梵漢辭典






saddharma-
大經典
saddharma-bhraṣṭa
法滅
saddharma-cakra
妙法輪, 正法輪
saddharma-cakra-pravartana
轉正法輪
saddharma-gañja
妙法藏
saddharma-kāya
法身
saddharma-mahā-parigraha
受法
saddharma-parigraha
攝受正法, 護持正法, 護法
saddharma-pratikṣepa
像法, 誹謗正法, 謗正法, 謗法
saddharma-pratikṣepâvaraṇa-kṛta
誹謗正法
saddharma-pratikṣipta
誹謗正法
saddharma-pratirūpaka
像法
saddharma-puṇḍarīka
妙法蓮華
saddharma-puṇḍarīka-samādhi
正法華三昧, 法華三昧
saddharma-varṣa
妙法雨, 法雨
saddharma-vipralopa
法滅
saddharma-śravaṇa
聽聞正法
saddharma-śreṣṭha
尊正法
saddharmapuṇḍarīka samādhi
正法華定
saddharmasyasthitirdīrghā
法住
saddharmântardhi
法滅
saddharmântardhāna
法滅
saddharmânuvṛttir bhaviṣyati
正法住世
saddharmâpavādaka
誹謗正法
sadhāna
能成
sadrśa
平等
sadveṣa
有瞋
sadyo-jātaka
sadâvikāritva-guṇa
不變
sadôpasthita
常住
sadôpasthita-smṛtitā
常住正念
sadā śānta
常恆寂然
sadā-prarudita
普慈
sadā-vṛtti
常起
sadā-śūnya
常空
sadāsthitaḥ
常住
sadṛśa-utpatti
相似生
sadṛśam
sadṛśo’ham asmîti vidhā
我等慢類
sadṛśo’smi
我等慢類
sadṛṣṭânta
有譬喩
sagamana
共行
sagaurava
奉事, 恭敬
sagaṇana
saha (-pratilabdha~). punar
更卽
saha dharmeṇa
共法
saha vartate
倶起
saha-bhū
倶, 倶有, 倶生, 倶生相應, 共, 共有, 共生, 相應, 相應法, 隨行
saha-bhūto hetuḥ
倶有因
saha-bhūtva
倶有, 共起
saha-bhūtāśraya
倶有依
saha-cariṣṇu
倶行, 共行, 雜居
saha-cariṣṇutā
隨便
saha-carya
倶行
saha-caryā
善行
saha-citta
同心
saha-citta-mātra
心所念
saha-cittôtpāda
應念卽至
saha-cittôtpāda-dharma-cakra-pravartin
轉法輪菩薩
saha-dharmeṇa
如法
saha-dhārmika
同法, 同法者
saha-dhārmika-bodhisattva
同法菩薩
saha-gata
倶, 倶行, 共, 共行, 具, 恆隨, 相應
saha-ja
倶, 倶生, 共, 共有, 共生, 和合, 現在
saha-jatva
共起
saha-jaḥ---āśayaḥ
倶生意樂
saha-jaḥ-prabhāvaḥ
倶生威力
saha-jāta
共生
saha-kāla
saha-kāritva
共作, 相助
saha-niṣadyā
共坐
saha-niṣadyā-pratisaṃyukta
共坐法
saha-vartin
共生
saha-vinaya
如律
saha-śayyā
同床
saha-śravaṇāt
saha...udbhūtiḥ
倶成
sahabhuvaḥ...dharmāḥ
倶有法
sahabhv-āśraya
倶有依
sahabhū-hetu
倶有因
sahagāra-śayyā
同室宿, 同宿
sahagāra-śayyāṃ kalpayet
同宿
sahagāra-śayyāṃ kalpeya
同室宿
sahaika-āśaya
同一味意樂
sahaja-dharmâtmâgrahā
