梵漢辭典






siṃha-pūrvârdha-kāyatā
身上半如師子王
siṃha-saudāsa
師子
siṃha-vijṛmbhita-samādhi
師子奮迅三昧
siṃha-vijṛmbhito nāma samādhiḥ
師子奮迅三昧
siṃha-vikrīḍita-samādhi
師子奮迅三昧, 師子遊戲三昧
siṃhaka
師子
siṃhâsana
師子寶床, 師子座, 師子牀
siṅkalā
skabdha
嗹菫, 嗹菫
skambhā-kṛta
叉腰, 扠腰
skandha-dhātv-āyatana
蘊界處, 蘊處界, 陰入界, 陰界入
skandha-mātra
卽五蘊, 唯有諸蘊, 蘊, 諸陰
skandha-paripāka
根熟
skandha-parīkṣā
觀五蘊
skandha-pañcaka
五蘊, 五陰
skandha-vyavasthāna
五陰
skandhe
肩上
skandhâlaya
五蘊宅
skandhâyatana-dhātu
蘊處界, 陰入界, 陰界入, 陰界諸入
skandhānām udaya-vyayam
陰衰
skandhānām udayaṃ vyayam
陰衰
skandhāḥ
諸陰
skhandhaka
娑犍圖
skhālitya
smara-saṃkalpa
smarat
smarayati
與作憶念
smarayitavya
憶念
smarita
憶念
smauccita
smita-pūrvaṃgama
含笑爲先
smitaṃ praviṣ-√kṛ
微笑
smitaṃ √kṛ
微笑, 笑
smitaṃ-karoti
欣笑
smrty-upasthāna
念處
smārayati
與作憶念
smārayitavya
憶念
smṛ
憶, 憶念
smṛta
攝意
smṛti-bala
念力
smṛti-buddhi
念慧
smṛti-karaṇānupradāna
與作憶念
smṛti-moṣa
失正念
smṛti-nāśa
失念
smṛti-pariśuddhi
念淸淨
smṛti-pradhāna
持念
smṛti-prajñā
念慧
smṛti-pramoṣa
失念
smṛti-saṃbodhy-aṅga
念等覺支, 念覺支
smṛti-saṃprajanya
正念慧
smṛti-saṃpramoṣa
失念, 忘念, 憶不忘
smṛti-upasthāna
毘跋耶斯
smṛti-vaikalya
失念
smṛti-vibhāga
四念處, 念處
smṛtimat dhīra
總智
smṛtimat-paṇḍita
總智
smṛtir na muṣyate
常思
smṛty-apramoṣatā
無失念
smṛty-upanibaddha
繫念
smṛty-upasthiti
念住, 念處
smṛty-upasthāna-adi
念住等
smṛty-upasthāna-bhāvanā
修四念處
smṛtîndriya
念根
sneha-gata
穢濕
sneha-sthānīya
如膏
snehana
潤澤
snehatva
愛念
snehayati
snigdha-bhāva
柔軟
snigdha-saṃtāna
身心柔軟
snigdha-vacana
軟語, 輭語
snigdhā
柔軟
snāna-parikarman
澡浴
snāna-śalā
浴室
snāpayati
洗滌, 洗除, 澡浴, 盥
snātra-śāṭaka
手巾
so saḥ
彼彼
so'haṃ
sobhañjanaka
葱, 蔥
sodbhava
現在
soma-gupta
月藏
soma-śukla
白月
somaḥ
月曜
sona
sonikôrabhraka
漁捕, 魁膾
sopadhika
有餘依
sopadhikā-bhūmiḥ
有餘依地
sopadhiśeṣa
有餘依
sopadhiśeṣa-nirvāṇa
有餘涅槃, 有餘涅槃
sopekṣa
sopādhiśeṣa-nirvāṇa
有餘依涅槃
sopādānasyavijñānasya
有取識
sopāna-phalaka
sopāyitaka
soratya
柔軟
sotthāna
緣起
sparśa
觸支
sparśa-bhāva
sparśa-bhūta
sparśa-kāya
觸身
sparśa-pratyaya
緣觸
sparśa-rāga
觸欲
