梵漢辭典






ā bodheḥ
成覺
ā maraṇāt
從始至終, 至終
ā niśā-kṣayāt
晝夜
ā patanāt
未墮
ā rātri-parikṣayāt
晝夜
ābandhayati
ābhakṣaṇa-saṃbhakṣaṇa
集會
ābharaṇa... mālya
珠環
ābhatā
ābhayā spharitvā
放大光明
ābhayā sphuṭā bhavanti
光照
ābhedya
不壞, 破
ābhicāruka
調伏, 降伏
ābhidhārmika
對法師
ābhidhārmikāḥ
對法諸師
ābhimantrya
眞言
ābhipraya
希望
ābhiprayikārtha
密意趣義
ābhisaṃskārika
加行, 有作, 有爲, 有爲行, 有衆生
ābhisaṃskārikin
有作, 有爲行
ābhoga-mātra-pratibaddha
暫發悟
ābhogaṃ kurvataḥ
作意思惟
ābhoogaṃ na karoti
不作意
ābhyantara-karaṇa
ābhyantaraka
ābhyavakāśikā
露地住, 露地坐, 露坐
ābhâvabhāsa
光明
ābhā
光明, 光照
ābhāsa-gata
現前, 現在前, 見, 顯現
ābhāsa-gataṃ
現在前
ābhāsa-prāpta
ābhāsam ā-√gam
現在前
ābhāsvara
光曜
ābhāsvara(-vimāna)
阿波會
ābhāsī-√bhū
現在前
ābhāṣin
ābhīkṣṇakam
數數
ābhīru
怯劣, 恐怖
ābādha-vipramukta
少病
ābādhayati
中害, 害
ābādhika
困厄, 所苦, 疹疾, 苦
ābādhāt
除愈
ābādhāt-parimuktā
除愈
ācakṣate
所宣說
ācakṣita
ācar
ācara
ācarati
令修
ācari
ācariya
師, 師長, 正行, 軌範, 阿遮利耶
ācchedya
劫奪, 斷, 能斷滅
ācchettrī
棄捨
ācchid
奪取
ācchid (√chid).
侵奪, 奪
ācchinatti
奪取
ācchādayati
服, 被服
ācchādayiṣyāmi
āchedya
āchidyati
不聽
ācinoti
積集
ācāra
儀, 儀軌
ācāra-bhūmi
阿闍浮
ācāra-bhūmika
阿闍浮
ācāra-gupti
威儀, 密行
ācāra-saṃpanna
威儀具足
ācārin
行者, 阿闍梨
ācārya
阿舍梨, 阿闍梨耶, 阿闍棃, 阿闍黎
ācārya-muṣṭi
師拳, 師捲, 祕吝, 祕悋, 隱藏
ācārya-saṃmata
共許爲師
ācārya-vacana
師說
ācāryôpādhyāya
和尙阿闍梨, 師長
ācāryābhiṣeka
阿闍梨灌頂
ād yate
ādaheya
然火
ādara-jāta
深敬, 起尊重
ādarśa-jñāna
大圓鏡智, 鏡智
ādarśa-maṇḍala-pratibhāsa
鏡像
ādarśa-mrāṣṭa
淨明
ādarśa-mukha
鏡面
ādarśa-pṛṣṭhe
淨明
ādarśa-tala
鏡面
ādarśana
明鏡, 見
ādarśayati
指示, 現, 現示, 示現, 能現, 顯現, 顯示
ādarṣayati
ādau
ādau kalyāṇam
初善
ādau √kṛ
爲首
ādayeya
ādayitavya
應用, 著
ādeya-vacana
其言敦肅, 所言眞實, 言敦肅, 誠信言
ādeya-vacano
凡所發言衆咸信奉
ādeya-vacano√bhu
發誠信言
ādeya-vākya
正直
ādeśanā
導, 記, 記說, 說, 說法
ādeśanā-pratihārya
說法神變
ādhamana-bandhana-vikraya
捶縛賣
ādharaṇa
能持
ādhasta
ādhastana
