梵漢辭典






sapta vibhaktayaḥ
七例句
sapta vijñāna-sthitayaḥ
七識住
sapta śītāḥ
七海
sapta-anitya
七種無常
sapta-bodhy-angāni
七覺支
sapta-bodhy-aṅga
七菩提分, 七覺, 七覺分, 七覺支
sapta-bodhy-aṅgāni
七覺分
sapta-bodhy-bodhy-aṅga
七菩提寶
sapta-citta
七心
sapta-daśa bhūmayaḥ
十七地
sapta-dhā
sapta-haimāḥ
七金山
sapta-janman
七生
sapta-karman
七羯磨
sapta-koṭī-buddha-mātṛ
七倶胝佛母
sapta-kṛd-bhava-parama
極七返有
sapta-kṛt-para
極七返
sapta-kṛtvaḥ paramaḥ
極七返, 極七返生
sapta-kṛtvaḥ-paramatva
極七返生
sapta-kṛtvo-bhava-parama
極七返有
sapta-māna
七慢
sapta-māsa
七月
sapta-naikāyika
七衆, 七部
sapta-nairyāṇika
七衆
sapta-pada-gamana
行七步
sapta-padâśīviṣa-daṣṭa
七步蛇
sapta-parvata
七山
sapta-prakāra
七種
sapta-pravṛtti-vijñāna
七轉識
sapta-ratna-maya
七寶, 珓珞
sapta-ratna-maya stūpa
七寶塔寺
sapta-rātriṃ-divasam
七日七夜
sapta-rṣi-tārā
北斗七星
sapta-sapta
七七
sapta-saṃbodhy-aṅga
七覺分
sapta-sthāna
七處
sapta-tathāgata
七佛
sapta-tathāgatāḥ
七如衆
sapta-triṃśad-bodhi-pakṣikā dharmāḥ
三十七覺支
sapta-triṃśad-bodhi-pakṣyān dharmān
三十七菩提分法
sapta-tāla
高七多羅樹
sapta-tāla-mātra
高七多羅樹
sapta-śatāninaya-saṃgītāḥ
七百結集
sapta-śītāḥ
七香海
saptabauddha-parṣadāḥ
七衆
saptabhis tāla-paṅktibhiḥ
七重行樹
saptabodhy-aṅgāni
七菩提分
saptabodhy-aṇgāni
七等覺支
saptacitta-dhātavaḥ
七心界
saptacittāni
七心界
saptadhana
七聖
saptadhā samkleśaḥ
七難
saptadhātavaḥ
七心界
saptama-bhūmi
七住
saptamātṛ
七摩怛里
saptamī vijñāna-sthitiḥ
第七識住
saptaratna-samanvāgata
七寶成就
saptaratnamaya kūṭâgāra
七寶臺
saptaratnamaya stūpa
七寶寺, 七寶浮圖
saptaratnamaya-rāja-kula
七寶宮
saptaratnamaya... bhājana
七寶鉢
saptati
七十
saptatriṃśad bodhi-pākṣika-dharmāḥ
三十七品
saptatriṃśad-bodhi-pakṣikā-dharmāḥ
三十七道品
saptatriṃśad-bodhi-pakṣikādharmāḥ
三十七菩提分法
saptatriṃśat bodhipakṣika dharma
三十七品助道法
saptavijñāna-sthitayaḥ
七識住
saptâdhikaraṇa-śamatha
七滅諍法
saptâdhikaraṇa-śamathādharmāḥ
七滅諍法
saptâdhikaraṇa-śamathāḥ
七滅諍
saptâham atināmayāmi
乃至七日
saptâhena
七日, 於七日中
saptâhika
七日, 七日藥
saptânuśaya
七隨眠
saptâṅga-pūja
七支
saptôtsada
七處皆滿
saptôtsada-kāyatā
於其身上七處皆滿
saptāho-rātra
七日七夜
saptānāṃ ratnānām
七寶
saptāryadhāna
七聖財
saptāryāṇi dhanāni
七聖財
sapuruṣaka
有丈夫
sarad
sarada
saras-taḍāga
池沼
sarasi-sujāta
蓮華
saraya
saritā
莊嚴, 長貪
sarkara
沙礫
sarkara-kaṭhalya
沙礫
sarpa-daivata
龍神
sarpa-saṃjñā
謂蛇
sarpauṣadhi
薩裒煞地
sarpi-taila
酥油
sarpis-taila
酥油
sarpiḥ-pradyotika
酥燈
sarva eva
咸倶
sarva tathāgatāhbinukha-vijñāpana-labdhi
諸佛現前三昧
sarva-acāra-mala
一切有漏法
sarva-alamba
一切境
sarva-artha
一切種利
sarva-arthatā
一切利
