梵漢辭典






kālam avêkṣ (√īkṣ
待時
kālam avêkṣ √īkṣ
知時
kālam āgamayati
待時
kālasya
至時
kālasyaiva
時, 時到
kālaṃ
捨命
kālaṃ karoti
臨命終時
kālaṃ √kṛ
臨終, 致死
kālaṃ √man
知時
kāle
隨時
kālena
以時, 應時, 時分, 知時, 自在, 隨時
kālena kālam
常, 於時時間, 時時, 隨時
kālika
迦羅
kālika-cīvara
時衣
kālikā-vāta
黑山迴波, 黑風
kālo nâsti
無定
kālyam
平旦, 日, 旦, 晨旦, 晨朝, 朝
kālâbhra-megha
重雲
kālâkāla
時非時
kālântara-kṛta
次第
kālânusāri-candana
堅黑栴檀
kālā-guru
伽羅
kālāntareṇa
經久時
kālāntarābhipraya
別時意趣
kālāpekṣin
觀待時
kālāprameyatā
時無量
kāma-adhyavāsana
著諸欲
kāma-avacara-duḥkha
欲界苦
kāma-avacara-samādhi
欲界定
kāma-avacarasya kuśalasya
欲界善心
kāma-bandhanāni prahīṇāni
斷欲縛
kāma-bhava
欲有, 欲界
kāma-bhaverūpa-bhaveārūpya-bhave
三有
kāma-bhogitva
受欲
kāma-bhuj
受欲
kāma-bhū
迦摩
kāma-caryā
欲行
kāma-cchanda
愛欲, 欲, 欲愛, 欲求, 欲貪, 貪, 貪欲, 貪欲蓋
kāma-cchanda-nīvaraṇa
貪欲蓋
kāma-cchanda-vyāpāda
貪恚, 貪欲瞋恚
kāma-citta
欲心
kāma-dhyāna
欲定, 欲界定
kāma-dhātau---sabhāge dhātau
欲界同分界
kāma-dhātu-bandhana
欲界繫
kāma-dhātu-ja
欲, 欲界, 欲界所繫
kāma-dhātu-pratipakṣa
欲界對治
kāma-dhātu-samādhi
欲界定
kāma-dhātv-avacara
欲界繫
kāma-dhātv-āpta
欲界, 欲界繫
kāma-dhātûpapanna
生於欲界, 生欲界
kāma-divaukas
欲界
kāma-duḥkha
欲苦
kāma-dṛśya
欲見
kāma-guṇaiḥ
五欲
kāma-kārin
自在, 隨意自在
kāma-lābha
欲具
kāma-mithyâcāra
婬, 婬欲, 婬泆, 欲邪行罪, 罪, 邪欲, 邪淫, 邪行, 非梵行
kāma-mithyâcāra-viramaṇa
不婬, 不邪婬
kāma-mithyâcāra-virati
不邪婬
kāma-mithyācārā
欲邪行
kāma-mithyācārādviratiḥ
不邪淫
kāma-nandī
欲樂
kāma-niyanti
欲定, 欲隨
kāma-niyantṛ
多貪
kāma-ogha
欲暴流
kāma-paribhoga
受欲, 受用諸欲, 受用諸欲
kāma-paryeṣaṇā
欲求
kāma-paṅka
欲淤泥, 欲泥
kāma-pradhānatva
欲勝
kāma-pratisaṃyukta
在欲界, 欲界, 欲界繫
kāma-pāpakākuśala-dharma
諸欲惡不善法
kāma-rati
欲樂
kāma-rāga
婬欲, 愛欲, 欲, 欲界欲, 欲貪, 貪欲
kāma-rāga-pratipakṣatva
治欲貪
kāma-rūpa-arūpya
欲色無色
kāma-rūpa-arūpya-avacara
欲界色無色界, 欲色無色界
kāma-rūpârūpya
欲界色界無色界, 欲界色界無色界
kāma-rūpârūpya-dhātu
三界, 欲界色界無色界, 欲界色界無色界
kāma-rūpârūpya-pratisaṃyukta
三界繫
kāma-rūpârūpya-rāga
三界貪
kāma-rūpârūpyâvacara
欲界色界無色界, 欲界色界無色界
kāma-rūpâvacara
欲界色界
kāma-saṃkleśa
欲染
kāma-sukha
欲樂
kāma-sukhallikā-anuyoga
受用欲樂行
kāma-tṛṣṇā
欲愛
