梵漢辭典






lokâdhipati
威神之尊
lokâmiṣa
欲食
lokâmiṣa-harṣa
世財貪喜
lokântarikā
國中間
lokânugraha-kārin
益世間
lokânukampā
哀愍世間, 憐愍世間
lokâyata
世間文章, 俗業, 順世間
lokâyata-naya
世論
lokâyatika
路伽耶, 順世
lokêndra
世原, 仁, 天人尊, 處世
lokêśvara
世自在, 觀自在
lokôttara
出世, 出世間, 度世, 無漏, 無漏道, 聖, 離世, 離世間
lokôttara-dharma
出世法, 出世間法
lokôttara-jñāna
出世智, 出世間智
lokôttara-mārga
聖道
lokôttara-prajñā
出世間般若
lokôttara-vairāgya
出世離欲
lokôttaram avikalpaṃ jñānam
出世間無分別智
lokôttaratva
出世間
lokôttareṇa jñānena
出世智
lokôttareṇa-mārgeṇa
出世道
lokôttarikârya
出世聖人
lokôttarā gatiḥ
出世趣
lokôttarā prajñā
出世間慧
lokôttarābhiḥ kathābhiḥ
正論
lokānuvartin
隨順世間
lokāsakta
著世間
lokāsādhāraṇa
不共世間
lomasa
毛髮
lomāśī
loḍayati śodhayati
loṭhayat
lujyate
壞, 毀壞, 破壞, 變壞
lumbinī
斷, 樂勝, 滅, 解脫處
luḍita
散亂, 雜亂
luḍita-pānīya
濁水
lābdha
有得
lābdha-ānutarya
得無上
lābha-lobha
利養
lābha-nidānam
爲利養故
lābha-nimitta
爲利養
lābha-nimittam
爲利養
lābha-parihāṇi
所得有退
lābha-satkāra
供養, 利譽, 利供養, 利益, 利養, 利養恭敬, 名利, 求利養, 財利, 財敬, 財物
lābha-satkāra-pūja
名譽利養恭敬
lābha-satkāra-pūjā
財敬供養
lābhika
得, 所得
lābhino bhaveyuḥ
lābhitā
lālanatā
lāpana
誑惑, 誑誘, 說
lāḍita
妙, 樂, 美, 遊戲
līlāyitatva
變身
līna-cittatā
心性下劣
līnaṃ cittam
下心
līnāni cittāni
下心
līyanā
怯亂, 懈怠
lūṇa
割截
mad-yāna
我乘
mada-matta
惛醉, 憍慢, 放逸, 昏醉, 自恃, 貪著, 醉傲
mada-māna
我慢
mada-pramāda
憍逸, 放逸
mada-pramāda-pada
憍逸處
madana
摩達那, 摩陀那
madanīya-mātrâniyamana
令醉亂量無定限
madgu-bhāva
惶怖
madhu-gandhika
末須揵提華
madhu-phāṇita-śarkara
石蜜
madhu-pāyasa
乳糜
madhu-vindu
甘露
madhugandhika
末須揵提華, 末願揵提華
madhugola
餠, 麻豆瞿羅
madhura valgu svara
大妙音
madhura-bhāṇin
美語
madhura-madhura
madhura-svādu
甘美
madhya-adhi-mātra
中上品
madhya-adhimātra
中上
madhya-deśa-jambū-dvīpa
閻浮提中
madhya-indriya
有中根
madhya-kṣānti
中忍
madhya-madhya
中中, 中中品
madhya-mṛdu
中下
madhya-pada-lopa
略說
madhya-para-bhāga
中後
madhya-prajña
中根之人
madhya-prajñā
中智
madhya-pāka
中品成熟
madhya-saṃbhūta
中生
madhya-strī
中年
madhya-vibhāga
辯中邊
madhyama-bhikṣu
中年
madhyama-caryā
中行
madhyama-citta
中心
madhyama-pratipad
中行, 中道
madhyama-yāma
中夜
madhyame yāme
中夜
madhyamā pratipat
中道, 中道行
madhyamā-pratipat
中道義
madhyantikam
