梵漢辭典






vaitulya-sūtra
方等經
vaitulya-sūtrânta
方等經
vaitulyasūtra
大乘經典
vaitulyasūtrânta
大乘經典
vaivarjita
vaivartika
鞞跋致
vaivṛti
非世俗
vaiyavadānika
淸淨
vaiyāprtya
營事
vaiyāpṛtya
vaiyāpṛtya-karman
福業
vaiyāpṛtya-kriyā
事業, 供事
vaiyāpṛtya-kāra
營事
vaiyāvṛtya-kara
供事, 執事, 營事, 衆主
vaiyāvṛtya-kriyā
供事
vaiyāvṛtyaṃ kṛtam
供給
vaiśeṣika-guṇa
勝品功德
vaiśeṣikatā
勝進, 殊勝性
vaiśramaṇa
神呪
vaiśyaḥ
商賈
vaiśālī
廣嚴
vaiśāradya-prāpta
得無畏, 畏懼
vaiśāradya-vibhāga
無畏
vaiśāradya-śabda
無畏聲
vaiśāradyaṃ caturvidham
四種無畏
vaiśāradyāni granthataḥ
無畏文
vaiḍūrya-nirbhāsa
琉璃光
vaiṣamika
互相違
vajira
金剛
vajra
縛曰羅
vajra-bandha
金剛縛
vajra-bodhi
金剛智
vajra-buddha
金剛佛
vajra-buddhi
金剛慧
vajra-dhvaja
金剛幢
vajra-dhvani
雷震
vajra-dhātu-maṇḍala
金剛界曼荼羅
vajra-dṛḍha
金剛堅固
vajra-dṛḍhatā
金剛堅固
vajra-ghana
心如金剛
vajra-gīta
金剛歌
vajra-jñāna
金剛智
vajra-kalpa
如金剛, 猶如金剛
vajra-kula
金剛種
vajra-kānti
金剛光
vajra-kāya
金剛身
vajra-maṇḍala
金剛輪
vajra-mukhī
金剛口
vajra-māla
金剛鬘
vajra-netra
金剛眼
vajra-pada
金剛句
vajra-parvata
金剛山
vajra-pāṇi
執金剛, 執金剛神, 金剛力士, 金剛密跡, 金剛手, 金剛神
vajra-pāṇi-yakṣa
執金剛神
vajra-pāṇir mahā-yakṣaḥ
執金剛神
vajra-rakṣā
金剛護
vajra-ratna
金剛寶
vajra-ratna-kośa
金剛寶藏
vajra-saṃhananā
金剛山
vajra-saṃhatana-kāya
金剛身
vajra-stuti-gīta
金剛歌
vajra-sāra-śarīratā
金剛堅固身
vajra-tala-sthāna
金剛際
vajra-tuṣṭi
極喜
vajra-upama
金剛喩
vajra-upama-samādhi
金剛喩定
vajra-vara
金剛杵, 金剛杵
vajra-vaśin
金剛愛
vajra-vaśā
金剛愛
vajra-vidhi
金剛法
vajra-vidāraṇī
金剛摧碎陀羅尼
vajra-vikaṭā
金剛利
vajra-vāc
金剛語
vajra-śṛṅkhalā
金剛鏁
vajradevas
金剛天
vajradhāra
伐折羅陀羅, 持金剛
vajradhātu
嚩日囉馱睹, 金剛界, 金界
vajrajvāla
伐折羅嚩羅
vajrakīlaka
金剛橛
vajrakīlaya
金剛橛
vajrakṣetra
金剛刹
vajramati
金剛智
vajramaya-parvata
金剛山
vajrapâśa
金剛索
vajrapāṇi
持金剛
vajrapāṇinā bodhisattvena mahāsattvena
金剛手菩薩
vajravat
如金剛
vajrayāna
密宗, 金剛乘
vajri-puṣpa
金剛華
vajrodaka
跋折囉鄔陀迦
vajrâcārya
金剛阿闍梨
vajrâsana