ādhastanīṃ-bhūmim
下地
ādhicaitasika
所證
ādhikarmika
初學, 新學
ādhikya-yoga
具足
ādhimokṣika
信行, 勝解, 願成
ādhipajaṃ phalam
增上果
ādhipata
增上
ādhipataṃ phalam
增上果
ādhipateya
增上, 增上緣力, 威德, 巍巍, 最勝, 自在, 降伏
ādhipateyatā
尊勝, 首
ādhipatya-parigraha
增上攝受
ādhipatya-parigraha-saṃjñā
增上攝受想
ādhipatya-prāpta
得增上力
ādhipatyatas
增上
ādhirājya-prāpta
登王位
ādhya
ādhyāhāraka
ādhyāmika
內界
ādhyāmikam āyatanam
內處
ādhyātmika-bāhya
內外, 若內若外
ādhyātmika-bāhyâyatana
內外入
ādhyātmika-dvāra
內門
ādhyātmika-vedanā
內受
ādhyātmika-vidyā
內明
ādhyātmikam āyatanam
內入
ādhyātmikatva
ādhyātmikaṃ---vipāka-phalam
內異熟果
ādhyātmikāḥ-dehāḥ
內身
ādhyāyin
能說
ādhyāśayika
依, 增上意樂
ādhāna-labdha
受得
ādhāna-vartitva
ādhānatā
所任持, 所持
ādhāra-bhūta
ādhāra-bhūtatva
能持
ādhāra-hetutva
持因
ādhāra-pratipakṣa
持對治
ādhārabhūta
能持
ādhārayati
執, 護持
ādhārayiṣu paryāpuniṣu
講讚
ādhāya
ādhīnatayā
以依
ādhīnatva
ādhīnava
ādi-bhūmi
初地
ādi-grahaṇa
等者
ādi-karmika
初修業, 初學, 初業, 初發心, 初行者, 始業, 新學, 新發意, 治地, 阿闍浮
ādi-kāraṇatva
初因
ādi-kṣaya
本來無
ādi-kṣaṇa
初刹那
ādi-madhya-anta
初中後
ādi-madhya-paryavasāna
初中後
ādi-pariśuddhatva
本來淸淨
ādi-prasthāna
發心
ādi-praśānti
本來寂靜
ādi-viśuddhi
本來淸淨
ādi-śabda
等言
ādi-śuddha
本來淸淨
ādi-śuddhatva
本淸淨, 本來淸淨
ādi-śānta
本來寂靜
ādi-śānta-samatā
本寂平等性
ādika
ādikarmika
阿夷恬
ādikatva
初定
ādikārmika-bodhisattva
新學菩薩
ādipta
ādita eva
āditaḥ
從初
āditya
阿儞底耶
āditya-candra-graha
日月星
āditya-kalpa
如日
āditya-raśmi
日光
ādityôdaya
日出
ādiśāmi
我說
ādy-antavan-madhya
前中後
ādy-antika
初後
ādy-anutpanna
不生
ādy-anutpannatā
本來無生
ādya-darśana
見始, 見根本
ādya-daśama
初十
ādya-mārga-lābha
初得道
ādyanutpanna
阿提阿耨波陀
ādyanutpāda
阿提阿耨波陀
ādyaṃ praṇidhānaṃ kṛtam
發弘誓願
ādyaṃ smṛty-upasthānam
身念住
ādye dhyāne
初定
ādye dve
初二
ādye kṣaṇe
初刹那, 初念
ādyâbhāva
初無
ādyôtpāda
初起
ādāna-sthāna-cyuti
取住捨
ādāna-tyāga
取捨
ādāna-tyāgābhisaṃskāra-vigama-samatā