倶生法我執
sahaja-muditā
倶生喜
sahaja-pudgalâtma-grāha
倶生人我執
sahaja-yāna
倶生乘
sahajatva
倶生
sahajânanda
倶生喜
sahajā
有倶生
sahanavartate
sahas
凶, 凶力
sahasaiva
歘然
sahasra-bhāga
千分
sahasra-śiti
八萬
sahasram ākhyātam
說千數
sahasratamīṃ---kalām
千倍
sahasrimā
千分
sahasrêkṣaṇa
千眼
sahasôdgata
善生
sahasā balena
以凶力
sahatiṣṭhati
sahitakā āsate
共坐
sahitā
利益
sahâgamana
共行
sahâgāra-śayya
共宿
sahâgāra-śayyā
同室宿, 同宿
sahâgāra-śayyāṃ kalpayet
同宿
sahâgāra-śayyāṃ kalpeya
同室宿
sahârtha
sahâvasthāna
同處
sahâvasthāna-virodha
同處相違
sahâya
侶, 助伴
sahâyaka
朋友
sahâyika
伴, 伴侶
sahâyī-bhāva
作助伴, 共爲助伴, 同事
sahâyī-bhāvaṃ gacchan
爲助伴
sahâyī-bhāvaṃ gacchati
作助伴, 爲助伴
sahôtpanna
倶生, 纔生
sahôtpāda
倶生
sahā
他家
sahā lokadhātu
忍世界
sahā-loka-dhātu
大忍法界, 娑婆世界
sahā-lokadhātu
娑訶樓陀
sahāloka
忍界
sahālokadhātu
忍界
sahāvaśyam
必倶
sahāyârthika
同侶
sahāyāṃ lokadhātau
娑婆世界
sahāṃ-pati
娑婆世界主
saikāni pañcāśat
五十一
sainika
有軍, 西儞迦
sajaḍatara
癡冥
sajjaya
莊嚴
sajjaya (den.).
sajjī-√kṛ
sajvāla
熾盛
sajyeta
應, 應成
sajyotsnāyā vā rātryāḥ
晴明夜
sakala-bandhana
具縛
sakala-vastu
全分
sakala-vikala
具不具
sakalâṅga
全分, 全分
sakaraṇīya
所應作, 有所作
sakartṛtva
作, 作者
sakarṇa-tuntunaka
耳語
sakiṅkiṇījālâbhipralambita
珠交露幔
sakthan
sakti-bhoga
著財
saktu-prasṛta
唯一麨團
sakya
sakyasīha
釋師子
sakāritra
功能
sakāśāt
sakṛd vadan
一稱
sakṛd vadet
一稱
sakṛd---saṃbhavaḥ
頓起
sakṛd-āgāmi-phala
一來向, 斯陀含, 斯陀含果, 頻來果
sakṛd-āgāmi-pratipannaka
一來向, 斯陀含向
sakṛd-āgāmin
一來
sakṛdvāram
一遍
sakṛdāgāmi-phala-pratipannaka
向斯陀含
sakṛt pratilabhate
頓得
sakṛt-prahāṇa
一時滅, 頓斷
sakṛt-pratilambha
頓得
sakṛt-sarva-sattva-parigraha
頓普攝受
sakṛta-kara-puṭa
合掌
sal-lakṣaṇa
有相
sal-lakṣaṇāḥ dharmāḥ
有相法
sal-līnâśaya
懈怠者
sala
沙羅樹
salila
大池, 水
salilâñjali
甘露
sam-abhi-√ruh
sam-adhi-ṣthā
加持
sam-anu-√bandh
sam-anu-√bhāṣ
sam-anu-√grah
sam-anu-√paś
等觀, 起見, 隨見, 隨觀察
sam-anu-√smṛ
憶, 能憶, 隨念
sam-anu-√śās
化導
sam-anu-√śī
隨增
sam-anv-ā-√hṛ
一心念, 存念, 常念, 愛念, 能念
sam-anv-ā√hṛ
故作
sam-anv-√iṣ
尋求
sam-arthaya (den.)