金剛座床
vajrâsanī
閃電
vajrâtmaka
金剛身
vajrâtman
金剛身
vajrâḍhya
金剛寶
vajrôdaka
金剛水
vajrôpama
如杵, 如金剛, 金剛
vajrôpamo-nāma-samādhiḥ
金剛喩三摩地
vajrāmaya-parvata
金剛山
vak-tṛ
作是說
vakra-nāsa
偏戾, 曲戻
vakrī
婆利
vaktra-mukha-nirīkṣaṇa
瞻視
vaktāro bhavanti
世間說
vakya-dhāraṇi
法陀羅尼
vakīrṇa
覆蓋
vakṣyati
應知, 當辯
vakṣyāmaḥ
當廣說
vakṣyāmi
今當說, 我今當說, 我今說
valgu-svara
妙聲, 微妙音
valikā
valiśa
婆利
vallakā
簫笛
valī-pracuratā
valīpracuratā
襵多
vamati
vana-cārin
空閑
vana-veṇu
竹林
vanas-pate
叢林
vanasaṇḍa
山林
vanatha
稠林
vandanā
禮, 禮拜
vandanī
敬禮, 盤荼昧
vande
滿泥, 漫提
vandi
稽首
vandika
vanditvā
已畢, 禮
vandyatva
禮敬
vandāmi
盤荼昧
vanij
vanī
婆提
var peta
圓具
vara-bodhi-cārikā
佛行
vara-bodhicitta
無上心
vara-bodhy-uttamā
無上佛菩提
vara-jñāna
勝智
vara-pravara
殊勝
vara-praṇidhāna
弘誓, 超世願, 願
vara-sūri
菩薩
vara-sūtra
大乘經典
vara-yāna
佛乘, 最勝乘
varam
勝, 可然, 寧, 寧
varam ā-√khyā
爲高
varam...varaṃ na
如, 寧
varasūtra
弘摸
varayati
varca-kuṭī
圊, 廁
vardalikā
大陰雨, 陰雨, 霖
vardhayati
加, 增, 增益, 增進, 長養
vardhayitum
加行
vardhayitvā
更加, 更增
vardhika
長養
varga-cārin
部行
varjayanti
捨棄離
varjayat
能遠離
varjayati
捨, 棄, 遠離, 除, 離, 離別
varjayitvā
varjyatva
應離
varna
vartamāna
見在
vartamāna-bhāva
現在分
vartamāna-kālikā
現在
vartamāna-pratyaya
現在緣, 現緣
vartamānam anāgatam
現在未來
vartamānam-adhvānam
現在世
vartamānaḥ pratyayaḥ
現在緣
vartamāne'dhvanis
現世
vartamāne---adhvani
現在世
vartamānâbhyatīta
過現
vartanatā
作, 修習, 轉
vartanī
東方
vartate
vartura
varâgra
最勝
varâgra-bodhi
無上菩提, 菩提
varâṅga-rūpin
端正
varākā
varṇa-adi
色等
varṇa-bhāṣin
咨嗟
varṇa-kīrti-śabda
名聞
varṇa-nibha
色相
varṇa-puṣkalatā
色類
varṇa-rāga
色愛, 色欲, 色貪
varṇa-rāgâbhāva
無色貪
varṇa-rūpa
色相, 顯色
varṇa-saṃpad
形色具足
varṇa-saṃpanna
形色具足
varṇa-saṃsthāna
形相, 顯形
varṇa-sthāyin
形色
varṇa-vāda
讚說
varṇa-vādita
讚歎
varṇa-vāditā
讚美
varṇa... pravadet
宣譽
varṇasyahartā
讚歎
varṇaya
分別說, 強說, 應如是說, 立
varṇaya (den.).