遠離一切取捨造作平等性
ādāna-viharaṇa
執行
ādāna-vijñāna
執持識, 相續識, 阿陀那識, 阿陁那識
ādāpayati
ādāya...√gam
持去
ādīnava-darśana
見過患
ādīnava-darśin
深見過患, 見過患
ādīnava-nimitta
過患相
ādīnava-saṃjñā
過患想
ādīpayati
然, 燃
ādīpta-gṛha
火宅
ādīpta-veśman
火宅
ādīpta-āgāra
燒然
ādīptâgāra
火宅
ādīptâyo-guḍa
熱鐵丸
ādīyate
執捉
āgaccha
āgacchanti
來詣
āgacchanti sma
來詣
āgacchat
正行
āgacchati
來至
āgacchatu
令來
āgahana-carita
稠林行
āgam
āgama
傳, 阿鋡, 阿鋡暮
āgama-dṛṣṭi
阿氏多
āgama-pramāṇa
正教量, 聖教量
āgama-sthāna
來處
āgama-virodha
違教
āgama-viruddha
教相違
āgamaka
不知
āgamana-gamana
來往, 往來
āgamatas
依聖教
āgamaya
且止, 小住, 小住待
āgamayate
待時
āgameṇāptena
至教
āgamika
來, 來者
āgamiṣu
來詣
āgamiṣyat
āgamâdhigama
教證
āgamôpadeśa
言教
āgantu-kleśa
客塵, 客塵煩惱
āgantuka-doṣa
客塵
āgantuka-kleśa
客塵煩惱, 客塵煩惱, 煩惱客塵
āgantuka-mala
垢染, 客塵, 客塵垢, 客塵煩惱, 煩惱垢
āgantuka-saṃjñā
客想
āgantukair upakleśaiḥ
客塵煩惱
āgantukatva
客塵, 非主
āgantukatā
客塵煩惱
āgantukeṣu dharmeṣu
客法
āgantukâgāra
旅泊
āgantukôpakleśa
客塵
āgantukā bhikṣavaḥ
客比丘
āgantukī saṃjñā
客想
āgati-gati
來去
āgato’nādi-kālikaḥ
從無始來
āgatu... darśanāya
奉面
āgatvā
往到
āgatâgatās
來詣
āgatā abhūvan
來到
āgatāgata
來至, 往彼
āghata
āghrāti
能嗅
āghāta
憂慼
āghāta-bahula
多生嫌恨
āghāta-citta
嫌恨心, 害心, 懷嫌恨心, 損害心
āghāta-cittatā
恚害心, 恚心
āghātayitavya
恚, 損害
āghātākaraṇa
不損惱
āgni
火天
āgāmaka
不知
āgāmin-āpanna
一來果
āgārika
世俗, 在家, 在家人, 家, 居家, 白衣, 白衣家
āgārād an-āgārikāṃ pravrajeyam
捨家法趣於非家
āgāḍhatara pāpaka karman
殃罪
āgṛhīta
取, 慳吝, 慳悋, 有慳吝
āha...atra
有頌, 此中說偈
āharaka
āharati
能引
āharaṇatā
作, 得, 能致, 集
āhartṛ
讚美
āhetuka
無因
āho svit
āhriyate
引無義
āhrīkya
無慚, 無慙
āhrīkya-anapatrāpya
無慚無愧
āhrīkyânapatrāpya
無慚愧
āhvanīya
應招延
āhvānāya saṃketaḥ
呼召假名
āhāra
āhāra āharaṇam āyuḥ, saṃtāraṇe
啞曷囉啞曷囉馬麻藹由而傘塔囉尼
āhāra-catuṣka
四食
āhāra-cīvara
衣食
āhāra-gaveṣin
求食
āhāra-kṛtya
所食, 食用, 飮食
āhāra-saṃjñā
食想
āhārakatva
能引
āhārakatā
āhāratva
āhāratā