日中
madhyastha-puruṣa
中人
madhyaḥ paripākaḥ
中品成熟
madhyaṃ---cīvaram
中衣
madhye kalyāṇam
中善
madhyâdhimātra
中上品
madhyâhna-kāla-samaya
中時, 日中
madhyêndriya
中根
madhyā kṣāntiḥ
中忍, 中忍位
madhūka
末度迦, 末杜迦
madya-ja
飮酒
madya-kṣipta
madya-pāna-virati
不飮酒, 離飮酒, 飮酒戒
madya-virati
不飮酒
madyam...pātum
飮諸酒, 飮酒
madyati
憍醉
madyaṃ pibataḥ
飮酒, 飮酒者
madyâdi
酒等
madyâdi-virati
離飮酒
magadha-viṣaya
摩伽陀國
magadhā
善勝
magha
莫伽
maghī
摩祇, 摩蛇, 摩醯
mah
maha(rddhika)
恢大
maha-phala
大果
maha-rddhi-bala
大神力
maha-rddhi-prāpta
如意
maha-rddhika
大威德, 大德
mahac
益加
mahad yatnam
大方便力
mahad-gatatā
多, 大
mahad-gato 'dhimokṣaḥ
廣大勝解
mahad-gato'dhimokṣaḥ
廣大勝解
mahad-gatāni cittāni
大心
mahadgata-citta
大心
mahallaka
大, 大寺, 摩訶羅, 摩迦羅, 朽邁, 老朽, 老朽耄, 老者, 耆舊, 舊, 莫訶洛迦, 衰朽, 衰邁
mahantī-bhūta
長大
maharddhibalatā
神通道力
maharddhika
名尋思所引如實智, 大神足, 大神通力, 自在神通力
mahat agniskandha
火變
mahat bhikṣu-saṃgha
大比丘衆
mahat kāruṇyam
大悲心, 悲愍
mahat puṇyam
大功德, 大果報
mahat puṇyamayaṃ kṣetram
大福田
mahat sukham
大樂
mahat-gaṇa
衆大會
mahat-kāruṇya-citta
大悲心
mahat-tama
最大, 最爲殊勝
mahataḥ jana-kāyasya
多人
mahate’narthāya
失大利
mahato bhayāt
大怖畏
mahato duḥkha-skandhād
大苦蘊
mahato jana-kāyasya
一切衆生
mahato rūpāt
大色
mahato'vabhāsasya prādurbhāvo'bhūt
暉曜
mahattvôpapatti
大勢生
mahatā
益加
mahatā bhikṣu-saṃghena
大苾芻衆, 摩訶比丘僧
mahatā bhikṣu-saṃghena sârdham
與大比丘衆
mahatā pariśrameṇa
大劬勞
mahatā vāyu-skandhena
大風
mahatīṃ vipulāṃ vistīrṇām
廣大微妙
mahaudārya
廣大
mahaujaska
大神力, 威德熾盛, 有大勢力
mahendra
大印達羅
mahesi
大仙
maheśâkhya
大勢
maheśâkhya-maheśâkhya
大自在
maheśâkhyatā
大勢
mahi
磨訶, 磨醯
mahi-maṇḍa
菩提座, 道場
mahimā
徧滿
mahipati
豪尊
mahiṣī-ratna
女寶
mahopāya
大方便
mahoraga
大胸腹行, 大腹, 摩休勒, 摩呼洛迦, 摩睺勒, 摩睺勒鬼神, 摩睺羅, 摩睺羅伽, 摩睺羅迦, 摩護囉誐, 莫呼洛迦, 蟒, 質朴, 非人, 龍王
mahâbhijñā
大神通者
mahâbhisaṃbodha
mahâdhivāsana
大忍
mahâmbuda
慧雲, 雲
mahânuśaṃsa
大事
mahârgha-mūlya
無價
mahârta
苦惱
mahârthatva
大義
mahârthika
大利益, 大財
mahâtmatā
大我, 威德
mahâvadyatama
最大罪
mahêśvara
大自在, 自在
mahêśvaryâdhipatya
大自在
mahôdadhi
大海, 海
mahôdaya
大生
mahôdāra
寬大
mahôpāya
大方便
mahôraga
莫呼洛, 莫呼洛伽
mahôtikā
歡喜丸
mahôtsāhatā
大堪能
mahôṣṇīsa-cakra-vartin
大轉輪佛頂
mahā
摩呵