sparśa-sukha
妙樂
sparśa-vedanā
觸受
sparśa-vedanā-bīja
觸受種子
sparśa... sarva-saukhya
細柔
sparśana-sparśa
摩觸
sparśanā
sparśayati
sparśayitvā
得證, 開了
sparśita
證得
sparśitavya
sparśâhāra
觸食, 願食
sparśôtpatti
生觸
sparśāyatana
觸處
spaṣṭam
分明, 明了
spaṭikā
頗棃, 頗置迦, 頗胝
spharitvā
普緣, 遍覆
sphaṭikam
塞頗致迦, 水晶, 玻璃, 頗黎
sphoṭam ā-√pad
破裂
sphoṭam āpadyante
分裂
sphoṭayati
sphoṭya
sphuṭam
分明, 周遍, 定
sphuṭika
sphārayati
出, 廣大
spraṣṭavya-vijñāna
觸識
spraṣṭavyatva
spraṣṭavyâyatana
所觸, 觸, 觸處
sprśati
spṛha
求, 貪著
spṛhayamāna-rūpa
深生愛樂
spṛhayamāṇa-rūpa
希求品類
spṛhaṇā
希望, 求
spṛhentu
望想
spṛhâbhilāṣa
希求, 求
spṛhā-jāta
深生愛慕, 生愛樂
spṛhā;adhyavasāna
貪求
spṛkka
塞畢力迦
spṛkkā
畢力迦
spṛsṭa
所觸
spṛś
觸證
spṛśati
觸, 觸證
spṛśati sākṣī-karoti
觸證
spṛśemahi
逮得
spṛśiṣyatha
發求
spṛśyate
所觸, 所證得, 犯
spṛṣta
spṛṣṭo bhavati
觸著
sraṃsayati
懈, 懈廢, 捨
sraṃsitavat
懈, 止息
srota-āpanna-sakṛd-āgāmin
須陀洹斯陀含
srota-āpatti-phala
預流果
srota-āpatti-phala-pratipannaka
初果向, 須陀洹, 預流向
srota-āpatti-pratipannaka
預流向
srota-āpatti-āpanna
預流果
srotobhiḥpravṛttiḥ
流轉
srotâpanna
一種, 極七返有, 須陀洹
srotâpatti-phala
須陀洹果, 須陀洹道
srotā-panna
預流果
srstitva
化作
stage of provisioning
資糧位
stainya-saṃvāsika
賊住
stainya-sārtha
stambha-mūla
柱根
stambhanī
stambhâbhicāruka
stava-vandana
禮佛
stavita
讚歎
stena
steya-citta
盜心
steya-saṃkhyāta
盜心
steya-sārtha
steyâpatti
盜罪
steyârtha
stha
停住
sthala-jala
水陸
sthala-jalâkāśa
水陸空
sthale’saṃstīrṇe
空閑地
sthatā
sthavira-Śāriputra
大德舍利弗
sthhāsyatesvaliṅgavān
常住
sthita
已立
sthita-bhāva
住法
sthita-citta
住心
sthita-smṛti
安住正念
sthita-vinaṣṭatā
住滅
sthitaka
sthitatva
sthiti-bhāva
住法
sthiti-kāla
住時
sthiti-saṃjñaka
sthiti-sthiti
住住
sthiti-vidhāna
立住
sthiti-vikrīḍita
遊戲
sthitika
住, 安住
sthitikatā
sthity-upastambha
任持
sthity-upastambha-mātra-kāraṇa
任持因
sthity-utpatti-pralaya
生住滅
sthity-utpāda
生住
sthitâkampya
住法, 安住
sthitâkampya*
等住
sthitâyoga
無住
sthālikā
器, 盆
sthāma-prāpta
得大勢
sthāmatva
勇猛
sthāmaśas
猛利, 由此故, 能正
sthāna, śamatha
止門
sthāna-asthāna
是處非處