kāma-upapatti
欲生
kāma-upasaṃhitā
欲所引
kāma-vairāgya
離欲, 離欲貪
kāma-vairāgyāt parihīyamāṇaḥ
離欲退
kāma-vitarka
欲覺
kāma-viśeṣa
欲差別
kāma-viṣaya
kāma-vīta-rāga
離欲界欲
kāma-yoga
kāmaiṣaṇā
欲求
kāmaka
樂欲, 欲樂
kāmakrīḍâratiparibhogān iṣṭān kāntān priyān manāpān
欲樂喜
kāmalā
迦摩羅, 迦末羅
kāmanīya
所欲
kāmatā
志求, 悕, 愛敬, 愛敬, 欲
kāmebhyo vītarāgāṇām
離欲
kāmeṣu naiṣkramyam
棄欲
kāmâdhyavasāna
欲貪
kāmâdi
欲等
kāmâdy-āpta
欲等
kāmâpta
欲, 欲界有, 欲界
kāmâsrava
欲流, 欲漏
kāmâvacara-rūpâvacara
欲界色界
kāmâvacaratva
欲界繫
kāmâvacaraṃcittam
欲界
kāmâvacare duḥkhe
欲苦
kāmâvacareṣudeveṣu
欲界
kāmâvacarin
欲界
kāmâvacāra
欲界
kāmâvītarāga
未離欲
kāmâśraya
依欲
kāmêśvara
欲自在
kāmôpabhoga
受欲
kāmôpabhogin
受欲塵者
kāmôpādāna
欲取
kāmāḥ
五欲境, 五欲, 諸欲
kāmāḥ paribhoktavyāḥ
受欲
kānta
所喜
kāntiṃ na karoti
不愛
kāntāra-marga
曠野嶮道
kāpālika
迦波釐
kāra-kriyā
供養
kārayati
令作, 作, 起
kāraṇa-antara
餘緣
kāraṇa-bhāva
因, 因緣
kāraṇa-hetoḥ
由是因緣
kāraṇa-hetu
作因, 因緣, 能作因
kāraṇa-paraṃparā
展轉因
kāraṇa-pratyaya-hetuka
kāraṇa-sāmagrī-yogena
有因緣故
kāraṇa-traya
三因
kāraṇa-vaśāt
因力
kāraṇin
作因
kāraṇā
事, 因緣, 奪財, 害, 苦惱, 苦惱事, 苦難
kāraṇāntara
別因, 別緣
kāraṇḍaka
迦蘭陀
kāritra
作, 作用, 功能, 用
kāritra-kāla-bheda
功能差別
kāritā
所作
kāriṣī
kārpāsī
劫波婆
kārtika
八月
kārtikī
kārttika
八月
kārttikā
八月
kāruṇya-bala
大悲力, 悲力
kāruṇya-citta
悲心
kāruṇya-cittatā
愍, 慈愍
kāruṇyatā
悲愍, 愍
kāruṇyāśaya
悲意樂
kārya-bhāra
重擔
kārya-hetu
果因
kārya-karaṇa
作事
kārya-kāraṇa-bhāva
因果, 因果性
kārya-kāraṇa-yukti
作用道理
kārya-kāraṇatā
因果
kārya-kāraṇayoḥ pūrvâpara-bhāvaḥ
先因後果
kārya-pariniṣpatti
所作成辦
kārya-viśeṣôtpatti
果生
kāryam akāryam
是非
kāryate
教作
kārye kāraṇôpacāraḥ
因中說果
kāryâbhisamaya
事觀
kārâkāra
作行
kārâpakāra
損益
kārā-gṛha*. cāraka-bandhana
牢獄
kārākurvanti
供養
kārān---prayuṅkte
承事
kārāpaka
使作者
kārāpayamāna
kārāpayitavya
kārāpeya
kārśyam āpadyate
消盡
kārṣâpaṇa
海巴, 罽利沙盤, 貝齒, 迦利沙婆拏, 迦利沙波拏, 迦利沙般拏, 迦利沙鉢拏
kārṣāpana
羯利沙鉢
kāsa-śvāsa
喘息
kāvya-prasṛta
合偶, 手筆
kāvya-śāstra-prasṛta
外書, 文筆, 讚敍, 音韶
kāvya-śāstra-prasṛta~
合偶
kāvya-śāstṛ-prasṛta
手筆
kāya-
身懷
kāya-bhoga
身財
kāya-bhāga
身分
kāya-citta-pariśuddhi