āhāre pratikūla-saṃjñā
食不淨想
āhāreya
āhāritraka
得, 能致
āhāritrika
能招
ājanita
從生
ājanya
吉祥, 妙莊嚴
ājava
āje
ājivika
活命
ājnā*
ājnāṃ margya
請教
ājñapti
吿敕
ājñeya
可知, 周知, 知, 解
ājñâkhya
ājñêndriya
已知根, 知, 知根
ājñā-citta
慧心
ājñā-vyākaraṇa
說示
ājñābhipraya
敬心
ājñāpanīyā
徧知
ājñāpayati
勸, 化導, 善教, 敕, 敕令, 教示, 策
ājñāsyamîndriyâdi
三無漏根
ājñāsyati
達了
ājñāsyāmy-ākhya
未知欲知
ājñāsyāmîndriya
未知欲知, 未知欲知根, 未知當知根
ājñāsyāmîndriyâdi-traya
未知欲知等三根
ājñāsyāmîndriyôpeta
未知欲知根
ājñātêndriya
已知根, 知根
ājñātāvîndriya
具知根, 已知根
ājñāya
知已
ājānāti
ājātaṃ-√bhū
現在前
ājīva-saṃpad
正命圓滿
ājīvikā
活命
ākalpântara-kriyā
進止
ākampya
不搖, 不動
ākaraṇa
引無義, 引起, 思想, 行相
ākarṣana
鉤召
ākarṣayat
鉤召
ākarṣaṇa-samartha
能引
ākarṣaṇī
召請, 鉤召法, 阿羯沙尼
ākarṣāya
召請童子, 阿羯囉灑
ākaḍḍhana
誘引
ākhoṭa
胡桃
ākhu
ākhya
假立
ākhyāna-kathā
傳論
ākhyānatā
稱歎
ākhyātam
已宣
ākhyātā
ākhyāyaka
戲論
ākhyāyakêtihāsa
戲論
ākhyāyate
名, 名爲, 說爲, 辯
ākhyāyati
追憶
ākhyāṃ labhate
名爲
ākiñcanyāyatana
無所有處地
ākiṃcanya-āyatana
無所有處
ākoṭana
ākoṭayati
ākoṭhayati
ākoṭita
打, 擣
ākoṭāpeti
ākramati mahīm
案地
ākramya
昇進
ākrandatha
倶同
ākrośa-paribhāṣa
輕戲
ākrośa-paribhāṣā
惡罵
ākrośa-tarjana
惡口罵
ākrośika
ākrośitavya
ākruṣṭa*
呵罵
ākrāmate
能往
ākrāmati
侵掠
ākulakara
作亂, 阿鳩羅加羅
ākuñcana
ākuñcana-vikāśana
屈伸
ākāra-liṅga-nimitta
形狀相
ākāratas
行相, 行相差別
ākārayati
唱導, 緣, 能取, 能行
ākāryate
所取, 所行
ākārān bhāvayet
觀想
ākārāprameyatā
品無量
ākārāḥliṅgāninimittāni
ākāśa-anantya
空無邊
ākāśa-dhātu
土界, 空大, 空界, 空界色, 空種, 虛空, 虛空界
ākāśa-dṛṣṭânta
虛空喩
ākāśa-kṛtsnâyatana
空遍處
ākāśa-lakṣaṇa
空相, 虛空相
ākāśa-puṣpa
虛空華
ākāśa-sama
同虛空, 猶如虛空, 與虛空等
ākāśa-sama-dharmatā
虛空平等
ākāśa-samatā
猶如虛空, 等虛空, 與虛空等, 虛空平等
ākāśa-tala
虛空中
ākāśa-varna
ākāśagarbha
虛空孕
ākāśaloka
處世間
ākāśânantyâyatana
空處
ākāśôpamatā
虛空喩
ākāśānantyā-yatanam
空無邊處地
ākāṅkṣ
ākāṅkṣa-māṇah
隨其所樂, 隨所樂
ākāṅkṣam
ākāṅkṣamāṇa
遵求
ākāṅkṣatā
欲受
ākāṅkṣaṇa