sthāna-bhūta
所依, 處
sthāna-jñāna-bāla
處智力
sthāna-sthāna
處處
sthānaṃ niṣadyā śayyā-abhikramaḥ
行住坐卧, 行住坐臥
sthānâsthāna
處非處
sthānāsthāna
是非
sthāpana
sthāpanârtha
sthāpanā
內住, 具足, 安, 成, 成立, 止
sthāpanīya-vyākaraṇa
捨置記, 置答
sthāpayati
住, 內住, 唯除, 安, 安住, 安置, 布, 沒, 生, 留, 能住, 能安立, 著, 除
sthāpeti
sthāsyati
住立, 存立, 存立, 應住, 當住, 當復
sthātra
是中
sthātu-kāma
欲住, 欲建
sthāvarā
安住, 自性不動
sthūla
偸蘭
sthūla-bhittikatas
sthūlâtyaya
偸蘭, 偸蘭遮, 土羅遮, 薩偸羅, 蘭, 重罪, 麤罪, 麤罪
sthūlâvadya;aparādha
重說
stoka-stokam
stokam
stomita
straiṇo rāgaḥ
女欲
stry-ākṛti
女相
strîndriya
女根
strī-bhūta
strī-cchanda
女欲
strī-citta
女心
strī-gandha
女香
strī-kāya
女身
strī-nimitta*
女相
strī-paṇḍikā
石女
strī-pumāṃs
男女
strī-puruṣa-paricaryā
男女承事
strī-puruṣêndriya
二根, 女男根
strī-saṃsparśa
女觸
strī-śabda
女聲
strītva-puṃstva
女男根
stupa
脂帝浮圖
stuti-saṃgīti
歌讚
stuvanti
稱揚
stuvanti varṇayati praśaṃsayanti
稱揚讚歎
styaya
styāna-middha
寢寐, 惛沉睡眠蓋, 惛眠, 惛眠蓋, 睡, 睡眠
styāna-middha-nivaraṇa
惛沈睡眠蓋, 惛眠蓋
styāna-middha-āvaraṇa
惛眠蓋, 睡眠蓋
stīna-middha
睡眠
stūpa
浮屠, 窣堵, 窣堵婆, 窣都婆, 靈廟
stūpa-saṃdarśana-parivarta
七寶塔
stūpakārakaṃ
偏刳
stūpavat
有窣堵波
stūpârāma
塔園
stūpābhigṛha
塔院
stṛta
遍布
su-bhāvita
善修習, 極善修習
su-bhāṣita
善言
su-darśana
善見
su-dharma
善法
su-durjaya
極難勝
su-dṛśa
善現
su-gandha
好香, 芬馥
su-grāhya
易解
su-gṛhīta
善取, 善受
su-juṣṭa
善了
su-kṛta
善作
su-kṛta-karmântatā
善修事業
su-labdha
善得
su-lapita
善語
su-manas
心歡喜, 意悅
su-manasikṛta
善思
su-manaska
喜悅, 慰意
su-manasīkṛta
善思
su-maṇḍita
妙莊嚴
su-nirmita
妙化
su-nirukta
善釋
su-paribhāvita
善修習
su-paricita
善通利
su-parijita
善通利
su-paripūrṇa
善周備, 極善圓滿, 極圓滿
su-pariśuddha
善淸淨
su-prati-√vyadh
善入
su-pratibuddha
善達
su-pratividdha
善達
su-pratiṣṭhita
善安住
su-pratiṣṭhita-pāda
足善安住
su-pratiṣṭhita-pādatva
足下善安住相
su-pratiṣṭhitapâdatva
善安住
su-praveśa
易入
su-praveśana
易入
su-prayukta
善修習
su-premaṇīya
限節
su-rakṣita
將御
su-saṃlakṣita
善了
su-saṃniviṣṭa
善安, 善安立
su-saṃniviṣṭatā
善安立
su-saṃpannatva
極善圓滿
su-saṃskṛta
善安其所
su-saṃsparśa
好觸
su-saṃsthita
缺減
su-saṃvṛta