身心淸淨
kāya-citta-praśrabdhi
身心輕安
kāya-cittayor akarmanyatā
麤重
kāya-dhātu
身界
kāya-duścarita
身惡行
kāya-duścarita-vacana
經說是身惡行
kāya-duḥkha
身苦
kāya-gata
藏厭
kāya-guhya
身密
kāya-indriya
身根
kāya-jivitôtsarga
不顧身命
kāya-jīvita
身壽命, 身命
kāya-jīvita-bhoga
身命財
kāya-jīvitânapekṣa
不惜身命
kāya-jīvitôtsarga
不惜身命
kāya-karman
身業
kāya-karmaṇyatā
身輕安
kāya-karmâdi
身口意業
kāya-karmânta
身業
kāya-klamatha
身疲倦
kāya-laghutā
身輕安
kāya-megha
身雲
kāya-mudrā
身印
kāya-nidhana
kāya-nirmāṇa
化身, 變化身
kāya-paricaryāṃ karoti
供給
kāya-paripīḍana
逼迫身
kāya-pariṣkāra
資身什物
kāya-prabhā
身光
kāya-pracālaka
搖身
kāya-prasrabdhi
身安
kāya-praśrabdhi
身安, 身輕安
kāya-rūpa
身色
kāya-samatā
身等
kāya-saṃdhāraṇa
持身
kāya-saṃsarga
觸身
kāya-saṃsargaṃ samāpadyeya
身相摩觸
kāya-saṃsparśa
身觸
kāya-saṃsthānatā
身形
kāya-saṃvara
護身, 身律儀, 身戒
kāya-smṛty-upasthāna
身念住, 身念處
kāya-spraṣṭavya
身觸
kāya-sthiti
身住
kāya-sukha-viśuddhi-pada
身淸淨
kāya-sākṣin
現身, 身證
kāya-traya
三種身
kāya-vajra
金剛身
kāya-varṇa
身色
kāya-vibhakti
化身
kāya-vibhakti-jñāna
分身妙智
kāya-vijñapti
身業
kāya-vijñāna
身識
kāya-viśodhani
身淸淨
kāya-vāc
身口, 身語
kāya-vāg-vijñapti
身口業
kāya-vāk-citta
三業, 身口意, 身語心
kāya-vāk-karman
身口, 身口二業, 身口業, 身業口業, 身業語業, 身語業
kāya-vāk-karmânta
身口二業
kāya-vākya
身語
kāya-vāṅ-manas
三業, 身口意, 身口意業, 身語意
kāya-vāṅ-manas-karman
身口意, 身口意業, 身語意業
kāya-vāṅ-mānasa
身口意
kāya-śauca
身淸淨
kāya-śauceya
身淸淨
kāya-śānti
身寂靜
kāyajivita
身命
kāyam anulipya
塗身
kāyam atyunnamayya
端身
kāyasamphasso kāya-spraṣṭavya
身觸
kāyasya bhedaḥ
身壞
kāyasya bhedāt
死已, 身壞已
kāyasyanikṣepam
捨身
kāyaś citro bhaviṣyati
白癩病, 身致癩病
kāyaḥ praśrabhyate cittam ca
身心輕安
kāyaṃ jahāti
棄捨身
kāye kāyânupaśyanā-smṛty-upasthānam
身念住
kāyena
身口意
kāyena saṃvaraḥ
護身, 身律儀
kāyenasākṣāt-kṛtam
身證
kāyenasākṣī-kartavyaḥ
身證
kāyika-caitasika-prasrabdhi
身心輕安
kāyika-duḥkha
身苦
kāyika-klama
身疲
kāyika-vācika
身口, 身口業
kāyikaṃ balam
身力
kāyikī praśrabdhiḥ
身輕安
kāyikī vedanā
身受
kāyâdhiṣṭhāna
依身
kāyâdi
身等
kāyâlambana
緣身
kāyânudarśin
循身觀
kāyânupaśyanā
循身觀, 觀身, 身念處觀
kāyânupaśyin
循身觀
kāyâyatana
