-yoga
軟中上品方便
mṛdu-mṛdu
下下品
mṛdu-mṛduka
下下
mṛdu-paripāka
下品成熟
mṛdu-pāka
下品成熟
mṛdu-taimirika
輕翳眼, 輕醫眼
mṛdu-taraṇa
mṛdu-taruṇa
柔軟, 細軟
mṛdu-taruṇa-hasta-pāda-talatā
手足細軟相
mṛdu-taruṇa-pāṇi-pāda
手足細軟
mṛdu-taruṇa-pāṇi-pādatā
手足細軟
mṛdu-tṛṇa
軟草
mṛdukā
妙, 柔軟
mṛdunā cittena
下品, 下心
mṛdv-adhimātra
上下
mṛdv-adhimātratva
上下
mṛdv-adhimātratā
上下, 上下品
mṛdv-indriya
下劣, 下根, 有鈍根, 根鈍, 軟根, 鈍根, 鈍根者
mṛdv-indriya-gotra
軟根性, 鈍根性
mṛdū-karaṇa
mṛga-lubdhaka
獵, 獵師
mṛga-ratha
鹿車
mṛga-rathaka
鹿車
mṛga-tṛṣṇâbhāsa
焰水
mṛga-tṛṣṇā
鹿渇
mṛga-vihaṅga
鳥獸
mṛga-yūtha-pa
鹿王
mṛga-śīla
鹿戒
mṛgaya (den.)
尋求
mṛgaya (den.).
mṛgayante
求乞
mṛgyamāna
mṛgyate
mṛgêndra
師子, 獅子
mṛgāra-mātṛ
鹿母夫人
mṛnmayaṃ bhāṇḍam
瓦器
mṛt-paṅka
mṛt-paṇka-lepa
泥摸
mṛta-kunapa
死屍
mṛta-manuṣya
母那摩奴沙, 母陀摩奴沙
mṛta-sattva
死人
mṛta-śarīra
屍, 死屍
mṛta-śava
死屍
mṛtaka
密里得迦, 蜜里得迦
mṛtaṃ kāla-gatam
死沒
mṛtpiṇḍāḥ
土聚
mṛttika
土, 泥
mṛttikamaya
瓦器
mṛtyu*'
遷謝
mṛtyu-vyādhi-jarâgni
mṛtyutva
般涅槃
mṛḍukāna paṭṭāna
繒纊
mṛṣa
不實, 虛妄
mṛṣatā
虛妄
mṛṣā-lakṣaṇa
虛妄相
mṛṣā-moṣa
虛妄
mṛṣā-moṣa-dharmin
虛妄法
mṛṣā-vacas
妄語, 虛妄語
mṛṣā-vikalpa
妄想
mṛṣā-vāda
說妄語
mṛṣā-vāda-vairamaṇa
不妄語
mṛṣā-vāda-virati
不妄語, 離妄語
mṛṣā-vādika
妄語者
mṛṣā-vādâdi
妄語等
mṛṣā-vādâdika
妄語等
mṛṣā-vādāt prativiratiḥ
不妄語
mṛṣāvādāt
妄語, 虛誑語
na asan
非無
na ataḥ
除此無
na bahirdhā nirdhāvati
不得出
na bhavati
不作, 不有, 不然, 無有
na bhavati tathāgataḥ paraṃ maraṇāt
如來死後非有
na bhaviṣyati
不應
na bhidyate
不破
na bhokṣye
不食
na bhāvo nâpi câbhāvaḥ
非有非無
na bibheti
無怯
na bādhate
不逼切
na ca khalu varam
na ca khalu varam...