sarva-aṅga
一切分
sarva-bhadra-caryā
普賢行
sarva-bhaya
一切惡趣
sarva-bhaya-upadrava
一切憂苦
sarva-bodhi-pakṣya
一切菩提分法
sarva-bodhisattva
一切諸菩薩
sarva-buddha
一切佛, 一切覺, 一切諸佛, 一切諸如來, 諸佛, 諸佛世尊
sarva-buddha-dharma
一切佛法
sarva-buddha-dharma-deśanā-saṃdhāraṇata
持一切佛法
sarva-buddha-kṣetra
一切佛刹, 一切佛國土, 無際土
sarva-buddha-pravacana
諸佛教
sarva-buddha-samatā
一切佛平等性
sarva-buddha-saṃgīti
諸佛集
sarva-buddha-śaikṣya
一切佛弟子
sarva-buddhaiḥ samam
與諸佛同
sarva-buddhi
一切智, 一切覺
sarva-buddhâṅgavatī dhāraṇī
諸佛集會陀羅尼經
sarva-bīja-vijñāna
一切種子識
sarva-bījaka
一切種, 一切種, 一切種子
sarva-bījaka-vijñāna
一切種識
sarva-bījakam vijñānam
一切種子識
sarva-bījakam ālaya-vijñānam
一切種子阿賴耶識
sarva-cetas
一切心
sarva-cetasā
專心
sarva-citta
一切心, 諸心
sarva-darśin
一切知見, 一切見, 普現, 諸佛
sarva-dehin
一切衆生, 衆, 衆生, 衆生身
sarva-deśa
一切方所
sarva-dharma
一切, 一切法, 諸法
sarva-dharma-abhisaṃbodhi-vaiśāradya
一切智無所畏, 等覺無畏, 諸法現等覺無畏
sarva-dharma-gatiṃgata
通達一切法
sarva-dharma-nairātmya
一切法無我
sarva-dharma-naya-kuśala
sarva-dharma-paramārthāvatāra-jñāna
一切法第一義智, 入一切法第一義智
sarva-dharma-parikṣā
觀法
sarva-dharma-pratilambha
得一切法
sarva-dharma-samatā
一切平等, 諸法平等
sarva-dharma-saṃjñā
一切諸法想
sarva-dharma-svabhāva
諸法自性
sarva-dharma-tathatā
一切法如, 一切法門, 諸法實相
sarva-dharma-vaśa-vartin
於一切法而得自在
sarva-dharma-śūnyatā
諸法皆空, 諸法空
sarva-dharmaiśvarya-bala
一切法中得自在力
sarva-dharmatā
一切法, 一切法性
sarva-dharmâbhisambodhi-vaiśāradyaṃ
正等覺無畏
sarva-dharmâbhisaṃbodhi
知一切法
sarva-dharmā anātmānah
一切法無我
sarva-dharmā anātmānaḥ
一切諸法無我
sarva-dharmāḥ
無願
sarva-dharmāḥ anityāḥ
一切法皆無我
sarva-dharmāṇāṃ dharmatā
諸法實相
sarva-dharmāṇāṃdharmatā
諸法實相
sarva-dharmāṇāṃprakṛtiḥ
法性
sarva-dharmāṇāṃ bhūta-nayaḥ
諸法實相
sarva-dhyāna
一切靜慮
sarva-dhātu
一切界
sarva-dhātuka
一切界
sarva-doṣa
衆過患
sarva-duḥkha
一切苦, 苦, 衆苦
sarva-duḥkha-prakāra
衆苦
sarva-dāna
一切施, 薩縛達
sarva-dṛṣṭi
諸見
sarva-dṛṣṭi-gata
一切見趣
sarva-gatatva
sarva-gati-hetu
一切趣因
sarva-guṇalaṃkāra-vyūha
一切淨功德莊嚴
sarva-guṇâlaṃkāra-vyūha
衆德本嚴淨三昧正定
sarva-jagad-upajīvya
衆生
sarva-jagat-pāra-gata
度諸衆生
sarva-jña-jñāna
一切智智
sarva-jñatva
一切智, 一切種智
sarva-jñatā
一切智, 一切種智, 普慧, 智慧, 薩婆若, 薩藝若
sarva-jñatā-citta
一切智心
sarva-jñatā-jñāna
一切智智
sarva-jñeya
一切所知境, 一切所知境界
sarva-jñeya-suvicāritayā buddhyā
一切所知善觀察覺
sarva-jñāna-saṃgraha
攝一切智
sarva-karaṇa
一切因
sarva-karma-patha
一切業道
sarva-kleśa
一切惑, 一切煩惱, 煩惱皆, 諸煩惱
sarva-kleśa-kośa
一切煩惱藏, 無量煩惱藏
sarva-kleśa-niranubandha-jñāna
一切煩惱不隨縛智
sarva-kriyā
一切所作事
sarva-kālam