詳論
sam-ati-√kram
悉遠離, 越
sam-ava-√dhā
sam-ava-√kṝ
普散
sam-ava-√sṛ
不相捨離, 悉入, 普攝
sam-dṛś
示現
sam-ni-√yuj
勸令修習
sam-pra-kāś
開示
sam-pra-√hṛṣ
慶慰
sam-uc-√chid
斷壞
sam-ud-a√gam
圓滿證
sam-ud-tij
讚勵
sam-ud-ā-nī
精勤修習
sam-ud-ā-√car
現在前, 起行
sam-ud-ā-√gam
得圓證, 獲得, 積累, 聚集
sam-ud-ā-√nī
成辦, 積累, 積集, 精勤修習, 運
sam-ud-√i
聚集, 能集
sam-upa-√yā
sam-upêkṣ (√īkṣ)
棄捨
sam-ut-√kṣip
sam-ut-√sṛj
棄捨
sam-ā-dā*
勸, 勸修
sam-ā-ruh
起增益執
sam-ā-√dhā
得定
sam-ā-√dā
勸勉, 勸進, 受得, 能正勸導
sam-ā-√dāsamādāpayati
令修
sam-ā-√kṛṣ
鉤召
sam-ā-√lap
談語
sam-ā-√likh
書, 畫
sam-ā-√pad
修入, 修定, 入三昧, 入於三昧, 入觀, 入靜慮, 數習, 能入
sam-√as
合說
sam-√ci
sam-√cud
誨責
sam-√dṛś
應示現, 顯照
sam-√i
共合, 和, 聚集
sam-√pad
成辦
sam-√tras
sam-√śliṣ
sam-√ṛdh
圓, 遂
sama-
sama-cittatā
平等, 平等心, 等視
sama-dantatā
齒齊平
sama-dharaṇa
量等
sama-dharmatā
平等法性
sama-dhāraṇa
等住
sama-gaṇana
數等
sama-hīna
下中
sama-hīnôttama
上下
sama-karaṇa
平正
sama-kālatva
倶時, 時等
sama-kārin
平等
sama-kāruṇya
平等大悲
sama-nāmaka
同名
sama-pakṣa
朋黨
sama-prastara
平等
sama-pravṛtti
同行
sama-prāpta
平等
sama-raveṇa
同聲
sama-sahita
齊密
sama-sama
平正, 平等, 平等平等, 相當, 等等, 與等者, 齊等
sama-samī-bhūta
相和
sama-svabhāva
平等
sama-sādṛśa
sama-tala
平坦, 平正
sama-utpatti
倶生
samabhiruta
samabhyudhgacchet
踊現
samadhigama
samagra-saṃgha
和合僧
samagro hi bhikṣuṇī-saṃghaḥ
僧集
samagrya
具足
samagrāḥ patanti
聚集
samagrāḥpatanti
samahâtman
大威德
samakālatva
等時
samala-nirmala
垢淨
samalaṃkṛta
具, 具足
samalâmala
垢淨
samalā tathatā
眞如有雜垢
samalā-tathatā
有垢眞如
samam ākranti mahīm
等案地
samana
samanantara āśrayaḥ
等無間依, 開導依, 開導根, 開避法
samanantara-kṣana
前刹那
samanantara-kṣaṇa
次刹那
samanantara-nirvartana
次第生
samanantara-pratilomya
逆, 逆次第
samanantara-pratyaya
初緣, 次第緣, 等無間緣
samanantara-pratyaya-bhāva
等無間緣
samanantaram
三摩難呾囉, 忽, 次第, 爾時, 適
samanaskāra
有作意
samanta-
廣普
samanta-bhadra-caryā
普賢行
samanta-buddhānāṃ
三曼多沒馱南
samanta-cakṣus
普眼, 無極明目, 道目
samanta-cakṣuṣ
普智尊
samanta-cāritra
普行, 諸行
samanta-java
遍遊行
samanta-mukha
普門
samanta-parikṣipta
周圍
samanta-saṃbhava
普遍
samanta-śubha
嚴淨, 遍淨
samantabhadra-bodhisattva-carī
普賢行
samantabhadra-caryā
普賢之德, 普賢道
samantabhadra-caryā-praṇidhāna-rāja
普賢菩薩行願讚