身入, 身處
kāyâśraya
依身
kāyâśritatva
依身
kāyâśuci
五種不淨, 身不淨
kāyêndriya
kāyêndriyam
身根
kāyêryāpatha
身儀
kāyôtpīḍā
身苦
kāñcana
于闍羅, 千闍那, 干闍那, 眞金, 紫金, 金, 金色
kāñcana-bimba
眞金像
kāñcana-cakra
金輪
kāñcana-garbha
有金, 金藏
kāñcana-garbhā meghāh
金藏雲
kāñcana-maṇḍala
金輪
kāñcana-parvata
金山
kāñcana-sannibha-tvac
身皮金色
kāñcana-sannibha-tvacatāṃ vyāma-prabhatām
身皮金色常光一尋
kāñcana-varṇa
金色
kāñcanamaya
明淨, 金, 金性
kāñcanamayyāḥ pṛthivyāḥ
金地
kāñcanamayīmahāpṛthivī
金輪
kāñcanī-√bhū
成金
kāñcukīya
侍者
kāñcukīya-puruṣa
侍從
kāñcī
金帶
kāñjika
漿
kāśa
加尸, 加私, 迦尸
kāḷa
迦陵伽
kāṃsika
赤白銅
kāṅ kṣa
疑惑
kāṅkṣa
樂, 欲, 求, 狐疑, 疑, 疑網, 索
kāṅkṣin
志, 趣求
kāṅkṣā
不決, 惑, 愛, 求, 狐疑, 猶預, 疑, 疑悔, 疑惑, 疑網, 迷倒, 顚倒
kāṅkṣā-vimati-vicikitsā
惑, 疑, 疑悔, 疑惑, 疑網
kāṅkṣāyitatavya
疑惑
kāṅkṣāyitatva
疑惑
kāṅkṣā~
沈吟
kāṇaka
痤陋, 眇目
kāṇda
kāṣāya
七條衣
kāṣāya-vastra
染衣, 法服, 袈裟衣
kāṣāyāni vastrāṇi
法衣
kāṣāyāṇi vastrāṇi
袈裟
kāṣṭha-khaṇḍe
木上
kāṣṭha-kuḍya
木石
kāṣṭha-puruṣa
木人
kāṣṭhâdika
木等
kāṣṭhā-gata
至究竟
kāṭaka
kīla
普巴
kīlaya
kīrti-yaśas
稱譽
kīrti-yaśaḥ śabda-ślokaḥ
稱譽聲頌
kīrti-śabda-ghoṣa-śloka
稱譽聲頌, 稱譽聲頌
kīrti-śabda-śloka
名譽, 聲名
kīrtita
名爲
kīrtyate
kītaka
kīṭa-parvata
黑山
kīṭi-maṇi
kīṭâdri
黑山
kīṭâdri-navaka
九山
kūrparaka
kūta
積聚
kūta-rāśi
積聚
kūṭa
矯詐
kūṭanā
邪偽
kūṭasthanitya
常住
kūṭaśālmali
居吒奢摩離
kūṭâgāra
七寶交露, 七寶臺, 交露帳, 堂殿, 妙帳, 臺閣, 重閣精舍
kūṭâgāra-paribhoga
重閣交露
kūṭâgāra~
交絡
kūṭāgārā
kūṭāgārād
交路
kṛccha
kṛcchatā
極大艱辛
kṛcchra-kṛcchra-vṛtti
貧窮
kṛcchra-labdha
難得
kṛcchra-prāpta
艱難
kṛcchra-saṃbādha
艱辛, 艱難
kṛcchra-vṛtti
kṛcchreṇa
以方便, 漸, 用功力, 辛苦
kṛcchrâvāpya
難得
kṛkāla
倶利伽羅, 倶力迦, 倶力迦羅, 倶哩迦, 加梨加, 古力迦, 迦羅迦
kṛmi-kīṭa-khadyotaka
蜣蜋
kṛpa-locanā
悲觀
kṛpa-maitra
慈悲
kṛpa-sadguṇa-maitra
悲體戒
kṛpa-saṃbhūta-maitra
悲體戒
kṛpa-saṃbhūta-suśīla
悲體戒
kṛpa-saṃbhūta-śīla
悲體戒
kṛpaṇīya
哀愍
kṛpâbhijāta
生大悲心, 生悲心
kṛpâbhra-maṇḍala
kṛpânila
kṛpâtmaka
大悲, 悲, 悲者, 慈, 慈悲
kṛpâśaya
大慈悲心, 慈心, 慈悲
kṛpâśaya-buddhi
大慈悲心
kṛpā-karuṇa
生大悲心, 生慈悲
kṛpā-karuṇā
大悲, 大慈悲心
kṛpā-kāruṇya
大悲
kṛpā-kāruṇya-cetas
大悲心
kṛpā-sneha
kṛpā-vivṛddhi
增悲
kṛpālu-karuṇôpeta
大慈悲心