有餘師說, 釋
varṇayanti stuvanti praśaṃsanti
稱揚讚歎
varṇayati
稱揚
varṇaṃ
讚功德
varṇaṃ bhāṣeta
讚說
varṇaṃ stutim
讚美
varṇitāṅga
妙臂
varṇo bhāṣitaḥ
讚說
varṇâvarṇa
毀譽
varṣ panāyikā
varṣa-kāla
varṣakī
拔師
varṣavasāna
雨安居
varṣikā
拔師
varṣipālī
婆師
varṣâgra
夏臘
varṣôdaka
雨水
varṣôpanāmayika
雨安居
varṣôpanāyikā
夏安居
varṣôpanāyikāyām...paścimikāyām
後安居
varṣôṣita
夏坐, 夏安居, 安居竟
varṣā-vasita
安居竟
varṣā-vusta
夏安居, 安居竟
varṣā-vāsana
夏安居
varṣāka
拔師
varṣākāla
婆師
varṣām upagacchati
雨安居
varṣās
跋利沙, 雨安居, 雨時
varṣāṇāṃ purimo māsaḥ
夏初一月
varyiṣye
覩眄
vasanta-vayantī
主夜神, 婆珊婆演底
vasanti
住止, 居止, 頓止
vasti-guhya
勢峰, 藏密, 陰莖
vastra-cchedana
割截衣
vastra-prada
施他衣服
vastrôttarīya
vastu-dāna
物施
vastu-grāhaka
事能取
vastu-jñāna
一切智
vastu-mātra
唯事, 唯有事
vastu-nimittârambaṇa
事相
vastu-paryanta
事究竟
vastu-paryeṣaṇā
事尋思, 事求, 義尋思, 隨事求
vastu-pratisaṃyukta
田地
vastu-prativikalpa-vijñāna
分別事識
vastu-saṃgrāhaṇī
攝事
vastu-veṣaṇā-gata-yathābhūta-parijñāna
事尋思所引如實智, 緣物如實知, 隨事求如實智
vastu-śabda
vastujñāna
一切相智
vastv-antâlambana
事邊際所緣
vatabhayaṃ
風災
vataṃsaka
嚴, 莊嚴
vatikā
vatsanābha
婆蹉那婆
vatsara
vatī
拔提
vayaṃ
余黨, 徒等, 鄙
vañcaituṃ pravṛttaḥ
欺誑
vañcana
惑, 欺誑, 詐, 誑, 誑惑
vañcanā
詭詐
vañcayate
vañcayati
亂, 惑, 欺誑, 誑
vañcita
欺誑
vaśa-vartanatā
隨自在轉
vaśa-vartitva
自在
vaśa-vartitā
自在, 自在而轉, 自屬
vaśam ā-√gam
vaśavarti-deva-rāja
他化自在天王
vaśaṃ
順伏, 順服
vaśaṃ √kṛ
敬愛
vaśaṃ √nī
敬愛
vaśaṃ-karin
敬愛
vaśaṅ-kara
能伏
vaśe vartayat
自在轉
vaśena
依, 勢力, 由隨
vaśena gacchati
聽隨
vaśi-bhāva
自在
vaśibhūta
自在者
vaśitva-lābha
得自在
vaśitvâvighāta
自在無礙
vaśitā-prāpta
得自在
vaśitā-prāptāḥ... bodhisattvāḥ
大力菩薩
vaśya-putra
孝子
vaśyā bhaviṣyati
得自在
vaśānuga
隨順
vaśāt
由隨
vaśī-bhūta
得自在, 心自在, 心自在者, 自在
vaśī-√bhū
得自在
vaśī-√kṛ
制止, 降
vaśībhūta
由己行者
vaḍavā-mukha
海門
vaṃ
vaṃka-nāsa
偏戾, 曲戻
vaṃśa ca dāru~ ca..... stambha
椽柱
vaṃśa-gata
障礙, 隨
vaṃśa-vana-gulma
竹林
vaṅka
不相應, 曲, 諂曲
vaṅka-mukha
窊曲
vaṅka-oṣṭha
咼斜, 喎斜
vaṅkī-bhavati
vaṅkī-√bhū
vaṇijyā
商, 商估, 殉利