samantara-pradhvasta
有滅
samantena
samantena kṛte
充備
samantânugata
平等
samantâvabhāsa
遍照
samantêryā-patha
徧界
samantānugata
普徧, 普等, 普等三昧, 普遍
samantāt
周徧, 周遍, 四邊, 徧, 普, 普遍, 處處
samantāt parikṣepeṇa
周, 周圍
samanubaddha
奉侍, 障礙, 隨
samanubhaya
無異
samanubhāṣitavya
應諫, 諫
samanugrahītavya
當問
samanugrāhitavya
應諫, 諫
samanugrāhiyamāna
檢校
samanugrāhiyamāṇa
撿問, 撿挍
samanugrāhyamāna
檢校, 諫
samanukampaka
憐愍
samanuprapaṇa
samanupraveśa
samanupraviṣta
善入
samanusmarati
隨念
samanusmariṣyati
當憶
samanusmartavya
當念
samanusmarāmī
憶識
samanuyujyamāna
檢校
samanuyujyamāno
撿問
samanuśrāvayiṣyati
samanuśrāviyamāṇa
samanuśāsa
教勅
samanuśāsana
教誡
samanuśāsitavya
samanuśāsti
教誡
samanvābaraṇa
住持
samanvāgama
不相捨離, 成, 成就, 獲, 相應
samanvāgama-bhāva
成就
samanvāgamana
成就
samanvāgatatva
成就
samanvāharaṇa
思想, 敬受, 發起, 起發
samanvāhartavya
念, 憶念
samanvāhāra
作意, 念, 憶, 憶念, 正念思惟, 護念
samanvāhṛta
召請, 常念, 憶念, 觀察, 護助, 護念
samanvāhṛta-cetas
存念, 護念
samapagama
寂滅
samaropa
samarpayati
samarpita
具, 具足, 受, 得, 獲致, 獻, 蒙
samarpitâbhavan samanvitâsi
悲惱
samarthya
samasambodhi (samyaksambodhi
等覺
samasta-mahāyāna
一切大乘
samastāt
一切
samasūpika
羹飯等
samataajñāna
平等智
samatikram
超過
samatikrama
出離
samatikrama-utpatti
超越三昧
samatikramatā
samatikramaṇa
出, 出過, 度, 能越, 超, 越, 過, 過度, 遠離
samatikramāya nirvāṇa-paryavasānaṃ
入近
samatikrānta
出, 出過, 已超, 超, 超出, 超過, 過, 離
samatikrāntatva
違越
samatânugata
能隨順
samatâśaya
平等
samatā-citta
平等心
samatā-jñāna
平等性智
samavadhāna
共會
samavadhāna-gata
戀著, 成就, 植, 植遇, 遇
samavadhāna-gatābhaveyuḥ
具足
samavahata
斷除, 遣除, 遣
samavasaraṇa-saṃdarśana
普現
samavaśaraṇa
依止
samaya
假時
samaya-jñatā
知時
samaya-jñāna
三昧智
samaya-maṇḍala
三昧耶曼荼羅
samaye
三摩曳
samayena
昔時
samayâcārikā
精懃
samayâgrya
勝三昧
samayâpekṣā
待時
samaḥ kramaḥ
如是, 然
samaṃ
同共
samaṃ vahataḥ
samaṃ vātsalyam
平等憐愍
samaṃ---cittam
平等心
samaṇa
息心
sambhavat-pramanā
量有
sambhinna-svabhāva
別性
samcūrṇya
samdehasyācchedaḥ
不斷疑
samena
以正
sametu
和合
sametya
已至
sameyamāṇa
志求無上道
samgati
samghārāma
寺院
samiñjita-prasārita
屈申
samjñăpayati
了解
samlagnikā
sammata
三末多
sammutthāna
發起
sammūdha
sammūrcchati
依託