kṛta-bhakta-piṇḍa
飮食
kṛta-bhrukuṭi
顰眉
kṛta-caṅkramaṇa
遊處
kṛta-jñatā
善知恩, 恩, 知恩
kṛta-kara-puṭa
合掌
kṛta-kara-saṃpuṭa
合掌
kṛta-kuśala
修善
kṛta-nirbheda
斷, 開
kṛta-niścaya
遵倚
kṛta-paricarya
作行
kṛta-parikarma
已修習
kṛta-parikarman
遵倚
kṛta-pratikṛtika
報恩
kṛta-pratikṛtika upāyaḥ
施恩報恩方便善巧
kṛta-praṇidhāna
發弘願, 發正願, 發願
kṛta-prāyoga
起加行
kṛta-puṇyatā
作福
kṛta-ruci
生愛著
kṛta-vedita
報恩, 念恩, 知報恩
kṛta-veditā
知恩
kṛta-āyus
命終
kṛta-śeṣita
准此
kṛtakatva
作, 姦詐, 所作, 所作性, 諂
kṛtanâvabhāsa
遍照
kṛtasya pratikṛtam
施恩惠
kṛtaśas
kṛtaṃ (ca asmābhi jinasya śāsanam
具嚴
kṛtaṃ karaṇīyam
已辨地
kṛtaṃ karma
作業
kṛto nirdeśaḥ
前已說
kṛtsna evātmabhāva
一期身
kṛtsna-deśana
一切說
kṛtsna-janmânugata
具足
kṛtsna-sattva-dhātu
一切衆生界
kṛtsnayatana
一切處
kṛtsnaṃ jagad
普於世間
kṛtsnâyatana
一切入, 遍處, 遍處
kṛtva agrapūjāṃ
適曾
kṛtvāna... -pūjām
供上
kṛtya-anusthāna-jñāna
作事智
kṛtya-kara
作所作, 所作, 承事
kṛtya-karaṇīya
事務, 事業, 所作事業
kṛtya-kriyā
作事
kṛtya-prāyoga
所作加行
kṛtya-upāya
所作方便
kṛtyatva
kṛtyânuṣṭhāna
作事, 成所作, 成所作智
kṛtyânuṣṭhāna-jñāna
成所作智
kṛtyânuṣṭhānatā
作事
kṛtâdhikāra
供養, 已曾供養
kṛtânjali
委敬
kṛtârthin
供養
kṛtâsana
就座
kṛtâtikrama
犯戒人
kṛtâñjali
合掌
kṛtâñjali-puṭa
叉手, 合掌
kṛtâñjalī
合掌
kṛtā bhavanti
起立
kṛtādhikāra
曾供養
kṛtāna
加施
kṛtāvi-bhūmi
已作地, 已辨地
kṛṣi-prayukta
務農
kṛṣyate
取, 鉤召
kṛṣāṇa
kṛṣṇa-pakṣya
黑品
kṛṣṇa-parvata
黑山
kṛṣṇa-śukla
雜業, 黑白, 黑白業
kṛṣṇasya kutapasya nirbhāsaḥ
黑羺光, 黑羺光
kṛṣṇâguru
沈香
kṣalita
離垢
kṣamate
能堪忍, 能忍受, 行忍
kṣamayati
懺, 懺摩
kṣamaṇa
堪忍, 忍, 忍辱
kṣamaṇatā
kṣamitva
堪忍
kṣamyate
kṣamâkṣama
好惡
kṣamâpatti-pratideśana
懺悔
kṣamāma
安忍
kṣamāpayitavya
悔過
kṣamāpita
kṣana
刹那
kṣana-rahita
難處
kṣanti
忍辱, 羼底
kṣapayati
可盡, 捨離, 消滅, 滅, 盡, 能盡
kṣapayituṃ
盡極
kṣatriya
刹利種
kṣaumā
芻摩, 菆蒭, 蒭摩, 蘇蒭, 讖蒭, 須摩, 須蒭, 麻衣
kṣaya-dharma
有盡法, 盡法
kṣaya-dharmaka
盡法
kṣaya-dharman
滅相
kṣaya-jñāna
盡, 盡智
kṣaya-nirodha
寂滅
kṣaya-prāpti
盡得
kṣayaṃ gate
散滅
kṣayaṃ-gata
欲滅
kṣayâbhijñā
漏盡通
kṣayânta
消散, 滅盡
kṣaṇa
kṣaṇa-bheda
刹那相
kṣaṇa-kṣaṇôtpanna-niruddha
念念生滅
kṣaṇa-lava-muhūrta
一念頃
kṣaṇa-stha
初刹那, 刹那
kṣaṇam ekam
一刹那, 倶時
kṣaṇatas