善守
su-saṃvṛtta
善圓滿
su-saṃvṛtta-skandha
肩善圓滿
su-siddhi
悉地
su-sūkṣma
最極微細
su-uddeśa
并說, 幷說
su-vicintita
善思
su-vicārita
善觀察
su-viniścita
善決定
su-viniścitaṃ-praṇidhānam
善決定願
su-viśodhita
善淸淨, 已淨修治
su-viśuddha
最極淸淨, 極善淸淨, 極淸淨
su-viśuddha-cakṣus
極淨眼
su-viśuddhasya pradīpasya
明燈
su-viśuddhasya pradīpasya svabhāvaḥ
明燈體
su-viśuddhatā
善淸淨
su-vyañjana
文巧
su-yāma
蘇夜摩
su-śruta
善聽
su-śukla
鮮白
su-śukla-danta
齒鮮白
su[san]niṣṭhā
善攝受
subanta
蘇槃多, 蘇漫多
subhāṣita dharma
法誨
subhāṣita-gamin
subhīṣma-rūpa
傾搖
sucaukṣa
淸淨
succhādita
張施
suciram
從昔來
sucireṇa
多時
sucitra-citra
麗妙
sucāru
端嚴
sudeśana
善說
sudeśikatva
善說
sudharmatā
妙法
sudharmā
善法堂, 妙法堂
sudharmā nāma deva-sabhā
善法堂
sudhā
天甘露食, 天食, 甘露, 白, 白土, 美, 蘇陀, 須陀
sudhā-kṛtaka
白土
sudhīra
勇猛
sudurdama
難調
sudurjayā
難勝地
sudurjayā-bhūmi
極難勝地, 難勝地
sudurmedha
無智
suduḥkhito'smi
愁惱
suduḥkhito'smī
愁惱
sudāruṇāṃ te anubhonti vedanāṃ
憂瘀
sudūra-ga
遠去
sudṛśa
善現, 善見, 愛身天
sudṛḍhatva
堅牢
sugamatva
易了, 易解
sugandha-
快妙
sugandha-cūrṇa
妙香
sugandha-durgandha
香臭
sugandha-taila
香油
sugandhika
須揵提華
sugata
極安隱
sugata-bimba
佛像
sugatasya putraḥ
菩薩
sugatasyaurasāḥ
菩薩
sugatasyaśrāvakāḥ
佛弟子
sugateh...pradeśaḥ
人趣
sugati-gamana
善道, 往善趣, 往善趣
sugati-gati
善趣
sugati-gāmin
往善趣
sugati-paryāpanna
善趣攝
sugatâtmabhāva
如來藏
sugatâtmaja
佛子, 諸佛子
sugītatva
妙語
sugītaṃ
理作
sugṛhitaṃ
善知
suharṣita
歡喜
sujāṭā
善生
sukalyāṇa
吉祥
sukathika
善說法
sukathita
善說
sukha-avaha
樂具
sukha-duḥkha-pratisaṃvedin
領受苦樂
sukha-duḥkhâdi
三受
sukha-duḥkhānubhava
受用苦樂
sukha-kāma
安樂, 樂
sukha-lābha
得樂
sukha-pakṣya
樂品
sukha-prīti
喜樂
sukha-pāramitā
樂波羅蜜
sukha-samarpita
得快樂
sukha-saumanasya
喜樂, 喜樂
sukha-saumanasya-bahula
喜樂
sukha-saumanasyôpekṣêndriya
喜樂捨
sukha-saumanasyôpekṣā
喜樂捨
sukha-saṃjnā
sukha-saṃniṣaṇṇa
安坐不動
sukha-saṃprayukta
樂相應
sukha-saṃsparśa-vihāratā
安樂行
sukha-saṃvedanā
喜樂
sukha-saṃvāsya
易可共住
sukha-sparśaṃ viharati
安樂住
sukha-sthita
安坐
sukha-sthito bhavati
安樂行
sukha-svabhāva
sukha-traya
三樂
sukha-upodāna