vaṇijyā-prayukta
殉利
vedana
領納
vedanaika-deśa
受一分
vedanâbhibhūta
苦惱患
vedanâvasthā
受位
vedanôtpatti
生受
vedanā
受, 受性, 受支, 受蘊, 受陰, 惱, 所受, 樂, 求, 痛, 痛痒, 苦, 苦切, 苦惱, 苦樂, 苦痛, 覺, 諸受, 領納
vedanā-bhinna
苦痛
vedanā-gatânusmṛti
受念住
vedanā-kāla
受位
vedanā-kṣaya
受盡
vedanā-nirodha
受滅
vedanā-saṃjñā
受想
vedanā-skandha
受蘊, 受陰
vedanā-smṛty-upasthāna
受念處
vedanā-smṛty-upasthānam
受念住
vedanā-sukha
受樂, 樂受
vedanā-traya
三受
vedanā-tṛṣṇā
受愛
vedanāyāṃ vedanânupaśyanā-smṛtyupasthānam
受念住
vedanīyatā
受, 好
vedayate
所受
vedayati
受, 得, 能領納, 言
vedayita
vedayita-duḥkha
受苦
vedayita-sukha
受樂
vedhāpayati
vedikā
椽梠, 欄楯, 窗牖, 臺
vedita
受, 境, 所行處, 行處
vedita-sukha
受樂
vedyate
所領, 許
vedīn
velācakra
時輪, 薜攞斫羯羅
velāyām
爾時
vetanaka
vetya
vetāḍa
死屍, 毘陀羅, 蠱道符呪, 迷憺羅, 鬼, 鬼魅
veśa-rūpa-dhārin
化身
veṇuvana-kāraṇḍaka-nivāpa
鵲園
veṣa-rūpa-dhārin
化身, 變身
veṣṭayati
veṭhitvā
織成
vhavat
vhidyate
vi-bhaj
分別
vi-bhū
vi-car
觀察
vi-cchandaya (den.).
厭背
vi-cchid (√chid)
打破
vi-cin
思擇
vi-dūṣaya (den.).
厭惡
vi-jñā
了, 正了知
vi-kṣip
散亂
vi-mṛś
推求
vi-ni-√dhā
覆藏
vi-ni-√han
vi-ni-√pat
vi-ni-√vṛt
謝滅
vi-ni-√yuj
處置
vi-nī
調伏
vi-pra-vad
傾滅
vi-pra-√labh
vi-pra-√lap
啼泣
vi-pra-√naś
還滅
vi-pra-√vad
陷逗
vi-pra-√vas
宿, 遺失
vi-prati-√pad
行婬, 起諸邪行, 通
vi-prati√pad
爲邪行
vi-rāgaya (den.)
厭背
vi-rāgaya (den.).
vi-sam-√vad
誑惑
vi-smṛ
忘失
vi-ṣad
毀犯退屈
vi-ṣad (√sad)
悔, 憂, 沒
vi-ṣkambh
制伏
vi-ṣṭhā
不能安住, 休, 經
vi-ṣṭhā (√sthā)
懈廢
vi-ṣṭhā (√sthā).
vi-√bhaj
分布, 正分別
vi-√bhram
沈淪, 迷亂
vi-√bhī
vi-√bhū
除遣
vi-√cal
動搖, 離散
vi-√car
動搖, 詣, 開
vi-√ceṣṭ
不作饒益, 犯
vi-√ci
審正思擇, 簡擇, 能正思擇, 選擇
vi-√cint
審思, 思念, 簡擇
vi-√dhmā
能破壞, 蠲除
vi-√dhā
vi-√dhāv
憂, 馳走
vi-√dhū
退散
vi-√dru
退散
vi-√dviṣ
憎嫉
vi-√dṝ
vi-√gam
得離, 散, 沒, 除遣
vi-√garh
呵責, 訶, 訶責, 非
vi-√grah
諍, 鬪諍
vi-√gup
vi-√han
匱乏
vi-√hiṃs
傷害
vi-√hā
所捨, 斷除, 棄, 棄捨, 辭
vi-√hṛ
在, 詣
vi-√ji
摧伏, 降
vi-√jñā
了境, 正了知, 知得, 能了別, 識境
vi-√jṛmbh
奮迅
vi-√kas
vi-√katth
毀辱
vi-√kram
往還
vi-√kruś
大叫, 大喚, 罵
vi-√krī
衒賣, 販, 賣
vi-√krīḍ
遊戲
vi-√kḷp
畫, 起分別