mahā brahmatva
大梵
mahā(ṛddhika)
極上
mahā-anuśaṃsatā
大勝利
mahā-arhat
大阿羅漢
mahā-arṇava
巨海
mahā-bhavârṇava
大海
mahā-bhayānaka
可怖
mahā-bhikṣu
大比丘
mahā-bhikṣu-saṃgha
大苾芻衆, 摩訶比丘僧
mahā-bhogatā
大富樂, 大財位, 大財富
mahā-bhogya
大富樂
mahā-bhāgā
麝香
mahā-bhūmi-praviṣṭa
入大地
mahā-bhūmika-dharmāḥ
大地法
mahā-bhūmikā dharma
十大地法
mahā-bhūta-prakṛti
大種性
mahā-bhūta-viśeṣa
大種差別
mahā-bhūtāny upâdāya
大種所造
mahā-bimba
mahā-bodhi-citta
大菩提心
mahā-bodhi-kāma
求大菩提
mahā-bodhi-niṣṭha
極大菩提
mahā-bodhi-phala
大菩提果
mahā-bodhim adhigacchati
證大菩提
mahā-bodhisattva
大士, 大菩薩, 摩訶菩薩
mahā-brahmatva
梵王
mahā-cakra-vāḍa
大輪山, 大鐵圍, 大鐵圍山
mahā-cittôtpādika
發大心
mahā-dhanin
長者
mahā-dharma-bherī
法鼓
mahā-dharma-bherī-parāhaṇana
擊大法鼓
mahā-dharma-bhāṇakatva
大法師
mahā-dharma-dhvaja
大法幢, 法幢
mahā-dharma-dundubhi-saṃpravādana
擊大法鼓
mahā-dharma-megha
法雲地
mahā-dharma-samanvāgata
成就大法
mahā-dharma-varṣa
大法雨
mahā-dharma-vṛṣṭy-abhipravarṣaṇa
雨大法雨
mahā-dharma-śaṅkha
大法螺, 大法螺相
mahā-dharma-śaṅkhâbhiprapūraṇa
吹大法螺
mahā-dharmôlkā
法燈
mahā-dharmābhiṣeka
大法灌頂
mahā-dhyānavat
大禪思
mahā-duṣkara
大苦行
mahā-dvīpa
天下
mahā-dyuta
大盛
mahā-dārḍhya
大堅固
mahā-dṛḍha
大堅固
mahā-ghoṣa-svara
大音, 大音聲
mahā-jambūrya
大樹
mahā-jana-kāya
世人, 世間, 大衆
mahā-jana-kāyānuvartanatā
隨大衆轉
mahā-jana-samakṣa
大衆前
mahā-janapada
大國, 大城
mahā-jñāna
大智
mahā-jñānâkara
大智藏
mahā-kalpasyârdham
半劫
mahā-kalyāṇa-mitra
善知識
mahā-karuṇika-citta-dhāraṇī
大悲咒
mahā-karuṇā
大悲, 大悲心, 大慈悲, 大慈悲心, 慈愍
mahā-karuṇā-bala
大悲力
mahā-karuṇā-garbha-saṃbhava-maṇḍala
大悲胎藏生曼荼羅
mahā-karuṇā-maṇḍala
大悲壇
mahā-karuṇā-puraskṛtatva
大悲爲首
mahā-karuṇā-pūrvaka
大悲爲首
mahā-karuṇā-samādhi
大悲三昧
mahā-karuṇā-samāpatti
大悲定
mahā-kula
大姓
mahā-kāntāra
曠野
mahā-kāruṇya
大悲心
mahā-kṛpa
大悲
mahā-kṛpā
大悲
mahā-kṛtya
大事
mahā-lābha
大利
mahā-maitrī
大慈, 大慈大悲, 大慈悲, 慈心
mahā-maitrī-karuṇā-citta
大慈悲心
mahā-maitrī-kṛpā
大慈悲
mahā-maitrī-mahā-karuṇā
大慈大悲
mahā-maitrī-vihārin
慈心, 慈愍
mahā-mati-vaipulya
廣大慧
mahā-matsya
大魚
mahā-matī
大智慧
mahā-maṇi-vipula-vimāna-viśva-supratiṣṭhita-guhya-parama-rahasya-kalpa-rāja-dhāraṇi
大寶廣博樓閣善住祕密陀羅尼經
mahā-muditā
大歡喜
mahā-munin
大聖