樂具
sukha-vedanā
樂受
sukha-vedanīya
樂受
sukha-vedanīyaṃ karma
順樂受業
sukha-vedya
sukha-vihāra-parivarta
安樂行品
sukha-vihāratā
樂住
sukha-vihārin
安樂而住
sukha-vihārârtha
採毅
sukha-viparyāsa
樂顚倒
sukha-viśeṣa
樂勝
sukham
安詳
sukhaṃ
隱定
sukhaṃ phāsuṃ viharati
安樂行
sukhaṃ sparśaṃ viharati
安樂而住
sukhaṃ sparśaṃ vihāram
安樂行
sukhaṃ vihārāya
安樂行
sukhena
安詳
sukhena samanvāgataḥ
身心柔軟
sukhita-duḥkhita
苦樂
sukhita-karma
善業
sukhitāś ca viharanti
安樂行
sukhuma
微妙, 微細, 細
sukhâsvāda-dhāra
安樂
sukhâvaha-tāpaka
與樂
sukhêndriya
樂, 樂根
sukhôpabhoga-paratva
受極樂
sukhôpadhāna
安樂事
sukhôpapatti
樂生
sukhôpasaṃhāra
與樂
sukhôpekṣā
樂捨
sukhôṣṇa
sukhā-vedanā
樂受
sukhādhyāśaya
安樂意樂
sukhāmatī
須摩提
sukhāvatī
安樂, 安樂世界, 安樂國, 安養世界, 安養淨土, 極樂世界, 極樂國土, 極樂淨土, 淨土, 蘇訶嚩帝, 西方極樂, 西方淨土, 須阿提
sukhāvatī-kṣetra
安樂國
sukhāvatī-lokadhātu
安樂世界
sukhāśaya
安樂意樂
sukhīyati
sukumāratara
柔軟
sukuśala
極善
sukṛta-karma-kārita
善修作
sukṛta-karman
善業, 善行
sukṣmebīja
微妙字
sulabdha
善得, 大利, 大善利, 得, 獲
sulapita
善言, 善說
sumagadhi
須摩提
sumanasikṛta
善思惟
sumanaskatā
喜, 喜心
sumanojña
可愛
sumanā
修摩那, 稱意華, 脩摩那, 蘇摩那, 蘇末那, 蘇蔓那, 須摩那, 須曼, 須曼那, 須末那
sumedhatā
sumedhā
妙慧
sumeru-giri
須彌山
sumeru-giri-mūrdhan
須彌山頂
sumeru-kalpa
如須彌山, 須彌頂
sumeru-kūṭa
須彌山
sumeru-mātra
如須彌, 如須彌山
sumeru-mūrdhan
山頂, 須彌頂
sumeru-parvata-rāja
須彌山
sumeru-tala
山頂, 須彌山頂
sumeru-śṛnga
須彌頂
sumitratā
善友
sumānita
親近
sumāpita
度量
sumārga
妙道
sunibaddha
sunidhyapta
善了達
sunigṛhīta
摧伏
sunirmitaḥ-deva-rājaḥ
妙化天王
suniṣpanna
極成
sunātha-sādhukam
諦者
suparibhāvita
suparicita
久習, 善通利
suparigṛhīta
親近
suparikarma-kṛta
supariniṣṭhita
善, 善瑩, 巧妙, 精熟
suparipakva
suparipūrṇa
具足
suparisphuṭa
周徧
supariśodhita
妙善修治
supariśuddhi
supariśuddhādarśa-maṇḍala
明鏡
suparyavadāpana
淨, 淸淨
suparītta
suparṇa
揭路荼
suparṇi-pakṣin
金翅鳥
supaṇḍita
智人
supina
夢, 臥寤
supinôpama
猶如夢
supita
suprajñapaka
可說
suprajñapta
快善
supramattaka
放逸, 迷醉
supramāṇena
應量
suprasanna-manas
淨心
supratibaddha
棄捨
supratiṣṭhita
善立
supravartita
善轉
supraveśatva
易入
supravyāhṛta