樂, 樂欲, 樂求
ākāṇkṣin
ākīraka
ākīryate
雜修
ākīrṇa-bahu-jana-manuṣya
人民熾盛
ākūtana
希求
ākṛti-māna
形量
ākṛti-pramāṇa
形量
ākṣepakatva
能引發
ākṣepakaṃ—-karma
牽引業
ākṣepayati
ākṣepika
ākṣepo hetuḥ
引因
ākṣipyate
感, 造
ākṣoḍaka
胡桃
ālambaka
能緣
ālambana-adhimokṣa
所緣勝解
ālambana-lakṣaṇa
緣相
ālambana-nimitta
所緣相
ālambana-niyama
約所緣
ālambana-pariśuddhi
所緣淸淨
ālambana-pratyaya
所緣緣, 異緣, 量果
ālambana-smṛty-upasthāna
境界念處
ālambana-vastu
所緣事
ālambana-viśuddhi
所緣淸淨
ālambanam
所緣緣
ālambanatas
境界差別, 所緣故, 約所緣
ālambanatva
爲所緣, 緣
ālambanaṃ vastu
所緣事
ālambanaṃ vikalpayati
分別所緣
ālambanâbhāva
無所緣
ālambanāvatāra-mukha
所緣趣入門
ālambanī-kṛtya
緣慮
ālambanī-√kṛ
攀緣, 緣慮
ālambika
能緣
ālambya
所緣性
ālapanā
言論
ālaptaka
語言
ālasya-kausīdya
嬾惰懈怠, 懶惰懈怠
ālasyā
ālaya-vijñāna
藏識, 賴耶識, 阿梨耶本識, 阿梨耶識, 阿黎耶識
ālayavijñāna
初能變, 宅, 所知依, 根本識, 無没識, 眞識, 阿賴耶識, 黎耶識
ālekha
壞心
ālekhabhitti
寶像
ālekhya-bhitti
寶像
ālina
障礙
āliḍha
舞踏
āliṅg-
阿梨宜
āliṅgitatva
āliṅgī
抱觸, 阿梨宜
āloka-gatam
窮生死際
āloka-karin
照曜, 能發光明
āloka-labdha
明得
āloka-rāja
明王
āloka-rūpa
明色
āloka-saṃjñin
窗牖
āloka-saṃjñā
光明想
āloka-tamas
明暗
āloka-tamasī
明闇
āloka-vivṛddhi
明智
āloka-vṛddhi
明增
ālokatā
光明徹照, 明了
ālokayati
照, 覩
ālokitavya
ālokâvabhāsa
光明
ālokāvabhāsa
明照
āloḍayati
散, 相和
ālpêcchā-saṃtuṣṭi
少欲知足
ālābū
葫蘆
ālāpayet
共語
ālāta-cakra
旋火輪
āma-gandha
生臭
āmala
淸, 餘甘子
āmala-jñāna
淨智
āmalī
阿摩勒, 阿摩勒
āmantraya
讚言, 集
āmantraya (den.)
普吿, 白, 白言, 記, 讚曰
āmantraya (den.).
敕, 議
āmantraya(den.)
付囑, 語言
āmantrayitvā
āmaraṇa-samayāt
乃至命終
āmiśrita
和合
āmiṣa
āmiṣa-bhojana
飮食
āmiṣa-dāna
物施, 財施
āmiṣa-harṣa
財貪喜
āmiṣa-hetoḥ
爲飮食故
āmiṣa-kiṃcitka
味著, 爲飮食, 爲飮食故
āmiṣa-saṃgraha
以財攝, 財利
āmiṣa-saṃgrāha
財攝
āmiṣôpasaṃhāra
財攝受
āmnāyate
誦, 說
āmoṣaṇa
摩觸
āmoṣaṇa-parāmoṣaṇa
摩觸
āmra-vṛkṣa
菴羅樹
āmraka
糞果
āmraphala
餘甘子
āmravana
李園
āmrāta
阿摩洛迦, 阿末羅
āmrātaka
菴婆羅多迦
āmudraya (den.)