常, 恆, 於一切時
sarva-kāma-viṣaya
一切欲
sarva-kāya-karma jñāna-pūrvaṃgamaṃ jñānânuparivarti
一切身業隨智慧行
sarva-kāyaṃ samavadhāya
放身
sarva-kāṅkṣā-cheda
除疑惑
sarva-kṣetra
諸世間
sarva-laukika
一切世間
sarva-loka-dhātu
一切世界
sarva-loka-priya-darśana
一切衆生喜見
sarva-loka-stha
一切
sarva-loka-vyavalokanā
遍觀世間
sarva-loke’nabhirati-saṃjñā
世間不可樂想
sarva-lokânukampaka
哀愍世間
sarva-mahā-māra
衆魔
sarva-mahā-māra-pramardanôttama-siddhi
降伏一切大魔最勝成就, 降伏魔怨
sarva-mala-apagata
離諸垢
sarva-mâṃsa
一切肉
sarva-māra-bala
一切魔怨大威力
sarva-māra-pramardin
摧伏一切魔怨
sarva-nidāna
一切因緣
sarva-nimitta
一切相
sarva-nivāraṇa-viṣkambhin
除蓋障
sarva-paścima
最後一念
sarva-pradhāna
最第, 第
sarva-prakāra
一切品, 一切品類
sarva-prakāram
一切種
sarva-prathamatara
先來
sarva-pratigha
一切瞋
sarva-prativiśiṣṭa
一切最勝
sarva-puṇya-samuccaya
集一切功德
sarva-puṇya-samuccaya-samādhi
等集衆德三昧
sarva-pāpa
一切染, 一切罪, 惡法, 罪性
sarva-pāpasyâkaraṇam
一切惡莫作
sarva-pārśva
周圍
sarva-pūjā
種種供養
sarva-ratna-maya
衆寶
sarva-ratnâkāra
無量寶
sarva-raṅga
五色
sarva-ruta-kauśalya
普曉諸音, 解一切衆生言語, 解一切衆生語言
sarva-ruta-kauśalya-dhāraṇī
了一切音總持
sarva-rāga
一切欲
sarva-rāga-viśuddhitā
煩惱淸淨
sarva-rūpa-saṃdarśana
現一切色身, 現入衆像
sarva-samatā-praveśa
入一切平等
sarva-samayam
sarva-sampad-adhigamāya nairyāṇika-pratipat tathatva-vaiśāradyaṃ
說出道無畏
sarva-sattva
一切, 一切有情, 一切有情之類, 一切衆生, 世間有情, 有情, 衆生, 諸有情, 諸群生, 諸衆生
sarva-sattva-adhiṣṭāna
安樂一切有情
sarva-sattva-apâya
棄於衆生一切惡趣
sarva-sattva-apâya-jahanā
離諸惡趣
sarva-sattva-dhātu
一切有情界
sarva-sattva-dhātu-paritrāṇatā
救度一切衆生, 救護衆生
sarva-sattva-hita
利益衆生
sarva-sattva-kleśa-vāsanā
一切煩惱習氣
sarva-sattva-nimitta
一切衆生
sarva-sattva-paritrāṇa
度一切衆生, 救護一切衆生
sarva-sattva-samatā
一切衆生平等
sarva-sattva-vajratā
一切衆生平等
sarva-sattva-vinaya
一切有情調伏
sarva-sattvair
衆生類
sarva-sattvârtha
利益諸衆生, 饒益衆生
sarva-sattvôpajīvyatva
利益衆生
sarva-sattvās tathāgata-garbhāḥ
一切衆生有如來藏
sarva-saṃgrāha
攝一切, 總攝一切
sarva-saṃjñā-kṛta-bandhana
一切妄想顚倒
sarva-saṃkhyāta
一切物
sarva-saṃpatti
一切具足
sarva-saṃskāra
一切諸行, 諸行
sarva-saṃskārā duḥkhāḥ
一切皆苦, 一切行苦
sarva-saṃskārāanityāḥ
諸行無常
sarva-saṃskārāḥ
一切行
sarva-saṃskṛta
一切有爲, 一切有爲法
sarva-siddhīḥ prapnuyuḥ
作利益事
sarva-sthānântara
一切處
sarva-sukha-phāṣa-vihārartha
採毅
sarva-sukhôpadhāna-
施安
sarva-sādhika
能成一切事
sarva-sāsrava
一切有漏
sarva-tathāgata-jñāna-mudrā
一切如來智印
sarva-tathāgata-muṣṭi
一切如來智印
sarva-traidhātukâdhipati
三界主
sarva-vastu
一切事, 諸法
sarva-vastuka
一切事
sarva-vastūni
諸法
sarva-vedita
一切受