na ced
或, 若不
na cet
若無
na chandaṃ demi
na chidrī-karoti
無缺
na cintayati
不思惟
na cintya
難思
na cirāt
na dadāti
不施
na darśaneti
不示
na darśeti
不示
na dayate
不習
na doṣaḥ
無違
na dravyam asti
非實有
na drogdhā bhavati
不侵
na durlabham
不難
na durmanāḥ
不憂
na dvitīyaḥ
無第二
na dṛśyate
隱身
na dṛḍham
不堅
na dṛṣṭaḥ
不曾見
na dṛṣṭiḥ
非見
na ekakarma
不應共事
na gadyena bhāṣitā
非直說
na guru-karoti
不供養
na hīyante
無減
na hīyate
未滅
na jñāsyate
不能解
na jānāti
不知, 不能知
na jātu
不, 曾未, 未嘗, 未曾
na jātûtsahate
無因緣
na kasmiṃścid dharme
無所學法
na kasyacit
無一人
na kaścit
必無
na kevalam
非唯
na kleśa-saṃjñitāḥ
非煩惱
na kutaścid āgataḥ
無所從來
na kuśalam
非善
na kvacit
無方, 都無
na kvacit sthitam
無所住
na kāryam
不應
na kṛtam
非所作
na kṣamate pratigṛhṇītum
不得受
na kṣamati
不應, 不聽
na kṣamati pratīcchitum
不應受
na kṣamati...abrahmacaryam
不婬
na kṣamati...saha-śayyāṃ kalpayitum
不得同床臥
na labhati
不知
na labhyam
不可
na lipyate
不染, 不汚, 非染
na madayet
不令醉, 不爲醉亂
na manasi-karoti
不念
na mṛtā
非死
na nityam
非常
na nivārayati
不遮止
na niṣṭhurah
無諸獷悷
na nyūnī-karoti
不減
na pakṣa-patitaḥ
不墮偏黨, 無偏黨
na pareṣāṃ vilomāni
不破壞他事
na paribhavati
不輕陵
na pariharati
不隨身
na parihīyate
無減, 無退轉
na parikhidyate
無厭倦
na parikṣīṇam
未盡
na paripūrayati
未具足
na pattīyiṣyanti
不信
na pattīyiṣyanti na śraddhāsyanti nâdhimokṣyanti
不信受
na paśyati
不見
na paśyāmaḥ
無有
na prabhavati
不然
na prahātavya
不可斷
na prajñāyate
無遺
na pramādyam
勿放逸
na pratibalā gantum
不能行
na pratigṛhṇāti
不受
na pratiṣevate
不近
na pratyudāvartate
不退
na pravartate
不得起
na praviśati
不得入
na prayujyate
不修
na punar jāyate
不復更生
na punaḥ
不更
na pātavyam
不應飮
na pṛthak
不異
na riñcati
不捨離
na samanvāgataḥ
不成就
na sambhoga
不應共事
na samudācaranti
不起
na saṃdehaḥ
必是
na saṃkhyāṃ gacchati
不墮其數
na saṃmukhī-karoti
不復現前
na saṃpramoṣayati
能不忘失
na saṃvasati
不住
na smṛtiḥ pramuṣyate
念無忘失
na sthiram
不住
na su-labhaḥ
難可得
na sukaram
不可
na sukaram...adhigantum
不可知, 不可稱計
na sukaraṃ pramāṇam udgrahītum
不可稱計
na sârdha-saṃvāsam
不應共住
na sādhu kṛtam
惡作
na sūtrataḥ
非經
na tapati...candra-sūryâbhā
日月戢重暉
na tathyam
不實
na tathā
不爾, 非實有, 非眞
na tiṣṭhate
捨置
na tiṣṭhate bhāṣita
廢忘
na tiṣṭhate bhāṣitu
廢忘
na tulyati
不稱量
na tv eva
na tyajati
未捨
na tādṛśam
不似
na tāvat
na tṛpyati
na vaktavyaṃ syāt
不應說
na vedayati
不受
na vidyate
不可, 不然, 實無有, 應無, 爲希有
na vidyā
非明
na vinivartate
無懈退
na viramati
不止
na vismārayati
無忘失
na vivadante
無違
na viṣīdati
無怯弱, 無毀犯退屈
na vyāhanyate
無有障礙
na vyāvṛttaṃ
不遣
na yujyate
不, 不可, 不可立, 不得言, 不應, 不應思, 不應理, 不應道理, 不然, 何用, 所違, 非
na yuktam
不可, 非理, 非道理
na yuktaḥ
不應, 不應理, 不然, 求不可得
na śabda
小聲