mahā-māra
一切魔, 一切魔軍, 大力魔, 魔怨
mahā-māruta
大風, 疾風
mahā-māyā
摩訶摩耶
mahā-māyūrī-vidyā-rājñī
孔雀明王經
mahā-nabha
大虛空
mahā-nadī
mahā-nau
大船
mahā-nayuta
mahā-nidhāna
大藏
mahā-nidāna
大因緣
mahā-nirdeśa
無量義
mahā-nirnādin
大音
mahā-padma-naraka
大紅蓮地獄
mahā-padma-rāja
大寶蓮華王
mahā-pakṣatā
大朋翼
mahā-parivāritā
大僚屬
mahā-pariṇirvāṇa
般泥洹, 般涅槃
mahā-parṣad
大衆
mahā-pañca-vārṣika
五年大會
mahā-pañca-vārṣikā
五年大會
mahā-prabhā
大光
mahā-prajña
大智, 妙智, 智慧
mahā-prajñatva
大慧
mahā-prajñā
大慧, 大智慧, 大般若, 大道
mahā-prajā-patī
衆主
mahā-prajā-patī gautamī
衆主
mahā-pramodya
大歡喜
mahā-prapâta
大深坑
mahā-prayuta
mahā-praṇidhāna
大誓願, 大願
mahā-prīti
大歡喜
mahā-prīti-sukha
大喜樂
mahā-puruṣa-lakṣaṇa
大丈夫相, 大士相
mahā-pusta
經卷
mahā-rati
大樂
mahā-ratna-rāśi
大珍寶聚
mahā-ratna-stūpa
七寶妙塔
mahā-raurava-naraka
大叫喚地獄
mahā-raśmin
放大光
mahā-rāga
大樂, 貪欲
mahā-rāja-kāyikā devāḥ
四大王衆天
mahā-sahasra
三千世
mahā-samudra-gata
入海
mahā-samāja
大會
mahā-samājam ā-√pad
雲集
mahā-saras
大池
mahā-saukhyā
安樂
mahā-saṃbhava
大有, 大興
mahā-saṃbhāra
大莊嚴
mahā-saṃgha
大會, 大衆, 大衆
mahā-saṃmata
大人
mahā-saṃnipāta
大會
mahā-saṃnāha-saṃnaddha
自莊嚴, 被大功德鎧
mahā-smṛti-jñāna
大念大智
mahā-sthāman
大勢
mahā-sāhasra
大千
mahā-sāla
豪族
mahā-sāvadya
最大罪, 重
mahā-tri-sāhasra
大千界
mahā-tuṣṭi
大歡喜
mahā-tāpana
極燒熱
mahā-upāyakauśalya
摩訶漚惒拘舍羅
mahā-utikā
歡喜團
mahā-utsāhatā
大堪能
mahā-uvā’akośalla
摩訶漚惒拘舍羅
mahā-vaidya
大醫, 良醫
mahā-vaidya-rāja
大醫王
mahā-vaidyātma-bhāva
廣大良藥王身
mahā-vaipulya
大方廣
mahā-vaipulyam
廣經, 方廣
mahā-vaitulyasūtra
方等經
mahā-vara
大誓願
mahā-varṣa
大雨
mahā-vastu
大事
mahā-vihāra-vāsin
法勝部
mahā-vimāna
大殿
mahā-vipralāpa
大綺言
mahā-vipula
mahā-vipāka-phala
大果報
mahā-vistāra
大盛
mahā-viśva-rūpa-dhārin
現種種身
mahā-vṛṣti
大雨
mahā-yakṣa-senā-pati
鬼神大將
mahā-yoga
修行者, 相應法
mahā-yāna
大乘, 大乘佛教, 最上乘
mahā-yāna-gotra
大乘種姓
mahā-yāna-pratisaṃyukta
大乘相應
mahā-yāna-saṃprasthāna
發趣大乘
mahā-yāna-sūtra
大乘經
mahā-yānena niryāti
發大乘
mahā-yānika
大乘人
mahā-yānīya
大乘補特伽羅
mahā-śaura
大勤勇
mahā-śuddha-sattva
大菩薩
mahā-śāla*
豪族
mahā-śāstṛ
大師
mahā-śīla
大戒者
mahā-śūnyatā
大空
mahā-ṛddhika
有大神通
mahābalavān
力士
mahābhadra prajñayā sūranāmann
大智德