sarva-vid-dhṛdaya
一切佛心
sarva-vyasana
一切煩惱障
sarva-vāda-caryôccheda
言語道斷
sarva-vāk-karma jñāna-pūrvaṃgamaṃ jñānânuparivarti
一切口業隨智慧行
sarva-vīrya
一切精進
sarva-ārya-pudgala
諸聖者
sarva-āvaraṇa-vimukti-lakṣaṇa
離一切障
sarva-śeṣatas
一切處
sarva-śāstra-jñāna-samudāgama
證得一切論智
sarva-śīla
一切戒
sarvaSiddhârtha
薩婆悉多
sarvabhayopadravakāntāra
險道
sarvadharma
一切法, 一切萬法, 一切諸法
sarvadharma-śūnyatā
一切法空
sarvadā...asti
恆有
sarvair buddha-guṇaih
佛功德
sarvajña-bala
一切智
sarvajña-bhūmi
一切智地
sarvajña-dharmatā
一切智
sarvajña-jñāna
一切智, 一切智人, 一切智智, 一切種智, 敏慧, 種智
sarvajña-jñāna-
愍慧
sarvajña-tattva
一切智
sarvajña-yāna
敏慧
sarvajñatā
一切智相, 佛智, 薩般若多
sarvajñā
薩般若, 諸佛
sarvakleśa
薩婆吃隸奢
sarvaloka-vipratyanīyaka
俗穢
sarvam idam
一切物
sarvam...jagat
一切世間
sarvamanityam
無常
sarvamanātmakam
無我
sarvamaśubham
不淨
sarvaruta-kauśalyānugatā dhāraṇī
曉一切音方便總持
sarvarutakauśalyâvartā
法音方便
sarvarutakauśalyā
法音方便
sarvarutakauśalyā.... dhāraṇī
曉了一切諸音總持
sarvarutakauśalyāvartā
曉一切音方便總持, 曉了一切諸音總持
sarvasattva
薩和薩
sarvasattva-
薩和薩
sarvasattva-pāpa-prahāṇa
一切衆生離諸惡趣
sarvasyāṃjātau
生生世世
sarvataḥ
遍一切種
sarvataḥ parivārya
周匝圍繞
sarvatha
sarvathâbhāva
全無, 永無
sarvathā na-asti
一向無
sarvathā nâsti
全無
sarvathā-jñāna
一切種智
sarvathānâsti
sarvathātva
一切種
sarvatra jñeye
於一切境界
sarvatra vaśitāprdpti
十自在
sarvatra-gāminī pratipad
遍趣行
sarvatra-gāminī---pratipad
遍趣正行
sarvatra-gāminī-pratipaj-jñāna-bala
徧趣行智力, 遍趣行智力
sarvatra-jñeye
於一切法
sarvatra-jñāna
一切智
sarvatraga-hetu
牽引因
sarvatragahetu
徧行因
sarvatragatva
遍行
sarvatragâkhya
遍行
sarvatragârtha
徧一切處
sarvatrânugata
周遍, 遍行
sarvatrānugata
普遍
sarvaṃ
普悉
sarvaṃ śūnyam
一切皆空
sarvaṃ-vijñānam
一切識
sarve
僉皆, 咸悉, 輩類
sarve anyonya-bhavanāni gatvā
各相
sarve anyonyasya
各相, 各相
sarve bhāvāḥ
一切有爲
sarve dharmā anātmānaḥ
諸法無我
sarve dharmāḥ
一切法
sarve saṃskārāḥ
一切有爲, 諸行
sarve saṃskṛtā
一切有爲
sarve saṃskṛtā dharmāḥ
一切有爲法, 一切法
sarve-bodhi-sattvāḥ
一切菩薩
sarve...ārya-pudgalāḥ
一切聖人
sarvedharmāḥ
諸法
sarveṇa
悉, 永
sarveṇa prakāreṇa
一切種
sarveṇa sarvam
一切一切, 一切種, 一切種皆, 一切種類, 一切都, 全
sarveṇa sarvaṃ na santi
全無
sarveṣu
於諸有情, 普於一切
sarveṣu nikāya-antareṣu
諸部
sarveṣu...pārśveṣu
四邊
sarveṣām...kleśānām
諸惑
sarvo deśaḥ
一切土地
sarvo mohaḥ
一切無明
sarvâbhibhū
無畏
sarvâbhilāpâviṣaya
難思議
sarvâbhilāpāviṣaya
不可說
sarvâdhva-ga
通三世
sarvâdhvaka
三世
sarvâkāra
一切品類, 遍一切種
sarvâkāra-jñatā
一切相智, 一切種, 一切種智, 種智, 薩婆若
sarvâkāra-jñatā-caryā
道行
sarvâkāra-jñatā-vibhāga
種智