vi-√kṛ
轉變, 遊戲
vi-√kṣip
散, 輕易, 馳散
vi-√lap
啼哭
vi-√laṅgh
得起, 能越, 越
vi-√lup
劫奪
vi-√muc
令得解脫, 滅除, 背捨, 證得解脫
vi-√muh
生迷
vi-√mṛś
作念, 善簡擇, 尋求
vi-√naś
失壞, 損壞, 斷壞
vi-√nud
除遣
vi-√nī
荷負, 調, 調伏, 開化, 開誘, 降
vi-√pac
vi-√pad
散, 沒
vi-√ram
永離, 當離
vi-√ru
vi-√ruc
端嚴
vi-√rudh
相違, 違背
vi-√ruh
生起, 登, 長
vi-√rāj
照, 高顯
vi-√sad
退沒
vi-√smṛ
不希, 忘, 忘失
vi-√spṛdh
爭, 竸, 諍
vi-√stṛ
vi-√sṛj
放, 棄
vi-√tark
vi-√tras
vi-√tṛp
vi-√vad
諍, 諍訟, 違諍
vi-√vas
經宿
vi-√vṛ
授, 開
vi-√vṛdh
得增長, 生長
vi-√vṛt
成立, 退轉, 還退
vi-√yuj
殞歿
vi-√śas
殺害
vi-√śiṣ
勝過, 最勝, 殊勝
vi-√śram
休, 休息, 止息
vi-√śrambh
信受
vi-√śudh
得淸淨, 成淨
vi-√śudh; viśodhayat
能淨修治
vi-√śudh; viśodhayati
除棄
vi-√śvas
vibandha-karā āvaraṇa-bhūtāḥ
能爲障礙
vibandha-saṃkleśa
障礙雜染
vibandha-sthita
立要, 立要契
vibandha-sthāyī upāyaḥ
共立要契方便善巧
vibandhakatva
礙, 能遮
vibandhatva
能遮
vibhajanatā
分別, 解
vibhajati
正分別
vibhajya
分別, 分明, 解, 部分差別
vibhajya vaktavyam
分別記
vibhajya-nirdeśa
分別說
vibhajya-vyākaraṇa
分別記
vibhajyate
分別, 所分
vibhaktavya
應分別
vibhaktitā
差別
vibhava-abhilāṣin
遠離求有
vibhava-dṛṣṭi
無見
vibhava-lakṣaṇa
壞相
vibhava-tṛṣṇā
斷愛, 無有愛
vibhavadṛṣṭi
有無見
vibhavayati
vibhavita
vibhavyate
vibhutva
勢力, 化, 神通, 自在, 自在力, 變化, 通, 通力, 遍
vibhutva-lābha
得通
vibhutva-lābhin
得神通
vibhutva-vipakṣa
自在障
vibhutā
化身
vibhā
尾儞也
vibhāgaṃ lakṣayet
分別
vibhāsati
暉曜
vibhāsā
不定, 分別說
vibhāti
暉曜
vibhāvanatā
觀察, 開示, 顯, 顯除
vibhāvanā
修, 分別, 別境心所, 壞相, 妄想, 正除遣, 觀察, 除遣
vibhāvayat
諦觀
vibhāvayati
分別, 尋, 思惟, 思惟觀察, 想, 曉了, 現, 略說, 能知, 見, 觀, 觀察, 觀想, 除遣
vibhāvita
修, 修習已, 壞, 棄捨, 滅盡, 滅除, 簡擇, 能除, 觀, 觀察, 起, 遠離, 離
vibhāṣā
毘婆娑
vibhūti-sukha
富樂
vibuddhana
vibūta
vicakṣaṇatā
捷利
vicalayitum
vicarci
水腹
vicarcika-dadru-kaṇḍū
水腹
vicaya-vidhi-jña
vicchandana
捨欲, 遮, 除
vicchandanā
壞, 斷, 毀呰
vicchandayati
令永斷
viccheda-prasaṅga
成二分
vicchettṛ
能除
vicchindaka
viceṣṭate
不作饒益
vicikitsa
狐疑心, 疑
vicikitsaka
疑, 疑惑
vicikitsat
思, 疑
vicikitsati
猶豫, 疑滯
vicikitsita
猶豫, 生疑
vicikitsânuśaya
疑, 疑使
vicikitsā-bahula
多疑