善說
supremaka
親近
supremaṇīya
勝, 滋, 甜
supta-buddha
睡覺
supuṣpa
肥壯
supuṣya
肥壯
supâpaka
supâṇḍala
鮮白
supūrita
sura
蘇羅
sura-bandhu
天女
sura-ga
sura-kanyā
天女
suracita
結成
suramya
最勝
surata
調伏
suriya
日, 蘇利耶
suruciraṃ viśāla-netram
智慧眼, 淨慧眼
surā-maireya
surā-maireya-madya-pramādasthānād vairamaṇī
不飮酒
surā-maireya-madya-pāna
飮諸酒, 飮酒
surākṣasa
羅刹
surī
窣唎, 窣羅, 翻酒
susamāpta
具足, 妙圓
susamāpta-śīla
具足戒, 受具
susamārjita
滿足
susamāyukta
圓滿
susarvaga
遍行
susaṃbhava
善生
susaṃbhṛta-saṃbhāra
積功累德
susaṃlakṣita
善了
susaṃnaddha
強猛, 精進鎧
susaṃnaddha dṛḍha-sthāma
無上意
susaṃniviṣṭa
深入, 牢固
susaṃpanna
圓滿, 極淨
susaṃprajñā
susaṃsparśa
好觸
susiddhi
妙成就, 成, 蘇悉地
susthita-mati
正意
susukhita
安樂
susvāgata
善來, 極善來, 窣莎揭哆
susāṃnidhya
威嚴
sutoṣaka
妙喜
suvaidya
大醫
suvajrâjñā
教令
suvarcalā
suvarṇa-bherī
金鼓
suvarṇa-bhāva
金, 金性
suvarṇa-bimba
金像
suvarṇa-daṇḍa
金杖
suvarṇa-dhātu
金性
suvarṇa-ghaṇṭā
金鈴
suvarṇa-kuśalasya karmārasya
世間善巧工匠
suvarṇa-nidhi-vṛkṣa
金樹
suvarṇa-paryaṅka
金床
suvarṇa-rūpya
金銀
suvarṇa-rūpyā
紫磨天金
suvarṇa-tantu
金縷
suvarṇa-vālukā
金沙
suvarṇamaya-varṇa
金色
suvarṇapuṣpāṇa kṛtaiś ca dāmair
煒曄
suvarṇapuṣpāṇa sahasradāmair
煒曄
suvibhāga
善分別
suvicitrita
莊嚴
suvicitta
善能通達, 善解
suvidhi-caraṇa
善方便
suvidhi-jña
能知
suvidyu
掣, 雷, 電光
suvidyâgra
妙明
suvidūra
極遠
suvimokṣa
善解脫
suvimukta-citta
已脫
suvimukta-prajña
正智解脫
suvimukti-prajñā
解脫慧
suvipula-jñāna
廣大智
suvismayat
奇雅
suviśuddha-dharma-dhātu
淸淨法界
suvuta
廣大
suvyaktam
定, 明了
suvyavastha
善成
suvyañjana
言巧妙
suyantritaṃ saṃdhāya
相合
suyāma-deva-putra
妙善
suyāmatva
夜摩天王
suyāmo deva-rājaḥ
蘇夜摩天王
suśodhaka
妙淨, 妙淸淨, 淸淨
suśīla
善戒
suṅgī-bhūta
含花
suṣṭhûpadeśita
善說
suṣṭhū
快言, 苦切
suṣṭhū paribhāṣayitvā
苦切
sv-abhyūhita
善思
sv-alaṃkṛta
妙莊嚴
sv-avasthāna
好處
sv-ākāra
善因室
sva āsane
本座
sva-bala
自力
sva-bhāryā
自妻, 自婦
sva-bhāvatva
同性, 爲性
sva-bhāvatā
自性
sva-bhāvena
自性
sva-bhūmika
同地, 欲界, 繫
sva-bhṛtya
自親屬, 親屬
sva-buddha
自悟
sva-buddhi
自智, 自覺
sva-buddhi-viṣayatā
自覺慧境界
sva-citta
己心, 心, 本心, 自心, 自性心