sarvâkāra-paripūrṇa
衆相圓滿
sarvâkāra-sarva-dharma
一切法
sarvâkāra-sarva-jña-jñāna
一切行相一切智智
sarvâkāra-satya-darśana
一切種智
sarvâkāra-svarūpa
一切自相
sarvâkāra-vara-jñāna
一切種妙智, 一切種妙智
sarvâkāra-varôpeta-śūnyatâbhinirhāra
一切種智
sarvâkāra-varôpetāśūnyatā
一切種智
sarvâlpa
極少
sarvâpāyôpapatti
墮諸惡趣
sarvârtha-bodha
一切覺
sarvârtha-samṛddhi
一切事成
sarvârtha-siddha
一切義成
sarvârya-pudgala
一切聖人
sarvâsrava-kṣaya
一切漏盡
sarvâsrava-kṣaya-jñāna-vaiśāradyaṃ
漏永盡無畏
sarvâsti-dāna
一切捨
sarvâtmatā
一切我
sarvâvabodha
一切覺
sarvâvikalpanatā
離一切分別
sarvâṅga-pratyaṅgôpeta
身分
sarvêndriya
諸根
sarvôpadhi
一切依
sarvôpakaraṇa
一切資具
sarvôpakleśa-mala
一切煩惱垢
sarvôpalambhôpaśama
諸法不可得
sarvôtpatti
一切法
sarvā avasthā
一切分位
sarvā diśaḥ
諸方
sarvā prajñā
一切慧
sarvābhāva
一切都無所有
sarvādhiṣṭhāna
一切依處
sarvādīnavānuśaṃsa
一切過患及與功德
sarvākâbhisaṃbodha
圓滿加行
sarvākārāpagata-tamaska
離一切闇
sarvākārāś catasraḥ pariśuddhayaḥ
四一切種淸淨
sarvākārāḥ pariśuddhayaḥ
一切種淸淨
sarvālamba
能遍緣
sarvālambana
遍緣
sarvān
此輩
sarvāsatī
sarvāsu...gatiṣu
諸趣
sarvāsā
薩羅縛奢
sarvāthasiddha
一切事成, 一切成就, 一切義成就, 薩婆悉多, 薩婆悉達多, 薩婆悉馱, 薩婆曷剌他悉陀
sarvāvasthā-prāyoga
一切分位加行
sarvāvatī'yaṃ lokadhātu
三千大千
sarvāveṇika-buddha-dharma
一切不共佛法
sarāgatā
有欲, 有貪
sarṣapa-phala
芥子
sarṣapopama-kalpa
芥子劫
sasaṃprāyoga
相應, 相應法
sasaṅgatā
著, 親近
sasvāmika
有主
sasya-jāti
稼穡
sasya-saṃpad
富樂
sat-kriyā
供養
sat-kārya-vāda
因中說果
sat-kārârha
可敬
sat-kāya
僞身, 有身, 滅身, 破身
sat-kāya-nirodha
離身見
sat-pauruṣya
丈夫
sat-puruṣa-saṃsevā
親近善士
sat-puruṣāṇāṃ darśī
親近善士
sat-√kṛ
敬, 敬重, 禮敬, 致敬
satata-dṛṣṭi
身見
satata-pravardhita
satata-samita
常恆
satata-samitam
常, 恆, 恆常, 恆常無間, 無間無缺
satatam
常, 恆
sataścâsataśca
有無
sati pratyaye
遇緣
satkareta
供奉養
satkāra-lābha
利養, 敬養
satkāraṃ kariṣyati
方當
satkārârha
可敬
satkārârtham
爲供養
satkāya
薩迦耶, 身見
satkāya-darśana
身見
satkāya-dṛś
身見
satkāya-dṛṣṭi
執著我見, 壞見, 我見, 有身見, 薩迦耶見, 身見
satkāya-dṛṣṭi-patita
身見
satkāya-dṛṣṭy-ādi
身見等
satkāyântagrāha-dṛṣṭi
身見邊見, 身邊二見
satkṛtya
用意端視
satkṛtya-dānatā
慇重惠施
satkṛtya-kārin
恭敬
satkṛtya-prāyoga
殷重加行
satkṛtya-prāyogitva
殷重加行
satpuruṣa-gati
賢善行
satpuruṣa-saṃsevā
親近善友, 親近善士
satpuruṣa-sevin
親近善士
satpuruṣâpāśraya
近善士, 近善人
satsu saṃvidyamāneṣu
現有
satthar
世多羅, 舍怛羅
sattva upapâdukaḥ
化生有情, 化生衆生
sattva-akhya
有情攝, 說名衆生
sattva-artha
利衆生
sattva-bala
人力
sattva-bhavana
衆生身
sattva-bhoga
衆生受用
sattva-bhājana-loka
器世間
sattva-carita-sahasra
有情八十千行
sattva-cittānuvartanāt
隨衆生意
sattva-deha
衆生身