sammūrcchita
依託
samnikarsa
samo na
無勝
samohatā
闇癡冥
sampradānaṃ
所爲聲
samprajanya
正知力
samprayuktānām...dharmāṇām
相應法
sampūrṇa-karuṇâṅga
大悲周遍
samsarga
samskāra
僧塞迦羅
samsṅgin
相應
samtāpa
火所燒
samucchedika
休廢
samucchidyate
歇, 被斷
samucchina
永滅無餘
samucchinna-kuśala-mūla
斷善根, 斷善者
samucchinnāni kuśala-mūlāni
斷善根
samucchinnānikuśala-mūlāni
斷善根
samudagama
samudaya-jñāna
集智, 集聖諦
samudaya-nirodha-mārga
集滅道
samudaya-satya
集, 集諦
samudayasatya
集聖諦
samudaye'nvaya-jñāna-kṣāntiḥ
集類忍
samudaye-dharma-jñāna-kṣāntiḥ
集法忍
samudayâkāra
集相
samudayāstaṃga
起盡
samuddhāta
永拔
samudgata
出, 出生
samudgatatva
平等出現
samudghaṭana
吐出
samudghāṭana
samudghāṭin
samuditatva
所集成, 集, 集成
samudra
薩羅
samudra-kaccha
海岸
samudra-madhya
海淵
samudra-sāgara
三慕達羅, 三母捺羅娑誐羅
samudravat
如海
samudvānta
samudācaritatta
samudācāra-vaśa-vartitā
能現行自在轉
samudācāratā
samudāgacchanti
得圓證
samudāgamana
成就, 集
samudāgamāya---saṃvartate
能集
samudāhāraka
samudān tavat
圓滿
samudāna
共會, 具足, 集
samudānayana
samudānayati
成辦, 精勤修習
samudānayita
成辨
samudānetṛ
集者
samudānitavat
圓滿
samudāniya
合集
samudānāyayati
samudānīta
得, 習, 造行, 集
samudānīta-gotra
習種性
samudānītavat
samudāpana
讚勵
samudīraṇatva
動, 動性, 動性, 觸
samudīrṇā
samukarī
普散
samukti
總說
samullokita
samupa-
samupanikṣipta
samupanâmayati
供養, 奉
samupanāmayāmāsa
貢上
samupasthāpayati
發起
samupasthāpita
所等起
samupekṣa
samupekṣā
除捨
samupâdanīya
samuthāpika
samutpādita
深生
samutsāhanatā
samuttejanī
讚勵
samuttejayati
利益, 勸助, 讚勵
samuttejayatām
讚勵
samuttejayitvā
讚勵
samutthitā
上起
samutthāneṇa-kuśalāḥ
等起善
samutthāpana
發起, 起
samutthāpanatā
發起
samutthāpayati
得起, 發, 起
samutthāpika
成, 生緣, 發, 等起
samutthāpita
所發, 所等起, 所起, 有, 發, 發起, 造
samvejana
厭心
samvṛtti-satyatva
俗諦
samyag evôpaparīkṣate
正觀察
samyag vidūṣayati
正毀
samyag ākhyātāḥ
正說
samyag-abhilāpa
直語
samyag-anuṣṭhāna
正隨念
samyag-avavāda
正教, 正教授, 正教誨
samyag-aviparyasta
離戲論
samyag-darśikatva
正說
samyag-deśikatva
正說
samyag-dharma
正法
samyag-dharma-prakāśana
開法
samyag-dṛṣṭi-mithyā-dṛṣṭi
正見邪見
samyag-dṛṣṭika
正見
samyag-jñānin
正智
samyag-jñāta
正知, 正解
samyag-manasikāra
正思惟
samyag-mati
正思惟