vicikitsā-kathaṃ-kathā
vicikitsā-nivaraṇa
疑蓋
vicikitsā-nīvaraṇa
疑蓋
vicikitsā-prāpta
本志
vicikitsā-sahagataṃ cittam
疑惑心
vicikitsā-saṃyojana
疑結
vicikitsā-āvaraṇa
疑蓋
vicikitsām āpadyeran
沈吟
vicinoti
審正思擇, 簡擇, 能正思擇
vicintayati
熟思
vicintayeyus
思求
vicitra-abha
種種現
vicitra-bhāva
現種種形
vicitra-citra
麗妙
vicitra-rūpa
如斯色像
vicitra-veśa
種種形
vicitra-vijñapti
諸識
vicitratā
種種, 種種事, 莊嚴
vicitrika
所有種, 榮, 衆事
vicitrita
光飾, 莊嚴
vicitrâbha
見種種
vicāra-prīti-varjita
離二
vicārayati
伺, 察, 心觀, 思, 思察, 思惟, 思量, 知, 簡擇, 觀, 觀察
vicārayitavya
應觀
vicāraṇa-citta
觀察心
vicāraṇa-āśaya
深觀
vicāryamāṇa
思量
vicāryate
vidagdhaka-saṃjñā
燒想
vidagdhakasaṃjñā
噉想
vidarbhaṇa
vidarśana
示現, 能示, 覩見, 觀, 觀察
vidarśayati
現, 現變
vidarśita
已現
viddhika
viddhvā
videṣa
vidhamaka
滅, 除
vidhamanatā
壞, 滅, 能破, 除滅
vidhamayati
消, 破, 破壞, 能破
vidhartavya
vidheyatāpatti
堪受法
vidhi-yuktam
依法
vidhu
波奴
vidhuniya
vidhvastatā
vidhvaṃsa-kara
摧伏
vidhvaṃsana-dharma
有沒法
vidhvaṃsana-kara
摧伏, 破, 能破, 能破壞, 除
vidhâdi
類等
vidhīyate
作, 制, 所用, 用, 立, 說
vidhūpita
vidhūta-pāpa
淨諸業
vidita-dharma
知法
viditva
覲瞻
viditvā
知已
vidu-paṇḍita
具足智慧
vidya
陀羅尼
vidyamāna-dharma
有法
vidyamāna-lakṣaṇa
有相
vidyamāna-lakṣaṇo dharmaḥ
有相法
vidyamāne vastuni
有體事
vidyamāne vastuni nirabhilāpye
離言諸有體事
vidyate
名, 名爲, 實有, 有, 通
vidyotana
雷電
vidyu
vidyu-mālin
電光
vidyun-mālā
vidyā-caraṇa
明行, 明行足
vidyā-caraṇa-saṃpanna
明行, 明行圓滿, 明行足, 毘侈遮羅那, 毘侈遮羅那三般那, 鞞侈遮羅那, 鞞侈遮羅那三般那
vidyā-caraṇa-saṃpannaḥ
明行圓滿
vidyā-vāda
異論
vidyācarasaṃpanna
明行成
vidyādhara-piṭaka
持明藏
vidyādharapiṭaka
禁呪藏
vidyāt
智, 爾
vidyāvidyā
明無明
vidūṣanā
悔過
vidūṣayati
生厭患
vidūṣaṇā
厭惡, 汚, 穢汚
vidūṣaṇā-pratipakṣa
厭患對治
vidṛśyate
vidṛṣṭi
邪見
vigacchanti
除遣
vigacchati
得離
vigarhaka
vigarhante
呵責
vigarhanti
訶責
vigata-bhrūkuṭi
遠離顰蹙
vigata-bhṛkuṭi
遠離顰蹙
vigata-dveṣa
無瞋, 離瞋
vigata-mala
無垢, 離垢
vigata-moha
無癡, 離癡
vigata-māna
離慢
vigata-pratyarthika
無怨
vigata-pāpa
罪滅
vigata-rajas
離垢
vigata-roga
除病
vigata-rāga