sattva-dhātv-anugraha
救衆生
sattva-dravya
有情
sattva-dṛṣṭi
衆生見
sattva-gaṇa
一切衆生
sattva-hetu
爲物, 爲諸衆生
sattva-hita
利有情, 利益衆生, 有情利益
sattva-hitaṃ-kara
利益衆生
sattva-hitârtham
利樂有情
sattva-hitâśaya
利物
sattva-jña
知衆生
sattva-kriyânuṣṭhāna
利益衆生
sattva-kārya
利衆生事
sattva-kāya
有情類, 衆生身
sattva-kṛtya
利益諸衆生, 利衆生事, 衆生業
sattva-kṣānti
生忍
sattva-lakṣaṇa
衆生相
sattva-nikāya
有情之類, 有情種類, 有情衆, 衆生, 衆生界中
sattva-nimitta
衆生, 衆生想
sattva-pada
衆生見
sattva-paripācaka
成就衆生, 成生
sattva-paripācana
建立衆生, 成就衆生, 成熟衆生
sattva-paripācanatā
成熟有情
sattva-paripāka
成熟, 成熟有情, 成熟有情行, 成熟衆生, 教化一切衆生, 教化衆生
sattva-paripāka-caryā
教化一切衆生
sattva-prajñapti
施設我
sattva-pācana
成熟衆生
sattva-pāka
化衆生, 成熟衆生
sattva-sabhāgatā
有情同分
sattva-saṃbhava
有衆生
sattva-saṃgraha
攝取衆生, 攝受有情
sattva-saṃjñā
衆生想
sattva-saṃkhyāta
有情, 有情數, 有情數色
sattva-saṃtāna
彼衆生, 衆生相續
sattva-saṃtānika
衆生身中
sattva-sāmya
有情等, 衆同分, 衆生等
sattva-sāpekṣa
顧念有情
sattva-vajra
薩埵金剛
sattva-vastu
我, 有情事, 有情物
sattva-vidveṣa
捨衆生
sattva-vikalpa
分別異
sattva-vikṛti-pratisaṃyukta
衆生
sattva-ālambana
有情緣, 衆生緣
sattva-śūnya
衆生空
sattva-śūnyatā
衆生空
sattvavatī
大勇猛
sattvâheṭha
不惱衆生
sattvâkara
衆生
sattvâkhya
情數, 有情, 有情數, 衆生
sattvânugraha
攝衆生, 饒益有情
sattvânugraha-śīla
攝衆生戒
sattvânugrahaṇa
攝有情
sattvânugrāhaka
攝取衆生, 饒益有情, 饒益有情
sattvânugrāhakam...śīlam
攝衆生戒
sattvânugrāhakaṃ śīlam
饒益有情戒
sattvânukampana
憐愍衆生
sattvânukampā
愍有情
sattvânuvṛtti
隨生
sattvâparityāga
利物
sattvârtha
利有情, 利益衆生, 利衆生事, 大義, 度諸衆生, 有情義利, 有情饒益, 衆生, 饒益衆生
sattvârtha-karaṇa
饒益有情
sattvârtha-kriyânuṣṭhāna
利益衆生
sattvârtha-kriyā
利他, 利有情事, 利益衆生, 饒益衆生, 饒益有情
sattvârtha-kriyā-prāyoga
勤修習利有情事
sattvârtha-kriyā-śīla
接生戒, 攝衆生戒, 饒益有情戒
sattvârtha-prayukta
利他
sattvâsattva
情非情
sattvâtma-sama-darśika
自他平等
sattvâvāsa
有情居, 衆生居
sattvâśaya
衆生心
sattvêndriya-parâpara-jñāna-bala
根上下智力
sattvālambanā maitrī
有情緣慈
sattvālambanā-karuṇā
衆生緣慈
sattvān anupahatya
不惱衆生
sattvānunaya
愛諸有情
sattvānām
無色界
sattvānāṃ karmabhiḥ
衆生業
sattvānāṃ pratityasamutpādaḥ
有情緣起
sattvānāṃ-kṛtaśaḥ
爲度有情
sattvārthôpāya
有情饒益方便
sattvāsattvâkhya
情非情
sattvāḥ
群品類
sattâsattā
有無
satva
有情
satva-avabodha
諦能覺
saty ātmani
我有, 由我故
satya-abhisamaya
聖諦現觀
satya-catuṣṭaya
四眞諦, 四諦
satya-darśana
見眞諦, 見諦, 諦觀
satya-darśana-mārga
見諦道
satya-dvaya
二諦
satya-dvaya-lakṣaṇa
二諦相
satya-dvi-lakṣaṇa
二諦相
satya-jana
善人
satya-jñāna
實智, 諦智
satya-kauśalya
諦善巧
satya-kāra
眞實
satya-lakṣaṇa
一實相, 實相
satya-mārga
實道, 諦道
satya-naya
諦道理