sva-citta-vaśa-vartana
心自在轉
sva-citta-vaśitā
於其自心能自在轉
sva-darśana
自見
sva-deha
己身, 身支節
sva-deva
本尊
sva-dharman
己法
sva-dharmatā
自法
sva-dhātuka
同界
sva-dravya
自事
sva-dṛṣṭi
自見
sva-gotra
性理, 自性, 自種姓
sva-hastam
自手
sva-hastena
自手
sva-hṛdaya
自心
sva-hṛdi
於自心
sva-jīvita
自命
sva-kalâpa
自品, 自類
sva-kleśa
自煩惱
sva-kukṣi
sva-kuśala
己德
sva-kāraṇa
自性
sva-kāya
自身
sva-kṛtya
自事
sva-lakṣaṇataś
自相
sva-lābha
己利, 自所得
sva-mano-ratha
隨意
sva-mata
自通, 自許
sva-mati
自心, 自生
sva-nāma
自己名
sva-para
彼我, 自他
sva-para-hita
自利利他
sva-para-hita-pratipatti-saṃpad
自利利他圓滿
sva-para-samatā
自他平等
sva-para-saṃtāna
自他相續, 自他身
sva-para-saṃtāna-kleśa
自他相續煩惱
sva-para-sāṃtānika
自他相續
sva-para-śarīra
自身他身
sva-parârtha
自他利, 自利利他
sva-parârtha-paṭala
自他利品
sva-parôbhayârtha
利自他, 自利利他
sva-phala
自果
sva-prajña
智慧
sva-prakṛti
別性
sva-pratyātma
自覺, 自證, 自身
sva-pudgala
sva-rasa-vāhana
任運轉
sva-rasena
任運, 任運而轉, 任運自然
sva-saukhya
己樂
sva-saṃjñā
自想
sva-saṃtāna
宿習, 自眷屬, 自身
sva-saṃvitti
自證
sva-siddhi
自性, 自成就
sva-siddhânta
自宗
sva-sukha
自樂
sva-suta
己子
sva-sva
任運, 各各自
sva-sāmānya
自共相, 自相同相
sva-sāmānya-lakṣaṇa
自共相, 自相共相, 自相同相
sva-vacana
自語
sva-vikalpa
自分別, 自心分別
sva-vikalpa-vaśa
自分別力
sva-vitti
自證
sva-vāda
自法, 自論
sva-śabda
自名
sva-śarīra-jīvita
身命
svabhava
自有
svabhisaṃbandhita
能善現等覺
svabhāva-buddhi
智, 覺
svabhāva-dvaya
二自性
svabhāva-kāya
自性身
svabhāva-lakṣana
體相
svabhāva-lakṣaṇa
一實相, 實相, 性相, 自性, 自性相, 自相
svabhāva-mukha
有門
svabhāva-prahāṇa
自性斷
svabhāva-prajñapti
自性假立
svabhāva-prajñapti-paryeṣaṇā
自性假立尋思, 自性施設求
svabhāva-prajñapty-eṣaṇā-gata-yathābhūta-parijñāna
自性假立尋思所引如實智
svabhāva-saṃbhūta
自然生
svabhāva-saṃtati
性習
svabhāva-siddhi
自性有
svabhāva-smṛty-upasthāna
性念處
svabhāva-traya
三性, 三自性
svabhāva-vastu
自性事
svabhāva-vigraha
自身, 身
svabhāva-vikalpa
自性分別, 自性妄想, 自體分別
svabhāva-vimukta
自性解脫
svabhāva-viśeṣa
自性差別
svabhāva-viśeṣaṇa
自性差別
svabhāva-vāda
自然外道
svabhāva-śarīra-vastu
自性體事
svabhāva-śuddha
自性淨
svabhāva-śunya
svabhāva-śīla
自性戒
svabhāva-śūnya