無欲, 離欲, 離貪, 離貪心
vigata-rāgaṃ cittam
離貪心
vigata-śoka
離憂
vigatôpakleśa
離隨煩惱
vigayama
vigaḍita
傾斜, 朽
vigha
vighaṭayati
vighna-bhūta
礙, 能礙
vighna-kāra
vighna-kāraṇa
爲礙, 爲障
vighna-kārin
vighnaya
vighuṣṭa-śabda
暢聞
vighāta-kārakatva
匱乏
vighāta-vantaḥ
匱乏
vighātita
斷, 破
vigopita
vigraha-vivāda
共諍, 諍竸, 諍訟, 諍論
vigraham āpannā bhavanti
討伐, 討罰
vigrāhayati
受持
vigrāhin
取, 縛
viguṇī karoti
違逆
vigṛhya
諍竸
vigṛhya-kathā
諍, 諍竸
vigṛhīta-vivāda
違諍
vihanyamāna
沒在
vihanyate
匱乏, 憂惱, 趣求
viharanti
近住, 遊詣
viharat
viharati
viharaṇtānāṃ vṛṣabho samāno
衆主
viharaṇtīnāṃ vṛṣabhī samānā
衆主
vihartavya
viharāsvāmin
主事
viheṭha
惱亂
viheṭhaka
惱, 惱亂者, 惹, 損害
viheṭhana
不受, 壞, 嬈亂, 惱, 惱亂, 惱他, 惱害, 損惱, 損惱, 擾亂, 逼迫
viheṭhana-karaṇīya
惱害
viheṭhanatā
損惱
viheṭhanā
亂, 惱, 惱亂, 損惱, 擾亂, 賊
viheṭhaya
viheṭhayati
侵害, 傷, 困苦, 惱, 惱亂, 損惱, 擾亂, 破壞, 逼, 逼惱
viheṭhita
傷, 惱, 惱亂, 擾亂
viheṭhā
嬈亂, 嬈害, 害
viheṭhābhipraya
懷恚惱心
vihiṃsanaka
惱他
vihiṃsā-citta
惱心, 損害心
vihvalī-bhūta
恐怖
vihāni
失, 捨, 減, 滅, 退失, 退捨
vihāra
僧院
vihāra-... ratnāmaya
寶舍
vihāra-bhūmi-vibhāga
住相
vihāra-paramatā
住最勝
vihāra-pariśodhana
修治諸住
vihāra-pariśodhanā dharmāḥ
淨修住法
vihāra-stha
住寺
vihāra-sukha
樂, 樂法
vihāra-svāmin
寺主, 摩摩帝
vihāra-vastu
僧房
vihārapāla
婆羅, 毘訶羅波羅, 護寺
vihārasvāmin
毘訶羅莎弭
vihāraḥ adhicittaḥ
增上心住
vihāre
寺中
vihāritva
vihāyasi- kuṭikā
重閣
vihāyasântarīkṣa
虛空
vihīyate
捨, 滅
vihṛtya
能安住
viiparya
顚倒
viipramukta
遠離
vijahanā
捨, 離
vijanapadāni
獨處
vijaya-labdha
能破
vijaṭāpayati
vijitavat
毘指多婆多
vijitya
摧伏
vijitāvin
能伏
vijrmbhita
vijugupsaka
厭離
vijugupsanatā
vijugupsate
凌蔑, 厭, 厭惡, 厭離, 誹謗
vijugupsayanti
vijugupsita
朽, 毀辱
vijña-puruṣa
智者, 有智者
vijñaguru-sthānīya
尊重弟子
vijñair bodhi-sattvaiḥ
有智菩薩
vijñapana
教, 開悟
vijñapayati
vijñapetvā
vijñapiya
vijñaptam abhūt
vijñapti
vijñapti-karman
表業
vijñapti-mātra
唯識
vijñapti-mātra-jñāna
唯識智
vijñapti-mātraka
唯識
vijñapti-mātratva
唯識性
vijñapti-mātratā
唯識, 唯識實性, 唯識理, 唯識義
vijñapti-mātratā-anartha