mahābhāga~
極大聖
mahābodhis
摩訶菩提
mahābāhuḥ
有財釋
mahācaitya
大塔
mahācittasattva
大心衆生, 大心衆生, 摩訶質帝薩埵
mahādharma-dānapati
大施主
mahādhyāyinī
大禪思
mahādānapati
大施主, 大施主
mahākalpasyârdham
大半
mahākaraṇīya
無蓋哀
mahākaruṇā
大哀
mahāmandārava
摩訶文陀羅
mahāmañjūṣaka
大柔軟音華, 大赤華, 摩訶曼殊沙華, 摩訶曼殊顏, 摩訶曼珠沙
mahāmudrā
大手印
mahāmāndāra-gandha
大意香
mahāmāndārava
大意華, 摩訶曼陀羅
mahāmāyā
大幻, 大術, 摩訶摩耶
mahān viśeṣaḥ
大差別
mahāndha-kāra
mahāniraya
摩訶泥犁
mahāntam artham
大利, 大利益
mahāntaṃ kulam
大家
mahāntaṃ parvatam
大山
mahāntaṃ paṭam
大段
mahāntaṃbhāram
mahānto doṣāḥ
大過, 大過失
mahāparinirvāṇa
摩訶般涅槃
mahāprajñā
摩訶般若
mahāprajñāpāramitā
摩訶般若波羅蜜
mahāpralaya
大水火
mahāpuruṣa-bhāva
大丈夫身
mahāpuruṣa-lakṣaṇa
大人相
mahāpuruṣakāra
剋捷
mahāpāramitā
摩訶波羅蜜
mahāratna-
奇寶
mahāratna-gandha-dhūpana-dhūpita
大寶香
mahāratna-stūpa
七寶寺, 大塔
mahāratnastūpa
七寶交露
mahāratra
妙寶
mahārga
mahāsamudra mahāprajña
大智德
mahāsamudra-sāgara
大海
mahāsattva-kumāra-rāja
摩訶薩埵王子
mahāsaṃmbhava
大成
mahāsaṃnāha-saṃnaddha
摩訶僧那僧涅
mahāsiddha
大成實
mahāsthavira
上座
mahāstūpa
大塔
mahāsāhasra-lokadhātu
千世界
mahātejogarbha
大威德藏, 大威藏
mahātmehi kulehi
大家
mahāvaipulya
大方等
mahāvaipulya bodhisatvôtpāda
要典
mahāvināyaka
大尊雄
mahāviṣôgra
蝠螫, 蝮蠍
mahāvīrya-bala
大聖力
mahāyāna-dharma
大乘心
mahāyāna-gotra
大乘種姓
mahāyāna-maṇḍala
大乘會
mahāyāna-niryāṇa
大乘出離
mahāyāna-parigrāhaka
持大乘
mahāyāna-saṃprasthita
修行大乘, 向大乘, 摩訶衍三拔致, 等趣大乘, 趣大乘
mahāyāna-sūtra
大乘經典, 摩訶衍經
mahāyāna-yoga
上乘瑜伽
mahāyāna-śāstra
大乘論
mahāyānâtiprativāhanârtha
廻心向大, 迴心向大
mahī-śāsaka
彌沙, 賢部
mahīyate
供養
maireya
木酒
maithuna
兩交會
maithuna dharma
兩交會法, 婬法
maithuna-cchanda
婬欲
maithuna-dharma
不淨行, 婬欲, 婬欲法
maithunaṃ dharmam
兩交會法
maithunaṃ grāmya-dharmam
婬法
maithunena dharmeṇa
婬欲法
maithunôpasaṃhita
婬欲
maitra-cittatā
慈心
maitra-locana
慈觀
maitra-manas
慈意
maitreya-gotra
彌勒
maitreya-nātha
慈尊
maitreya-vyākaraṇa
彌勒下生成佛經
maitry-apramāṇa
慈無量
maitrâtmaka
maitrâśaya
慈心
maitrāyate
起慈心
maitrī-bhāvanā
修行慈, 慈行
maitrī-citta
慈心, 慈意
maitrī-citta~
極大慈心
maitrī-karuṇā
慈悲
maitrī-karuṇā-citta
慈悲心, 慈愍心
maitrī-mukha
慈門
maitrī-samāpanna
慈定
maitrī-smṛti
慈悲觀
maitrī-vihārin