samyag-mārga
正道, 直行
samyag-nirāmiṣa-citta
無染心
samyag-upanidhyāna
正思惟
samyag-upasthita
正現在前
samyag-upāya
正方便
samyag-vadamāna
正語
samyag-vimukti
正解脫
samyag-vyapadeśa
正教
samyag-vyavacāraṇa
正觀察
samyag-vyavalokita
正解
samyag-vāk-karmāntâjīva
正語業命
samyag-vīrya
正精進
samyag-yoga-kriyā
正勤修學
samyag-ājiva
正命
samyag-ājñā-suvimukta-citta
正智解脫
samyag-ālambanī kurvat
正緣
samyag-ālapanā
正實, 正言論, 正言論語
samyag-ānandanā
正慶悅, 正慶悅語
samyag-āśaya
無倒意樂
samyag-āśu
無倒速疾
samyag-āśvāsanā
正安慰, 正安慰語
samyagājñāvimukta
正智解脫
samyak cittaṃ praṇidhadhāti
自誓心發正願
samyak parigṛhītaḥ
正攝受
samyak pratividhyati
正通達
samyak √paś
正見
samyak-cintanā
正思, 無倒思惟
samyak-codaka
正擧
samyak-codita
正教誨
samyak-jñāna
正智
samyak-jñāna-samārambha
無顚倒智發起
samyak-karma-anta
正業
samyak-niyata-rāśi
正性定聚
samyak-parijñāna
正了知
samyak-pariṇāmanā
廻向, 迴向
samyak-paryeṣaṇa
能正推求
samyak-pradhāna
正勤, 正懃
samyak-prahāṇa-vibhāga
四正勤
samyak-prajñā
正慧, 正智
samyak-pratipad
勝業
samyak-pratipanna
修行正行, 勤修正行, 正修行, 正行, 能正行
samyak-pratipatti
教化, 正行, 正道, 直行
samyak-pratyupasthita
正現在前
samyak-pravāraṇa
正廣恣
samyak-pravāraṇā
正廣恣語
samyak-prayukta
修正行, 正修方便, 正勤修學, 正方便, 正行
samyak-praṇihita
正願
samyak-prāyoga-vibhāga
六種正行, 正行
samyak-prāyogatā
正加行
samyak-prāyogikaṃ jñānam
正加行智
samyak-samādāpanatā
正勸導
samyak-saṃbodhi
一切種智, 三藐三菩提, 三貌糝帽地, 正智, 正眞之道, 正眞道, 正等菩提, 正等覺, 正覺, 等正覺, 等覺
samyak-saṃbuddha
三耶三佛, 三耶三佛陀, 三藐三佛, 三藐三佛陀, 三藐三沒馱, 三那三佛, 佛世尊, 佛如來, 平等覺, 正徧智, 正徧知, 正等覺, 正等覺, 正等覺無畏, 正覺, 正遍知, 等正覺
samyak-saṃbuddhatva
佛道, 正徧知
samyak-saṃbuddhaḥ
正遍知
samyak-saṃgraha
正攝受
samyak-saṃjñapta
以正言曉喩
samyak-saṃniyoga
正安處
samyak-saṃtīraṇā
正觀察
samyak-siddhi
眞有
samyak-siṃha-nāda
正師子吼
samyak-sukhena
samyaka
samyaktva-niyata
正定, 正定聚
samyaktva-niyato rāṣiḥ
正定聚
samyaktva-niyatāḥ sattva-rāṣih
正定聚衆生
samyaktva-niyāma
正性決定, 正性離生
samyaktva-niyāma-avakramaṇa
入正定
samyaktva-niyāma-avakrānti
入正性離生
samyaktva-parigraha
無倒攝受
samyaktvaṃ---nyāmam avakrāmati
趣入正性離生
samyoga
samôtpatti
倶生
samā-yoga
制立
samābṛṃhayitṛ
能拔
samādapana
勸示
samādapenti
勸助
samādapento
勸助, 勸助化
samādapeti
勸助
samādapiṣye
勸助化
samādhaya (den.).