satya-pada
諦句
satya-pratisaṃyukto 'dhiprajña-vihāraḥ
諸諦相應增上慧住
satya-satya
實實, 實諦
satya-traya
三諦
satya-vyavasthāna
立諦
satya-vādinī
實語
satya-vāditā
實語, 諦語
satya-ākāra
諦相, 諦行相
satyadevatā
娑也地提嚩多
satyam
理實
satyâbhisamaya
諦現觀
satyâdhiṣṭhāna
要誓, 誓
satyâkāra
諦智
satyâlambana
緣四諦, 緣諦
satyârtha
諦義
satyāny abhisamāgacchanti
入諦現觀
satyāvabodha
覺諸諦
satyāṃ śaktau
隨力所能
saubhāgyā
愛敬
saugandhika
須揵提華, 須乾提華
saukarrabhrika
漁捕
saukarâurabhrika
魁膾
saukhya-hitâśaya
利益心
saukhyatā
安穩
saumanas-yendriya
喜根
saumanasya-citta
喜心
saumanasya-jāta
歡喜
saumanasya-prīti
歡喜
saumanasya-sukha
喜樂
saumanasya-svabhāva
喜受
saumanasyavedanā
喜受
saumanasyin
saumanasyêndriya
喜, 喜受, 喜根
saunikaurabhrrika
漁捕
saunikâurabhrrika
魁膾
saunikôrabhrika
魁膾
sauparama
最第一
saurasya vimānasya
日輪
sauryo bhāsaḥ
日光
sauryôdayikā
日出
sauvacana
善言
sauvacasya
善言
sauvarṇa-bhṛṅgāra
金甁
sauvarṇaṃcakram
金輪
sauṣirya-lakṣaṇa
虛空相
sauṭīra
吉祥
savastuka
有事
savastukāḥ kleśāḥ
有事煩惱
savedanaka
有受
savidyu niścarī
掣電
savijñānaka-kāya
有識身
savikalpa-jñāna
有分別智
savikalpaka
有妄想
savipakṣa
能治
savipāka
有報, 有果報, 異熟
savisaṃyoga
擇滅, 離繫
savitarka
有尋, 有覺
savivāsā
有障
saviṣa-śalya
毒箭
savyābādha
有壞
savāsana-kleśa-jñeyâvaraṇa
煩惱障智障
savāsanā
習氣
savāṣpa
啼泣
sayānaṃ
sañjñā
僧若, 珊若
sañjāti
等生
sañjīva
等活
sañjīve mahā-narake
等活大那落迦
saśakya
saḍ-varṣa
六年
saḥ
saṃ-bhū*
saṃ-dṛś
現有
saṃ-grah
saṃ-grāmaya(den.)
saṃ-grāmaya(den.).
鬪戰
saṃ-kliś
惱亂
saṃ-lakṣ*
等解了
saṃ-lakṣaya (den.).
心念
saṃ-ni-√pat
共集會, 雲集
saṃ-ni-√rudh
不起, 能遮
saṃ-ni-√viś
安其所
saṃ-ni-√yuj
正安處, 能正安立, 能正安處
saṃ-pari-√mṛj
saṃ-pra-kīrtaya (den.)
觀行
saṃ-pra-√kāś
分別說, 爲開顯
saṃ-pra-√muh
迷亂
saṃ-pra-√muṣ
忘失
saṃ-pra-√sthā
發趣, 趣求
saṃ-pra-√viś
得聞
saṃ-pra-√vṛt
得起
saṃ-prati-iṣ
領受
saṃ-pratiṣ
障礙
saṃ-pratîṣ (√iṣ)
聞持
saṃ-pratîṣ (√iṣ).
saṃ-pratîṣ(√iṣ).
saṃ-varṇaya (den.).
諮嗟, 讚嘆
saṃ-vi-√bhaj
給施, 饒益
saṃ-vi-√dhā
saṃ-vid
現有
saṃ-√bandh
引無義
saṃ-√bhid
saṃ-√bhuj
共食
saṃ-√bhāṣ
問訊
saṃ-√bhū
可見, 聚集, 興
saṃ-√budh
出於世
saṃ-√car
受生, 練, 輪轉, 轉根, 轉至
saṃ-√chid
截, 斷壞
saṃ-√ci
積集
saṃ-√cint
故作意思
saṃ-√daṃś
saṃ-√dhā
密意
saṃ-√dhṛ
任持, 執持
saṃ-√dṛś
所現行, 瞻察, 頓現
saṃ-√grah
正攝受
saṃ-√hṛ
堪受, 招集, 收, 積集, 簡擇, 聚集
saṃ-√hṛṣ
生歡喜
saṃ-√jñā
生心, 知見, 能了解, 號, 遍知
saṃ-√kamp
震動
saṃ-√kliś
可染, 垢染, 成染, 所惱, 所染
saṃ-√kram
移轉, 轉入
saṃ-√kuc
saṃ-√kuṭ
saṃ-√kṣip
saṃ-√kṣubh
不安, 擾亂
saṃ-√lap
共語, 耳語
saṃ-√lap saṃlapet
談論
saṃ-√likh
saṃ-√lī
沒, 越
saṃ-√man
擧, 聽
saṃ-√mud
相問訊
saṃ-√muh
saṃ-√mūrch
悶絕