常行慈
maitrī-vipakṣa
慈所對治
maitrīmanas
每恆里末那
makara
摩竭宮
makṣika
mala-hāni
離染
mala-kaṣāya
垢穢
mala-malina
垢染
mala-viśuddhi
無垢
mala-vyapeta
垢汚, 無垢
malallaka
malayū
麼羅庾
malin
垢膩, 弊垢
malina-cīvara
垢衣
malinâmbara
垢衣
mallānām upavartanam
力士生處
malya
malâpanaya
離垢
malâpeta
離垢
malī-kṛta
垢染
mama śarīram
自身
mama śrāvaka
聲聞子
mamati
摩摩帝
mamântika
我所
mamâtmika
mamêti
我所
mamêti vikalpaḥ
我所分別
mamāyita
執爲己有, 我所, 攝受
man-naya
我法
man-naya-kovida
知我法
mana-indriya
意, 意根
mana-saṃvara
意戒
mana-varjita
無罪, 離意識
mana-āpa-vacana
愛語
mana-āyatana
意入, 意界, 意處
manas-karman
心業, 意業
manas-kriyā
思惟, 思量, 憶
manas-kāya
心身
manas-vijñāna
思量能變識
manasa iva
如心, 如意
manasi karoti
思惟
manasi-karaṇa
作意, 作意思惟, 思, 思量, 正思惟, 正思量, 觀察
manasi-karoti
作意
manasi-kriyā
思惟, 憶
manasi-kuru
思惟
manasi-kāratva
作意, 思惟
manasi-kṛta
思惟
manasi-√kṛ
作念, 作想, 執持, 思念, 思念之, 簡擇
manasikāra
念行, 行念
manaska
意懷
manaskāra-bhāvanā
修習作意
manastas
以心
manasā---anvīkṣitā
意善尋思
manasānuvitarkitam anuvicāritam
意隨尋伺, 意隨尋隨伺
manaś-citta
心心, 意識
manaḥ-kāya
意身
manaḥ-parīkṣā
意伺
manaḥ-pradoṣa
怒, 恨, 惡意, 意憤, 瞋心
manaḥ-pradūṣikā
意憤
manaḥ-saṃcetanā
作意, 思
manaḥ-saṃskāra
意行
manaḥ-saṃsparśa
意觸
manaḥ-saṃsparśa-jā-cetanā
意觸所生思
manaḥ-saṃsparśa-jā-saṃjñā
意觸所生想
manaḥ-saṃsparśa-jā-vedanā
意觸爲緣所生諸受
manaḥ-spṛhā
五欲, 欲
manda-glānatā
少病
manda-karuṇā
慈悲薄弱
manda-kāruṇya
慈悲薄弱
manda-manda
微細, 微薄
manda-momūhatā
闇鈍愚癡
manda-mukhī
爐火
manda-rajaska
性薄塵穢
manda-rāgin
少貪
manda-tamaska
微闇
mandam
mandarava
香華
mandaṃ
mandika
昧鈍
mandāraka
曼陀羅
mandārakaiḥ puṣpaiḥ
曼陀羅華
mandāyamāna
微薄
mandī-√bhū
闇昧
maniskara
思惟
mano'bhirāma
意樂
mano'nukūlam
中意
mano-bhūmi
意地
mano-bhūmika
心地, 意地
mano-dharma
意法
mano-dhāraṇa
心持
mano-duścarita
意惡行
mano-duścaritaṃ tridhā
三惡行
mano-duḥkha-sukha
憂喜
mano-harā
悅意
mano-indriya
意識
mano-jña-prīti-kara
悅意發喜
mano-jñā
如意
mano-maya
意行
mano-mayo 'ntarā-bhavaḥ
意生中有
mano-nirjāta
意生
mano-varjita
離意識
mano-vijñāna
分別事識, 心, 心意識, 第六意識, 識
mano-vijñāna-bhūmika
意地
mano-vijñāna-dhātu
意識, 意識界
mano-vijñānâlambana
意識所緣
mano-vāk-kāya
身口意業
manojña-gandha
好香
manojña-madhura-gambhīra-nirghoṣa