得定心
samādhi
三昧法
samādhi-bala
定力
samādhi-bhāvanā
修定, 定修
samādhi-gocara
三摩地所行
samādhi-gocaraṃ pratibimbam
三摩地所行影像
samādhi-jaṃ prīti-sukham
定生喜樂
samādhi-kathā
定論
samādhi-labdha
得定
samādhi-lābha
得定
samādhi-mukha
三昧樂, 三昧門, 定門
samādhi-māra
三昧魔
samādhi-nimitta
定相
samādhi-phala
定果
samādhi-prabhāva
定力, 定自在力
samādhi-prajñā
定慧
samādhi-rāja
三昧經
samādhi-rāja-samādhi
三昧王三昧
samādhi-sahagata-śīla
定共戒
samādhi-samāpanna
入禪定
samādhi-samāpatti
定意, 等持等至
samādhi-saṃbhāra
等持資糧
samādhi-saṃbhūta
samādhi-saṃbodhy-aṅga
定覺支
samādhi-skandha
定蘊
samādhi-sukha
三昧樂, 三昧樂門, 三昧門
samādhi-sukha-samāpatti-manomaya
三昧樂正受意生身
samādhi-traya
三三昧, 三定
samādhi-vaśa
定自在力
samādhi-vaśavartin
三昧自在
samādhi-vaśin
定自在
samādhi-vaśitva
定自在
samādhi-vaśitā
定自在
samādhi-viśeṣa
勝定
samādhi-viṣaya
定境界
samādhi-yoga
定相應
samādhiyate
得定
samādhiṃ samāpanna
定意
samādhîndriya
定根
samādhātu-kāma
欲定
samādhāya
相合
samādhīyate
定, 得定, 得定心
samādāna
現化
samādāna-śīla
所受戒
samādānatā
受, 受行, 深心
samādānika
受所引色
samādāpaka
勸, 勸樂, 教
samādāpana
令受, 令開, 勸, 勸學, 勸導, 勸發, 勸請, 教化, 教化令得, 教導, 普化, 望想
samādāpana-
勸示
samādāpanatā
勸, 勸授
samādāpanā
勸導
samādāpanī
教導
samādāpayati
令修, 勸, 勸令, 勸修, 勸勉, 勸授, 勸行, 勸進, 教, 教令, 教化, 教導, 教行, 能正勸導
samādāpayatām
教導
samādāpayitvā
教導
samādāpita
勸發, 教, 教化, 發
samādāpitavat
令行
samādāpya
勸化
samādāpyate
samādātavya
應受
samādāya
受持, 獲, 能攝受, 隨順
samādāya pragṛhya
堅持
samādāya saṃrakṣya
受護
samādāya vartante
受行
samādāya vartate
受行, 能引
samādāyaka
能受
samādāyapragṛhya
samādīyamāna
欲受
samāhita
入觀
samāhita-bhūmika
在定地, 定地
samāhita-citta
定心, 心定, 心得定
samāhitatva
定, 寂靜
samāhitâsamāhita
定不定
samāhāra*
samājam ā-√gam
雲集
samājamāpadya
samājayet
召請
samājaṃ √gam
雲集
samākhyāna
宣說, 說, 說法
samākhyāta
數, 說
samākula
具足
samākyāna
爲他說
samālabdha
samāna-bhūmika
同地
samāna-citta
同心
samāna-dharmatā
平等法性
samāna-kālam
倶, 倶時
samāna-śīlatā
同戒
samānaka
如, 等
samānaṃ phalam
等流果
samānuṣa
samānârthatā
同事, 同事攝事
samānârthatā-saṃgraha
同事攝
samānârthatā-saṃgraha-vastu
同事攝事
samānôpādhyāya
同學
samānāyayati
samāpadana
證入
samāpadya
受, 相合
samāpadyate
三昧越, 證入
samāpadyate vyuttiṣṭhate
入出
samāpadyati
samāpanna
入定
samāpatsyante
能入
samāpattavya
現入
samāpatti-citta
入心, 入無色定, 定心, 心力
samāpatti-dravya
定, 定法, 等持, 等至