saṃ-√nah
saṃ-√pad
受報, 得成, 成得, 能成辦, 能招
saṃ-√prach
反問
saṃ-√rakṣ
守護
saṃ-√sad
屈, 憂, 沒, 溺, 迷謬, 退轉
saṃ-√sthā
合成, 注, 等住, 能正安住, 長
saṃ-√stṛ
周遍, 布, 敷
saṃ-√syand
會入
saṃ-√sṛ
在生死, 往, 往來, 往還, 生死輪迴, 生死流轉, 輪囘, 輪轉, 輪轉生死
saṃ-√tan
接, 續
saṃ-√tras
saṃ-√tṛp
令充足, 令飽滿
saṃ-√tṛp; saṃtarpayitvā
令充足
saṃ-√vas
共住
saṃ-√vid
具有
saṃ-√vṛ
護持, 遮防
saṃ-√vṛdh
saṃ-√vṛt
卽, 感, 爲果報, 盛, 能招
saṃ-√yuj
相合
saṃ-√śri
saṃagra
結集
saṃbaddha
不相捨離, 依, 共, 合, 和合, 屬, 爲緣, 相, 相合, 相屬, 相應, 相續, 縛, 繋屬, 繫屬
saṃbaddha-saṃbhūtatva
相應發
saṃbadhnīyāt
saṃbadhyate
相應
saṃbahula
無數, 無量, 衆多
saṃbahulā bhikṣū
衆多比丘
saṃbahulāḥśaikṣa-dharmāḥ
衆學法
saṃbandha
依止, 合, 同, 和合, 屬, 引導, 相依, 相合, 相應, 相符, 相續, 相關, 結, 續, 連
saṃbandha-duḥkhatā
相應苦
saṃbandha-uparama
相應斷
saṃbandhaṃ √kṛ
結婚
saṃbandhin
相應, 親
saṃbandhôtpādin
續生
saṃbharaṇa
滿足, 資糧
saṃbhava
串習, 事, 出, 出生, 受生, 合, 合生, 因, 容, 容受, 容可, 容有, 得成, 得有, 應成, 成, 所生, 數習, 有, 本, 理, 生, 生成, 生有, 種, 立, 能, 興, 起, 道理, 隨生, 集
saṃbhava-lakṣaṇa
生相
saṃbhavaiṣin
求生
saṃbhavaiṣitva
樂受生
saṃbhavâbhāva
不生
saṃbheda
分, 分別, 別異, 壞, 差別, 攝, 種種
saṃbhindati
saṃbhinna
分別, 別, 壞, 差別, 斷, 有差別, 綺, 離
saṃbhinna-deśanā
分別說
saṃbhinna-pralāpa
無義語, 綺言, 綺語, 誑語, 雜穢, 雜穢語
saṃbhinna-pralāpa-viramaṇa
不綺語
saṃbhinna-pralāpin
兩舌, 無義語, 雜穢語
saṃbhinna-pralāpitā
雜穢語
saṃbhinna-pralāpāt
雜穢語
saṃbhinna-pralāpāt prativirati
不綺語
saṃbhinna-prarāpa-viramaṇa
不綺語
saṃbhinna-vedanā
雜受
saṃbhinnâlambana
別緣, 壞緣
saṃbhoga
事業, 事用, 共食, 受, 受樂, 報, 報身, 大樂, 食
saṃbhoga-kāya
報化佛, 報身
saṃbhogakāya
三菩伽迦耶, 受用身, 覺相
saṃbhrama
憂怖
saṃbhrānta
困, 慞惶
saṃbhu
所生
saṃbhujeya
共食
saṃbhuñjeya
供給所須, 共食
saṃbhuñjita
共食
saṃbhāra
具, 功德, 助道, 勝行, 和合, 器仗, 圓滿, 方便, 求生, 福德, 福智, 積集, 聚, 莊嚴, 行, 資, 資具, 資粮, 資糧
saṃbhāra-bhāva
資糧
saṃbhāra-dvaya
二種業
saṃbhāra-mārga
資糧道
saṃbhāra-vibhāga
二聚
saṃbhāratā
資糧
saṃbhārayati
saṃbhārâvasthā
資糧位
saṃbhāva
saṃbhāvanā
信, 信重, 忍許, 有, 矯
saṃbhāvita
saṃbhāvyate
saṃbhāvyatām
應知
saṃbhāṣayati
奉迎
saṃbhāṣaṇa
言論
saṃbhāṣaṇatā
嗚呼
saṃbhāṣita-nirdeśa
敷闡
saṃbhūta
出生, 同在, 所從生, 所生, 所起, 有, 現, 生, 生已, 發, 資助, 起
saṃbhūtatva
生, 起
saṃbhūti
現起, 生
saṃbhṛta
和合, 已具, 所防護, 畜積, 積財, 積集, 聚, 蓄積, 隨增, 集
saṃbhṛti
saṃbhṛti-dvaya
二諦
saṃbodha
等覺, 覺
saṃbodhana
攝受, 諫誨
saṃbodhi
三佛, 三菩提, 三菩提, 成道, 正等菩提, 等菩提, 菩提
saṃbodhi-lola
求菩提
saṃbodhi-parâyaṇa
趣菩提
saṃbodhi-prāpta
得道
saṃbodhi-sattva
菩薩
saṃbodhita
開度
saṃbodhy-aṅga
菩提分, 覺支
saṃbodhy-upāya
菩提方便
saṃbodhyamāna
道意

【經文資訊】
【原始資料】原始资料皆来自网络
【其他事項】本資料庫可自由免費流通,詳細內容請參閱【中華電子佛典協會資料庫版權宣告】