āmukha-sthita
普現, 普見
āmukhe
現前
āmukhām
將欲
āmukhī-bhāva
現在前
āmukhī-bhūta
得入, 現入, 現前
āmukhī-karaṇa
現前, 發
āmukhī-pravṛtta
顯現
āmukhī-√bhū
住現在前, 在前, 憶, 現在前
āmâśaya
āmāśaya
生藏
āmṛśa
ānaiñjya
不動業, 不動行
ānandanā
慶悅
ānandanī-vāc
慶悅語
ānandayati
慶悅
ānandī-jāta
慶喜
ānantara
中間, 中間定
ānantarya-karman
無間業
ānantarya-kārin
逆者, 造無間, 造無間業
ānantarya-mukti-mārga
無間解脫道
ānantarya-mārga
無礙道, 無間道
ānantarya-patha
無間道
ānantarya-prabhā
無礙光
ānantarya-samādhi
無間三摩提, 無間定, 無間禪定
ānantarya-vimukti
無間解脫
ānantarya-vimukti-mārga
無間解脫, 無間解脫道
ānantarya-vimukti-mārgâkhya
無間解脫
ānantaryāṇi karmāni
無間業
ānayayati
ānejya
不動
āneti
āneñja
不動, 不動業
āneñjya
不動, 不動行
āneñjya-saṃskāra
無相行
āneñjyôpaga
不動行
ānimitta
無有相, 無相, 無相三摩地, 無相定
ānimittaṃ samādhi-
無想三昧
ānimittaṃ vimokṣa-mukham
無相解脫門
āniñja
不動, 無動
āniñjya
不傾動, 不動, 不動行, 不移動, 無動, 無動亂
āniñjya-asaṃskṛtā-dharma
不動滅無爲
āniñjya-prajñā
不動智慧
āniñjya-prāpta
決定
āniñjyaṃ karma
不動業
āniṅkṣya
無動
āntarābhavika
中有, 中陰
āntarāyiko dharmaḥ
遮道法, 障礙法, 障道法
āntarāyikā dharmāḥ
障法
ānucchavika
隱覆
ānudhārma
正法
ānudhārmikī
隨法行
ānukūlyatva
隨順
ānulomi
隨順
ānulomikôpāya
隨順會通方便善巧
ānulomikī
柔順, 障礙, 隨, 隨順
ānulomikī kṣāntiḥ
柔順忍, 隨順忍
ānupâlya
ānupūrveṇa
漸漸
ānupūrvika
次第修, 次第者
ānupūrvī
次第, 漸
ānuttarya
無上
ānuśaṃsa
事, 利益, 功德, 功能, 勝利, 德, 行
ānuśaṃsā
功德, 功德利
ānuśāsanī
師導, 所說教, 教, 教法, 最勝教
ānuṣaṅgika-prasaṅga
傍論
ānâpāna
出入息, 安般, 安那般那, 阿那波那, 阿那般那, 阿那阿波那
ānâpāna-smṛta
息念
ānâpāna-smṛti
出入息觀, 安隱者, 息念, 息念, 持息念, 數息觀, 阿那波那念
ānâpānasati
安般之
ānāyayati
ānīyati
娶, 送
āp ryamāṇa
圓滿
āpadyamāna
āpadyanatā
得罪
āpadyate
違犯
āpanna
具足
āpara-praṇeya
不由他悟
āparimāṇa
無限
āparāddha
āparāntika
盡未來
āpattavya
āpatteḥ vyutthānam
還淨
āpatti-kāya
衆罪
āpatti-pratideśana
說罪
āpatti-pratideśanā
說非, 阿鉢底鉢喇底提舍那
āpatti-sthāna
犯處, 犯處相
āpatti-vipāka
罪報
āpatti-vyutthāna
出罪
āpattika
有犯, 毀犯
āpattim āpadyante
犯於所犯
āpattim āpadyate
所違犯, 毀犯
āpattim āpanno bhavati
違犯
āpattim āpannāṃ vyutthāpayitum
出罪
āpattivyutthāna
阿浮呵那
āpattiṃ nāpadyate
不犯
āpaṇa-vastu
市鄽
āpiṅgala
āpnuyāt
āpoṣaṇa
能資
āppajjiṃ
āpramāṇa-śubha
無量淨天
āpta-māna
āpta-āgama
聖言量
āptatā
眞言
āptâgama
至教