有法空, 皆空, 自性空, 自相空, 體性空
svabhāva-śūnyatā
有法空, 自性空
svabhāva-śūnyatā*
自相空
svabhāvaka
法體相, 自性
svabhāvatas
由自性, 由自相, 約性, 自相
svabhāvataḥ
由自性故, 自性故
svabhāvatva
性, 自性, 體
svabhāvatā
實體, 性, 有自性, 體
svabhāvavat
svabhāvaḥ sarvadā câsti
法體恆有
svabhāvena pariniṣpannaḥ
自性眞實
svabhāvena śūnyatā
自性空
svabhāvena śūnyatā*
自相空
svabhāvika
自性身
svabhāvâkāraka
svabhāvârtha
實體, 自性, 自體性, 體
svabhāvâviśeṣa
性無差別
svabhāvâṅga
自體分
svabhīkṣṇa
數數
svabhūmi-dharma
同地
svabhūmika
自地
svabāhu-bala
自力
svacitta-dṛśya
自心現
svacitta-mātra
一心, 但是一心, 唯心
svacitta-paryavadāna
自淨其意
svacitta-paryodapana
自淨其志意
svacitta-prabhava
從自心起
svacitta-vikalpa
自心分別
svacittadṛśyamātra
自心現量
svadeha-parityāga
捨身
svadhyāyamāna
念誦
svadhyāyanti
精修
svadhyāyānam
諷頌
svagotra
自種性
svagotra-vihāra
自種性住
svairam
隨意
svaiḥ svaiḥ
各, 由自
svaiḥ svaiḥ karmabhiḥ
衆生自業
svajāti-lakṣaṇa
自性
svaka-jana
svaka-svakaṃ karma
自業
svaka-vijita
自境
svakalpa-kalpita
分別
svakarma-vipāka
宿命
svakarmânuṣṭhāna
家業
svakarmôdbhava
依自業而有
svakarmôdbhāva
自業
svakhyāta
善說
svakula-devatā
本尊
svakârtha
己利, 自事義, 自利, 自義, 自義
svakāya-dṛṣṭi
有身見, 身見
svalakṣaṇa-grāhaka
境自相
svalakṣaṇa-kleśa
別相惑
svalakṣaṇa-manaskāra
自相作意
svalakṣaṇa-nirdeśa
說其相
svalakṣaṇa-smṛtyupasthāna
別相念處
svalakṣaṇa-śūnya
自相空
svalakṣaṇa-śūnyatā
自相空
svalakṣaṇâkāra
自相
svalakṣaṇâśuci
自相不淨
svalaṃkṛta
光觀
svalābha-saṃtuṣṭa
少欲知足
svam ātmānam
自身
svamati-vikalpa
自心分別
svanaya-pratyavasthāna
眞實
svapana-yoga
夢觀
svapitṛ
父王
svapna-antaragata
夢中
svapna-kārya
夢中事
svapna-pada
夢見
svapnântaragata
svapnôpabhoga
svapnôpama
如夢, 如夢所見
svapnôpamatva
如夢
svapnôpamatā
如夢
svapnāntara-gatasya citta-pracāraḥ
夢中心行
svapratyātma-bhūmi
證地
svapratyātma-buddhi
自思惟, 自智, 自覺
svapratyātmâdhigama
所證, 自覺, 自身內證
svapratyātmârya-jñāna
自覺聖智
svaputra-mâṃsa
子肉
svarasa-nirodha
自然滅
svarasa-vāhin
任運
svarasena
無功用
svara~... madhura
美響
svareṇa
以聲
svargam ā-√ruh
生天
svargârthaṃ dānam
希天施

【經文資訊】
【原始資料】原始资料皆来自网络
【其他事項】本資料庫可自由免費流通,詳細內容請參閱【中華電子佛典協會資料庫版權宣告】