妙響
manojña-svara
樂音
manojñasvara
末奴是若颯縛羅
manojñā-gandha
名香
manomaya-dharma-kāya
意生身
manomaya-kāya
意成身, 意生身
manomaya-skandha
意生身, 意陰
manomayaṃ kāya-trayam
三種意生身
manomayâtmabhāva
意生身
manomayās trayaḥ kāyāḥ
三種意生身
mano’navasthāna
心不定
manr-ja
mantra
咒語
mantra*
呪願
mantra-caryā
眞言行
mantra-dhāraṇī-pada
陀羅尼神咒
mantra-vyavahāra
語言
mantra-yāna
密咒乘, 眞言乘, 神通乘
mantrayate
mantrayāna
密宗
mantraṇā
說, 論
mantriṇ
manu-jāḥ
世間
manuṣa-bhūta
人身
manuṣya-bhūta
人性具足, 人身, 人間, 於人中, 衆生
manuṣya-deva-sukha
人天樂
manuṣya-dhātu
人界
manuṣya-gata
人趣
manuṣya-gati
人趣
manuṣya-hīna
下賤人, 貧窮乞人
manuṣya-loka
人趣, 人間
manuṣya-lokāgamana
生人
manuṣya-pratilabdha
得人身
manuṣya-veṣa
人形
manuṣya-vigraha
人命
manuṣyaka
manuṣyavat
如人
manuṣyâmanuṣya
人非人
manuṣyâtmabhāva
人身
manuṣyêndra-bhūta
人王
manuṣyāṇām...āyuḥ
人壽
manyadhve
謂爲
manyamāna
分別
manyana
憍慢
manyante
爲欲
manyanā
亂心, 分別, 取相, 執持, 增上慢, 妄取, 妄取, 思惟, 思量, 意, 愛樂, 慢, 憍慢, 所取, 疑惑, 虛妄, 解
manyate
妄執, 許, 說, 起尊重心
manyatha
謂爲
manyita
猶豫
manâpa
適可其心, 願樂欲
manâpa-karaṇa
適悅
manâpa-vacana
愛語
manêndriya
意根, 意處
manāpā
可意
manāpāmanâpa-lakṣaṇa
好醜
maṇipura
臍輪
marana-māra
死魔
maraṇa-bhava
命終心, 死, 死有
maraṇa-bhava-stha
在死有
maraṇa-dharmaka
死法
maraṇa-duḥkha
死苦
maraṇa-kāla
臨終
maraṇa-kāla-kriyā
殞歿
maraṇa-kāla-samaya
命終時
maraṇa-kāla-samaye
臨命終, 臨命終時, 臨終時
maraṇa-kāla-samaye pratyupasthite
臨壽終時, 臨終
maraṇa-prāpta
定死
maraṇa-sati
死隨念
maraṇa-saṃjñā
死想, 死相
maraṇa-smṛti
念死, 念當終亡
maraṇa-vaira
死賊
maraṇa-varṇa
歎死
maraṇa-vyasana upadrava
死厄
maraṇam...jāyate
maraṇaṃ ni-√gam
致死
maraṇânusmṛti
念死, 死念
maraṇâvasthā
至死
maraṇâṃśika
臨死
mardala
牟陀羅
mardayati
摧滅
mardita
滅, 碎, 除
mariṣyati
當死
markata
摩迦吒
markaṭa
摩斯吒
marma-guhyaka
隱密
marma-vedhitva
所居處能淨修治
marmacchid
斷末摩
maru-bhavana
逝宮
maru-kanyakā
天女
marut-snuṣā
天女
marīca
末栗者
marīci-pratiśrutka
焰響
marīcikā
焰, 野馬, 陽焰
marṣayati
忍辱, 耐, 能堪忍
marṣaṇā
耐, 能堪忍
masi-piṇḍa
聚墨
mata-jñāta
覺知
mata-vijñāta
覺知
mati-bhinna
心差別
mati-vaipulya
慧廣大
matimant
有意
matisiṃha
末底僧訶
matta-dvipa
醉象
matta-puruṣa
昏醉人
mattikā
matâkhyā
覺名
matṛ
磨多
matṛgrāma
母邑
maula-citta
本心
maula-dhyāna
根本定, 根本禪