一刹那, 刹那
kṣaṇe kṣaṇe
刹那刹那
kṣaṇena
一念, 須臾
kṣaṇikatas
刹那滅
kṣaṇikatvakṣaṇa-bhaṅga
刹那滅
kṣaṇôpapatti
無難
kṣaṇôtpanna-bhagna
刹那生滅
kṣaṇānavasthāna
刹那不住
kṣaṇāt
刹那, 刹那間
kṣema-da
無畏
kṣema-gati
安隱處
kṣema-gāmin
善逝
kṣema-prāpta
得安隱
kṣematā
kṣemaṃ-karaḥ
受欲
kṣemaṇīyatara
安穩
kṣepa-dharman
呵, 悔
kṣepayati
壞, 散壞
kṣepta
狂亂
kṣetra-bhāva
良田
kṣetra-kāya
國土身
kṣetra-pariśuddhi
淨土
kṣetra-pariśuddhi-vaśitā
淨土自在
kṣetra-prasara
世界, 國土
kṣetra-smṛti
念刹土, 憶念
kṣetra-vara
淨土
kṣetra-vastu
田宅
kṣetra-viśeṣa
田勝
kṣetra-viśodhaka
淨土
kṣetra-śuddhi
淨土
kṣina-āsrava
漏盡
kṣipana
kṣipanti bhrāmanti ca
來下
kṣipanti bhrāmenti ca
來下
kṣipenti bhrāmenti ca
來下
kṣipeta
挑著
kṣiprabhijño bhavati
速證通慧
kṣiprabhijñā
速, 速通
kṣipram
孚, 速
kṣipram-ārāgayati
速證
kṣipratara
易, 甚快, 速
kṣipta-cetas
心狂亂
kṣiptavat
歎, 讚歎
kṣipteṣu
放箭
kṣira-dhātrī
乳母
kṣitîśvara
地主
kṣiyā-dharma
呵責, 遮言
kṣobhita
散動, 鼓動
kṣubdha-vimāna-śobha
天宮
kṣudha
飢, 餓
kṣudha-tarṣa
飢餓
kṣudhitaka
kṣudra-mṛga
禽獸, 蠕動
kṣudra-vastuka
雜事
kṣudrakânukṣudraka
雜碎
kṣudrakânukṣudrakāṇi śikṣā-padāni
雜碎戒
kṣudratara
微細
kṣudrânukṣudra
段段, 碎小, 雜碎
kṣudrânukṣudra-śikṣā-pada
雜碎戒
kṣudrīka
kṣumā
蒭摩
kṣut-kṣāma-parigata-śarīra
飢餓
kṣut-pipāsā
渇愛, 渴愛
kṣānti
無所從生法樂
kṣānti pāramitā
忍辱, 羼提波羅蜜多
kṣānti(-bale) pratiṣṭhitaḥ
住忍
kṣānti-jñāna
忍智
kṣānti-lābha
忍位
kṣānti-lābhin
得忍, 忍
kṣānti-mukha
忍門
kṣānti-paṭala
忍品
kṣānti-pāramita
安忍波羅蜜多
kṣānti-rata
行忍辱
kṣānti-varman
忍辱鎧
kṣānti-vādi-ṛṣi
忍辱
kṣāntika
kṣāntiḥ
無生法忍
kṣānty-anutpatti
無生忍
kṣānty-avasthā
忍位
kṣāntyā dharmeṇa
法念
kṣāntā ca dāntā ca vinīta tatra
善軟
kṣāntā va dāntā va
善軟
kṣārapânīya
叉羅波膩, 差羅波尼
kṣārapâṇīya
讖羅半尼
kṣārôdaka
灰水, 鹹水
kṣīna
kṣīnâsrava
漏已盡
kṣīriṇikā
差利尼迦, 硏枝
kṣīrôda
乳水, 水乳
kṣīrôdaka
水乳
kṣīva
kṣīṇa-punar-bhava
kṣīṇa-śaśin
初月, 月初
kṣīṇâsrava
殺賊, 漏永盡無畏, 漏盡, 諸漏已盡
kṭtvas
labdha
旣得
labdha-manaskārasya yoginaḥ
得作意諸瑜伽師
labdhvā
labhamāna
得, 遇, 遭
labhante
能得
labhanti auṣadhaṃ
醫道
labhate
値遇, 值遇, 獲得, 遭
labheta
應得, 獲逮
labheyasamāgamam
labhyamāna
正得
labhyate
所得
labhyatva
所證得
labhyā
lac
勒沙