āpyāyita-manaska
養心
āpādanatā
令成
āpādayati
āpāyaka
乳哺
āpāyayati
長養
āpāyika
惡趣, 惡道, 感惡趣, 招惡趣
āpāyikasya karmaṇaḥ
惡趣業
āpūrayati
吹大法螺, 流布
āpūryate
遍, 遍滿
āpṛcchana
請問
āpṛcchana-paripṛcchanā
請問
ārabdha-vīrya
勇猛精進, 勤精進, 勤精進, 發勤精進, 發大精進, 精勤, 精進, 起精進
ārabdha-vīryās
勱勵
ārabh
勤修習
ārabhate
勤加, 發勤
ārabhatekartum
修, 修行
ārabhda
ārabhyate
依, 所依止, 擧, 立
ārakṣana
守護
ārakṣati
隨護
ārakṣaṇa
ārakṣaṇatā
擁護
ārakṣaṇā
護持
ārakṣita-mānasa
防心
ārakṣā
勤守護, 守護, 擁護, 救護, 營護, 能守護, 衞護, 護, 護持, 防守, 防護
ārambha-karaṇīya
應作事
ārambha-vastu
難處
ārambhâvasthā
發趣位
ārammaṇa
āranyaka
阿蘭那
āraṇyaka-śayana
阿蘭若處
āraṇyaka-śayanâsana
阿練若處
āraṇyaka-śayyâsana
阿蘭若處
āraṇyakāni prantāni śayanâsanāni
獨處
ārdrā
ārdrāṇi vastrāni
濕衣
ārjita
ārocayati
乞, 具說, 勸進, 吿, 告, 報, 往白, 教, 白, 言, 語, 說
ārocayitavya
作白, 宣示
ārocayāmi
吿敕
ārocayāmi... prativedayāmi
宣布詔, 班吿, 頒吿
ārocayāmi.... prativedayāmi
宣語
ārocayāmi......prativedayāmi
班宣, 頒宣
āroceti
語, 說
āroceya
ārocita
āroha-pariṇāha
形量
ārohaṇa
āropya
ārta-svara
號叫
ārthika
貪求
ārtta
ārya
大姊
ārya-bhāṣā
婆羅門言, 聖言
ārya-bhūmi
聖地
ārya-carya
聖行
ārya-darśana
聖見
ārya-dhana
七聖財, 聖財
ārya-dharma
聖法
ārya-divya-brāhma-vihāra
聖住天住梵住
ārya-gati
聖智
ārya-gocara
聖境, 聖境界, 聖智境
ārya-gotra
聖人性, 聖性, 聖種性
ārya-gotra-mārga
聖道
ārya-guru
師長, 本師
ārya-jñāna
妙聖智, 聖智
ārya-jñāna-gocara-viṣaya
聖智境界
ārya-jñāna-gocaratva
聖智境, 聖智境界
ārya-jñāna-vastu
聖智
ārya-kāntāni...śīlāni
聖戒
ārya-kāśyapa
迦葉
ārya-miśrikā
出家之人, 出家人, 尼僧
ārya-mārga-sāmarthya
聖道勢力
ārya-mārgôtpatti
聖道生
ārya-phala
聖果
ārya-prajñā
聖慧
ārya-pratyātma-jñāna
自覺聖智
ārya-pudgala
大聖, 聖, 聖人, 聖位, 聖者, 賢聖, 道人
ārya-samādhi
聖定
ārya-sattva
聖人, 聖者
ārya-satya-parīkṣā
觀四諦, 觀聖諦
ārya-satyam
聖諦
ārya-sūrya
佛日
ārya-upāya-pāramitā
方便波羅蜜菩薩
ārya-vastu-naya
聖法
ārya-vaṃśa
聖種
ārya-vaṃśa-vihārin
安住聖種
ārya-vihāra
聖住
ārya-viśārada
不退轉子
ārya-viṣaya
境界
ārya-vyavahāra-śabda
聖言
ārya-Śāriputra
大德舍利弗
ārya-śrāvaka
聖弟子
āryabhāva-vastu
諸聖法
āryabhāṣā
聖語
āryakā
大姊, 阿梨耶
āryam apa-√vad
謗聖
āryam aṣṭâṅgikaṃ mārgam
八支聖道
āryatā
聖德
āryavaṃśa
賢聖族
āryaḥ...pudgalaḥ
聖人, 聖者
āryaṃ prajñêndriyam
聖慧
ārye...dharma-vinaye
聲聞法
āryeṇa vihāreṇa
聖住