唯識無境
vijñapti-rūpa
表色
vijñapti-śīla
作戒
vijñaptika
vijñaptimātratā
毘若底摩呾剌多
vijñaptiḥ...anivṛtâvyākṛtā
無覆無記
vijñapty-avijñapty
表無表, 表無表業
vijñapty-avijñapty-ākhya-karman
表無表, 表無表業
vijñin
慧雅
vijñu
有知
vijñâhāra
識食
vijñāna
識神
vijñāna-adi
識等
vijñāna-anantya
識無邊
vijñāna-anantya-āyatana
識無邊處
vijñāna-bīja
結生識, 識種子
vijñāna-cakṣus
眼識
vijñāna-dhātu
心界, 識界, 識種
vijñāna-gata
識類
vijñāna-kāya
識身
vijñāna-mātratva
唯識性
vijñāna-nirodha
識滅
vijñāna-pariṇāma
識所變, 識轉變
vijñāna-parāvṛtti
轉識
vijñāna-pañcaka
五識
vijñāna-pratyaya
依識, 識緣
vijñāna-pravṛtti
識生, 識轉
vijñāna-rūpa
色識
vijñāna-saṃbhava
識生
vijñāna-saṃtati
識相續
vijñāna-saṃtāna
識相續
vijñāna-saṃāyukta
識相應
vijñāna-skandha
識藏, 識陰
vijñāna-srotas
識相續
vijñāna-sthitayaḥ
識住
vijñāna-sthiti
識住
vijñāna-svabhāva
識性
vijñāna-sāmānya
識同
vijñāna-taraṅga
識波, 識波浪
vijñāna-vipariṇāma
識變異
vijñāna-vādin
唯識論者
vijñāna-āhāra
識食
vijñāna-āśraya
識所依
vijñānam āhāraḥ
識食
vijñānana-lakṣaṇa
了別相
vijñānâhāra
識食
vijñānâlaya
藏識, 阿梨耶識
vijñānânantya-yatana-deva
無邊識處天
vijñānânantyâyatana
識無邊處, 識處
vijñānâyatana
識處
vijñānâṅga
vijñānôtpatti
發識, 識生, 識起
vijñānānamtyāyatanam
識無邊處地
vijñāpanatā
表示
vijñāpayati
令知, 吿, 啓白, 曰, 示現, 能了別, 開啓
vijñāpayet
vijñāpayāmāsuḥ
白言
vijñāpeti
vijñāpetvā
vijñāpyate
應知, 顯
vijñāsyate
應成
vijñātum
vijñāyate
可解, 所知, 所識, 知, 證, 顯, 顯示
vijñāyeta
令他知, 令知, 應知, 爲顯
vijñăpayati
假立
vijñū
慧雅
vijānana
了別
vijānanti
解達
vijānanā
了別
vijānate
覩知
vijānati
vijāniyāna
覩衆色像
vijānāti
正了知, 能識
vijātīya
異類
vijṛmbhya
奮迅
vijṛmbhā
vikala-bandhana
不具縛
vikalaṃ maṇḍalam
不圓
vikalpa-buddhi
分別智, 分別解
vikalpa-darśana
分別見
vikalpa-hetoḥ
淨施因緣
vikalpa-hetu
淨施因緣
vikalpa-patita
虛妄分別
vikalpa-pracāra
分別現行
vikalpa-prapañca
分別戲論
vikalpa-prapañca-vastu
分別戲論所依緣事
vikalpa-prapañcādhiṣṭhāna
分別戲論所依
vikalpa-varjita
棄想, 無分別
vikalpakatva
能分別
vikalpakaṃ mano-vijñānam
分別意識
vikalpanā
淨施

【經文資訊】
【原始資料】原始资料皆来自网络
【其他事項】本資料庫可自由免費流通,詳細內容請參閱【中華電子佛典協會資料庫版權宣告】