laghu laghu
疾疾
laghu laghv eva
速疾
laghu-laghu
速疾
laghu-samudīraṇatva
輕觸
laghukaṃ
laghvī
laguḍa-vyagra-hasta
執杖
lahu
lahuka
lajjana
恥, 耻
lajjin
愧, 慚愧
lakṣana-niḥsvabhāvatā
相無自性性
lakṣanā
能相
lakṣatā
刹, 寺院, 鳳刹
lakṣaṇa
相處
lakṣaṇa-bheda
相有異
lakṣaṇa-citrita
相好莊嚴, 諸相莊嚴
lakṣaṇa-hetu
相因
lakṣaṇa-jñāna
相智
lakṣaṇa-nirodha
相滅
lakṣaṇa-niḥsvabhāvatā
相無性
lakṣaṇa-pratisaṃvedin
了相
lakṣaṇa-saṃpad
相好具足, 相好圓滿, 相好莊嚴
lakṣaṇa-sthiti
相住
lakṣaṇa-svabhāva
相自性
lakṣaṇa-sūtra
相素呾纜, 諸相素呾纜
lakṣaṇa-vaipañcaka
相師
lakṣaṇa-vikalpa
分別, 相分別
lakṣaṇa-vyavasthā
立相
lakṣaṇa-vyañjana
相好
lakṣaṇa-śunya
相空
lakṣaṇa-śūnyatā
相空
lakṣaṇatas
理實
lakṣaṇôtpāda
相生
lakṣaṇāni
諸相
lakṣaṇāni pravartante
相轉
lakṣaṇāni sthāpyante
作相
lakṣaṇānuvyañjana
諸相隨好
lakṣaṇī
lakṣya-lakṣaṇa
能所相, 能見所見
lakṣyate
可見, 應, 應知, 所緣, 攬, 知如此, 知, 緣
lakṣṇa
卍字
lalāṭa-sirā
剃髮
lam ’bras
道果法
lambaka-pāla
濫波
lapanā
侫, 虛誑, 諂
lapsyase
得了
lapsyate
得, 必得
lat-ārka
革葱
latā-vallī
lauikika-mārga
世間道
lauikikena mārgeṇa
世間道
laukika-agra
世第一
laukika-caryā
世間行
laukika-citta
世俗心
laukika-dharma
世間法
laukika-dhyāna
世間靜慮
laukika-dāna
世間檀
laukika-jñāna
世智, 世間智
laukika-lokôttara
世出世, 世出世間, 世間出世間, 世間及出世間
laukika-mantra
世間語言
laukika-mānasa
世俗心
laukika-mārga-gamana
樂往世間道
laukika-pṛthagjana
世間凡夫
laukika-sampatti
世間富樂
laukika-siddhânta
世界悉檀
laukika-sukha
世間樂
laukika-vairāgya
世間離欲
laukika-vairāgya-kāma
希求世間離欲法
laukika-vipāka-phala
世間果報
laukika-viśuddhi
世間淨
laukika-vyavahāra
世事, 世務, 世間言說, 世間言說事
laukikam...jñānam
世智
laukikaī samyag dṛṣṭiḥ
世間正見
laukikaṃ jnānam
俗智
laukikaṃ jñānam
世間智
laukikaṃ pariśuddhaṃ dhyānam
世間淸淨靜慮
laukikaṃ śubham
世間善
laukikena mārgeṇa
有漏道
laukikeṣu sarva-śāstreṣu
世間一切異論
laukikya
世間
laukikâgra-dharma
世間第一法, 世第一法
laukikârtha
世利
laukikā agra-dharmāḥ
世第一法
laukikāni śilpa-karma-sthāna-jñānāni
世間工業明, 世間工業明處, 世間工業明論
laukikāni śilpa-karma-sthānāni
世間工巧業處
laukikānāṃ śilpa-karma-sthānānām
世間工巧業處
laukikī
世間
laukikī gati
世間趣
laukikī prajñā
世間慧, 世間般若, 有漏慧
laukikīṣu kathāsv anapekṣā viharanti
不欣世語
laukya-samyag-dṛṣṭi