samāpatti-dvaya
二定
samāpatti-kāla
入定時, 在定
samāpatti-nirdeśa
定品
samāpatti-nirdeśe kośa-sthāne
定品
samāpatti-prāyoga
修觀
samāpatti-sukha
三昧樂
samāpatti-āvaraṇa
定障
samāpatty-antara
samāpatty-avatāra
入於三昧
samāpatty-indriya
定根
samāpattyupapatti
若定若生
samāpattī acitte
二無心定
samāptatva
究竟
samāpādana
平等, 引
samārjana
積集
samārjita
所修, 積集, 起
samāropayati
增益, 安置, 起增益執
samāropika
增益
samāropitatva
增益
samāropâpavāda
增益損減, 損益, 有無
samāropâpavādânta
有無二見
samārāgita
samārūdha
samāsa-nirdeśa
略說
samāsa-nirdeśatas
略說
samāsa-saṃgraha-nirdeśa
略說
samāsa-vyāsa
廣略
samāsanna kāraṇatva
近因
samāsanna-pratyaya
近緣
samāsataḥ
以要言之, 略說, 謂略
samāsena
合, 次第, 略, 略說, 總
samāsārtha
略義
samātta
受, 已受, 所受, 正受
samātta-saṃvara
攝律儀
samātta-śikṣa
受戒, 受戒者
samātta-śikṣā
所受學
samātta-śīla
受具足戒, 所受戒
samāttaṃ rakṣati
護持
samāvajj[ate]
三昧越
samāveśa
所著
samāyuktavat
和合
samāśraya
依止, 境界, 成身, 爲所依止
samāśvāsayati
samāśāsti
samī-√kṛ
等無有異
samīkṣā
三彌叉
samīpa-vāsin
近住
samīrita
動, 動搖, 放, 教令
samśodhaka
止息
samśraya
依止
samśrita
依處
samśrāvitaka
聽受者
samśuddhi
淸淨
samūhatva
samūhâgama
聚, 集
samṛddha-puṇya
功德具足
sanaraka
地獄
sandhânulepa
塗香
sandānikā
散陀那, 流花
sanidarzana
sanidarśana
可見, 有顯, 有見
sanimitta
有相
sankhāraloka
行世間
sann asaṃś ceti
有及非有
sanniveśa
安立
sannāha
僧那, 大誓
santati
相續
santaṃ bhikṣum
善比丘
santhata
臥具
santike
向, 近處
santikāt
santras-
santâsanta
有無, 有無二見
santāpta
熾然
sapakṣa evāsti
同品定有性
sapakṣaikadeśavṛtti vipakṣavyāpī-anaikāntika
同品一分轉異品遍轉
sapakṣe sattvam
同品定有性, 順境
saparihāra
開遮
saparitāpana
有怖
saparivartamāna
saparvata-kānana
山林
saparyavasthāna
saprabheda
差別
saprajña-jātīya
智者, 有知
saprajñapti
假, 有言說
saprasaṅga
傍論
sapratighatva
有對, 有礙
sapratikarman
可治
sapratisaraṇa
有依, 有怙, 有所依
sapratīśatā
saprayanta
有功用
sapraṇaka
有蟲
sapta bhavāḥ
七有
sapta bhūmayaḥ
七地
sapta dhanāni
七財
sapta dhātavaḥ
七界
sapta divasān
七日, 七日七夜
sapta divasāni
七日
sapta dravyāṇi
七法
sapta dṛṣṭayaḥ
七見
sapta grahāḥ
七曜
sapta manaskārāḥ
七種作意
sapta mānāḥ
七種慢
sapta māsāḥ
七月
sapta parigraha-vastūni
七攝受事
sapta parvatāḥ
七山
sapta sad-gatayaḥ
七善士趣
sapta saptâhāni
七七日
sapta satpuruṣa-gatayaḥ
七善士趣
sapta sthānāni
七處
sapta sūryāḥ
七日
sapta vargāḥ
七部

【經文資訊】
【原始資料】原始资料皆来自网络
【其他事項】本資料庫可自由免費流通,詳細內容請參閱【中華電子佛典協會資料庫版權宣告】