na śaknoti pada āgacchantu
不能行
na śaknoti...adhigantum
不能盡
na śaktaḥ
無有能
na śakyam
不可, 不應作, 必無
na śakyate
不能
na śakyate avamṛditum
不能伏
na śakyaḥ paryanto'dhigantum
不能盡
na śakyaḥ...paryanto'dhigantum
未竟
na śaṅkī bhavati
無諸怖畏
na śikṣati
不學
na śobheta
醜陋
na śraddhāsyanti
不信
na śāśvatatah
非常
na √ceṣṭ
無覺
na √jñā
不解
na √vraj
無有
na √vā
止息
na---ativartate
不過
na---avahasati
不譏
na---pracurā bhaviṣyanti
不得興盛
na---pratikriyam
不治
na---pratikṣipati
不毀呰
na---pratirūpaṃ syāt
非善
na---pratisarati
不託
na---pratyākhyāti
不棄捨
na---samavadhāya
放縱
na---saṃhāryaḥ
不可引奪
na---tathāgata-bhāṣitāḥ
非佛說
na---yujyate
不應言
na-asaṃjñā
非非想
na-asti
不在, 能令無
na-avamanyate
不輕陵
na-jātu
曾不
na-kula
無種
na-paribhoti
不輕
na-prīyate
不愛
na-saṃdṛśyate
不現, 未等顯現
na-upapadyate
不用
na-utsahante
不得成
na-vyāpadyate
不犯
na-śaikṣā
非學
na...-tavyaḥ
na...adyâpi
na...akariṣyat
不應
na...akārṣam
不作
na...anyathātvaṃ bhavet
無異
na...arthāya
不爲
na...bhavati
不起
na...bhavitum arhati
na...dṛśyate
不見
na...jātûpapadyate
不然
na...kalpate
不可立
na...kathaṃcit
無因緣
na...kevalam
不但
na...kiṃcit prayojanaṃ vidhiyate
無所用
na...mriyate
不死
na...niyatam
不定
na...saha
na...samartho bhavati
未能
na...saṃpadyate
免, 無
na...sidhyati
不, 不成就, 應非, 理應不成
na...tṛpyati
無飽
na...ucyate
不可說
na...upa-√pad
無有
na...upapadyate
不可, 不應, 不然
na...vidyate
無有
na...yujyate
何有, 理必不然
na...āpadyate
未能
na...īkṣate
不見
na...śakyate
未能
na...śravā bheṣyanti
不能聞
nabhavati
nabhi
那鞞
nada
那檀
nadeśayati
不定
nadeśyate
不得
nadvayamasti
無二
nadī vaitaraṇī
大江
nadī-jala
流水
nadī-kūla
河岸
nadī-prasravaṇa
江河
nadī-toya
江河
nadīkā
那提乾
nadīn √tṝ
渡河
naga
娜伽, 山
naga-rāja
龍王
nagara-nigama
城營
nagara-nirmāṇa
化城
nagarasya bahiḥ
城外
nagaraṃ vinirmitam
化城
nagarâvalambikā
乞兒
nagarêndra-kīla
城門
nagnika
裸形
nagnikā
裸身
nagnī-√kṛ
裸形
nagṛhyate
不可得
naibandhika
繋縛
naigama-jana-pada
城邑聚落
naigama-janapada
城邑聚落, 諸人民
naigama-jāna-pada
黎庶
naikam
naikârtha
非一義
naikāntam
不定
naikāntaḥ
不決定
naikāyika
衆, 部
naimittikatva
現相
naimittikatā
現相
nairantarya-prabandha
相續, 相續不斷
nairarthakya
非義
nairmita
應佛, 變化
nairmāṇika-buddha
佛化
nairmāṇika-kāya
化身佛, 化身
nairmāṇikaḥ kāyaḥ
化身, 變化身
nairvedhika-prajña
決擇慧
nairvedhikī
決擇
nairvānī
寂靜
nairvṛtya
寂滅
nairyānika
nairyāṇika
出離
nairyāṇika āśayaḥ
出離意樂
nairyāṇikatas
nairyāṇikatva
出離
nairyāṇikatā
出離
nairyāṇiko mārgaḥ
出離道
nairyāṇikī
出離
nairyāṇikīṃ---pratipadam
能出離行
nairyāṇya
出離
nairātman
無我
nairātmikā
無我
nairātmya-jñāna
無我妙智
nairātmya-samatā
無我
nairātmya-vādin
無我
nairātmyārtha
無我義

【經文資訊】
【原始資料】原始资料皆来自网络
【其他事項】本資料庫可自由免費流通,詳細內容請參閱【中華電子佛典協會資料庫版權宣告】