世間正見
lavaṅga
丁香
lavaṇa-cūrṇa
lavaṇa-sāgara
鹹海
lavaṇôdaka
鹹海
laya-auddhatya
惛沉掉擧
layana-bhūta
依處
layauddhatya
沈掉, 沈浮
layôddhata
沈掉
laḍḍuka
喜團, 團, 攞都迦
laṅghayati
laṅgiman
楞祇芒
lcchā
lehari
使臣
lekha-hārika
使臣
lekhanā
書寫
lekhayanti
分莂, 部別
lekhayati
書寫
lekhayitum
書寫
lekhayitvā
書寫
lekhayitvā dhārayiṣyati
書持
lekhān' api
分莂
lekhān'api
部別
lekhān'api lekhayanti
注記, 註記
lekhāni ca
分莂
lekhāni ca lekhayanti
注記
lekhāni-ca
部別
lelihamāna
lena
靜室
leśa-mātra
相似
leśaśas
小分
leṇa
舍, 靜室
leṇṭaka
licchavi-kumāraka
梨車童子
likh
書, 書信, 書疏, 離佉
likhana-lekhana
書寫
likhanīya
likhāpayati
lipsa-kāma
志求
lipsamāna
希求
lipy-akṣara
文字
liṅgasya trairūpyam
三向, 因三相
liṅgôpādāna
取相
liṅgāni nimittāni-ākāra
行狀相
lobha-citta
貪心, 貪愛
lobha-dharma
lobha-gredhatā
lobha-vaśa
lobha-ādi
貪等
lobhayati
lobhātmakatā
慳貪
locanikā
locanā
佛眼, 眼
locchava
譯師
locchāva
譯師
loha-kumbhī
lohita-candana-
赤栴檀
lohita-muktikā
赤珠
lohita-muktā
珊瑚, 眞珠, 赤珠, 赤眞珠
lohita-muktā-maya
珊瑚, 赤珠
lohitaka
盧醯呾迦
lohitakṛtôpadhāna
丹枕
lohitikā
赤珠
lohitôpadhāna
丹枕
lohitôpadāna
丹枕
lohī
loka
社會
loka-anugraha-pravṛtta
饒益一切
loka-cakṣus
世眼, 世間眼
loka-dharma
世間八法
loka-dhātu-svāmin
世界主
loka-dhātur aprameyaḥ
世界無量
loka-dhātv-antara
他方, 餘世界
loka-dvyaya
二世
loka-hita-anukampaka
愍衆生
loka-jñatā
世智, 善知世間, 善解世間, 知世
loka-nāthānāṃ buddhānāṃ
諸世尊
loka-nāyaka
大聖導, 導師
loka-pradyota
世光, 世光明, 世光曜, 世間眼, 出世間, 照世間
loka-prasiddha-tattva
世間極成眞實
loka-pālatva
護世
loka-pālāḥ
諸天, 諸天衆
loka-samudaya
世間因
loka-saukhya
世樂
loka-saṃbhava
出世間
loka-saṃniveśa
一切衆生
loka-saṃpatti
官位
loka-saṃvṛti
世俗
loka-saṃvṛti-dharma
世俗法
loka-saṃvṛti-satya
世俗諦
loka-sādhāraṇa
共世間
loka-tṛṣṇā
世間愛, 慕樂
loka-vicitratā
世事, 世間事
loka-vidāṃ varaḥ
無上世間解
loka-vināyaka
世雄導師, 導世聖雄, 雄導師
loka-visaṃyukta
離世間
loka-ācariya
順修
loka-āmiṣa
世財
lokageya
路伽祇夜
lokaiśvarya
觀自在
lokanāyaka
世雄導師
lokapitṛ
世父
lokavidū
明父
lokavināyaka
世仁
lokavit
路迦憊
loke śubhe
世善
lokeśvara
盧迦委斯諦
lokika
世, 世俗, 世間
lokâcariya
導師

【經文資訊】
【原始資料】原始资料皆来自网络
【其他事項】本資料庫可自由免費流通,詳細內容請參閱【中華電子佛典協會資料庫版權宣告】