āryo vihāraḥ
聖住
āryânanda
慶喜
āryârhat
聖者, 賢聖
āryârādhika
聖賢
āryâsaṅga
無著
āryâṣṭâṅga
八聖道, 八聖道支
āryâṣṭâṅgasya mārgasya
八支聖道
āryâṣṭâṅgika-mārga
八正, 八正道, 八聖道, 八聖道支
āryâṣṭâṅgo mārga
八支聖道
āryâṣṭâṅgo mārgaḥ
八支聖道, 八支聖道, 八道支
āryâṣṭâṅgo-mārgo
八正道, 八聖道
āryā dhīḥ
聖慧
āryā-vyavahārāḥ
聖語
āryādhīḥ
聖智
āryāḥ...vyavahārāḥ
聖言
āryāṇām apavādakāḥ
謗賢聖者
āryāṇāṃ gocaraḥ
聖行處
āryāṇāṃ satye
聖諦
āryī-bhūta
ārād dharma-bhṛtām
遠離善知識
ārād yātāḥ
ārādhayati
拯濟, 能持
ārādhayiṣyanti
逮獲
ārādhika
ārādhita-citta
心喜
ārādhitavat paryāptavat
講讚
ārāgayatha
來到
ārāgayema
値遇, 值遇
ārāgayiṣyanti
逮獲
ārāgaṇa
事, 供養, 敬重, 植, 植遇
ārāgaṇatā
植, 植遇, 遇
ārāgita
供養, 植, 植遇, 見, 親近, 親近供養, 遭見
ārāgitavat
ārāma-vana
園林
ārāma-vāsā
阿羅婆
ārāmatā
ārāḍa-kālāma
懈怠
ārāḍaḥ-kālāma
懈怠
ārūpin
非色
ārūpya
無色, 無色定, 無色界, 非色
ārūpya vimokṣa
無色解脫
ārūpya-avacara
無色行
ārūpya-bhava
無色有, 無色界
ārūpya-bhūmi
無色界
ārūpya-dharma
無色法
ārūpya-dhātu
無色界
ārūpya-pratisaṃyukta
無色界
ārūpya-rāga
無色貪
ārūpya-samāpanna
無色界
ārūpya-samāpatti
無色定
ārūpya-sattva
無色界
ārūpya-tṛṣṇā
無色愛
ārūpyâpta
無色有, 無色界
ārūpyâvacara
無色界
ārūpyâvacara-kliṣṭa
無色染
ārūpyôpapanna
生無色, 生無色界
ārūpyāvacarā tṛṣṇā
無色愛
ārūḍha.ucca
ārṣabhaṃ carman
牛皮
āsana-prajñapta
敷座
āsanna-sthāyin
親近
āsannaka
親近
āsannatā
āsannī-bhūta
倚, 已近, 鄰近, 隣近
āsanôpaviṣṭa
坐座
āsanāt
從座
āsarita
入息
āsaya
期心
āsaṃhita
āsaṃjñika
入無想, 無想, 無想報, 無想天, 無想定, 無想果
āsaṃjñin
無想
āsaṃvarika
不護
āsaṅgatā
無礙, 無罣礙
āsevanānvaya
親近
āsevitatva
習, 親近
āsevitatvād---bhāvitatvād
親近修習
āsevitavya
應習, 親近
āsevitaṃ---bhāvitam
親近修習
āsevitābhāvitā
修習
āshipatya
āsika
利劍, 劍
āsphānaka
不傾動
āsrava-dharma
苦, 集
āsrava-kṣaya
漏永盡, 漏盡, 無漏, 盡漏, 諸漏永盡
āsrava-kṣaya-jñāna
漏盡, 漏盡智, 漏盡通, 無漏智
āsrava-kṣaya-jñāna-bala
漏盡智力
āsrava-kṣaya-jñāna-sākṣāt-kriya-vidyā
漏盡智證明
āsrava-kṣaya-jñāna-sākṣāt-kriyâbhijñā
漏盡智證明, 漏盡智證通
āsrava-kṣaya-jñāna-vaiśāradya
漏永盡無所畏
āsrava-kṣaya-sākṣātkārâbhijñā
漏盡通
āsrava-kṣaya-vidhi
漏盡
āsrava-kṣaya-vijñāna
漏盡通
āsrava-kṣayâbhijñā
漏盡智
āsrava-vipramukta
漏盡
āsravakṣaya-jñāna
無漏門
āstaraṇa-pratyāstaraṇôpacchādana-rāga
敷具貪

【經文資訊】
【原始資料】原始资料皆来自网络
【其他事項】本資料庫可自由免費流通,詳細內容請參閱【中華電子佛典協會資料庫版權宣告】