maula-dhyāna-bhūmika
根本定
maula-lakṣaṇa
本相
maula-nimitta
本相
maula-praṇidhāna
本願
maulaka
maulaḥ karma-pathaḥ
業道
maulaṃ dhyānam
根本定
mauleṣu...dhyāneṣu
定觀
mauli
慕唎
maulīm āpattim
根本罪
maulīya
根本定
mauna-pada
善法, 寂靜處
mauna-traya
三牟尼
maunîndra
牟尼尊
maunîndraṃpadam
佛道
maya-upamā-samādhi
如幻三昧
mayaṭ-vidhāna
生名
mayūrâṅga-hastaka
羽扇
mañca
大床, 床, 座, 枕, 樓, 牀, 牀座, 繩床, 臥床, 輿
mañca-pīṭha
床, 床坐, 床座, 繩床
mañcaka
床, 敷褥, 牀座
mañce ekâkinīya śayitavyam
一床一人臥
mañjari
曼折利, 阿梨
mañjarī
枝, 梢, 苞, 華菜
mañju
和暢, 妙, 妙, 微妙, 曼乳, 曼殊, 深妙, 滿濡, 美好
mañju-ghoṣa
微妙, 微妙音
mañju-svara
妙音
mañju-śrī
妙德, 滿濡
mañjuṣaka
柔軟
mañjū-ṣaka
曼殊沙華, 曼殊顏華
mañjūṣaka
曼殊沙, 曼殊顏, 柔軟音華, 阿惟顏
maśaka
maśūra
maṃ
maṃsyante
思僥
maṅgala-pūrṇa-kumbha
吉祥甁
maṅgalatva
吉祥
maṅgalyāmaṅgalya-vastu
吉非吉事
maṅgalârthāya
禳災
maṅku-bhāva
愧恥
maṅku-bhūta
恐懼
maṇi
麼抳
maṇi-guṇa
功德
maṇi-ratna-
如意之珠
maṇi-samūha
衆寶
maṇju-ghoṣa
和雅音
maṇḍaka
漫荼迦
maṇḍala
曼拏羅, 曼荼
maṇḍala-cara
旋, 旋風
maṇḍala-mātra-vyūha
講堂, 道場
maṇḍala-māḍa
場, 菩提道場, 道場
maṇḍala-vyūha
莊嚴
maṇḍam
me śāstā
我大師
me...evaṃ bhavati
我心念言
medhasa
聰敏
medhyī-bhūta
淸淨
medhāv
聰叡
medin
medini
世間
medini-tala
medinī-tala
大地
megha-garjita
megha-samudra
雲海
megha-vidyut
雷電
megha-śabda
雷霆
meghavatī
meghâbhivṛṣṭa
恩雨
meghâbhra
雲雨
meghôpama
如雲
meghānāṃ sphāṭanam
請雨
meru-mūrdhan
山頂
meṣa
羊宮
middha-guruka
睡眠所覆
mina
彌那
mithuna
彌偸那, 男女宮, 雙女宮
mithya
mithyâbhiniveśa
邪執
mithyâbhāsa
虛妄相
mithyâdhimokṣa
執著, 愛著心
mithyâjīva
邪命
mithyâjīva-kara
邪命
mithyâjīvin
邪命
mithyā pariṇāmayati
反施
mithyā---manasi kurvataḥ
邪思惟
mithyā-darśana
世智辯聰, 惡見, 癡, 邪見, 邪觀
mithyā-darśana-viramaṇa
不邪見
mithyā-darśanam
邪見
mithyā-daṛṣṭeḥ prativiratiḥ
不邪見
mithyā-dharma
邪法, 邪道
mithyā-dṛś
邪見
mithyā-dṛṣṭeḥ prativiratiḥ
正見
mithyā-dṛṣṭi-jāla
邪見網
mithyā-dṛṣṭi-karma-dharma-samādāna-hetu
起諸邪見業法受因
mithyā-dṛṣṭika
邪見
mithyā-grāha
邪執
mithyā-karmânta
邪業
mithyā-mārga
邪徑
mithyā-niyata
邪定聚
mithyā-niyata-rāśi
邪聚
mithyā-niyato rāśiḥ
邪定聚
mithyā-prahāṇa
邪觀
mithyā-pratipanna
行邪行, 邪行
mithyā-pratipannāḥ sattvāḥ
邪行有情

【經文資訊】
【原始資料】原始资料皆来自网络
【其他事項】本資料庫可自由免費流通,詳細內容請參閱【中華電子佛典協會資料庫版權宣告】