梵漢辭典






āstaraṇaṃ pratyāstaraṇam
臥具
āstāro kaṭhina-cīvaro
受迦絺那衣
āstāro kaṭhino
受迦絺那衣
āsvad
味著
āsvāda-gṛddha
貪味
āsvādana-prekṣī
欲惱
āsvādanâbhiniveśa
味著
āsvādanā
āsvādanīya
和暢, 美好
āsvādanīyatva
所愛味
āsvādayati
取, 味, 味著, 嘗, 噉, 愛樂, 生味著, 著, 貪味, 食
āsvādayitvā
嘗知
āsvādyate
所味著
āsya-anukūlatā
隨順流
āsyânukūlatā
順彼, 順流
āsādanā-prekṣa
欲惱
āsādayati
得, 植, 證, 證得
āsādayet
能得
āsādayeyam
方證
āsādya pratyupasthita
已至
ātapyate
ātapâloka
光明
ātatī
ātaṅka
惱, 疑悔, 辛苦
ātharvaṇa
咒術, 阿達婆那, 阿闥婆那
ātma-abhidhāna
我名
ātma-anugraha
能自攝受
ātma-apekṣā
自觀
ātma-bahu-māna
我慢
ātma-bhāva-saṃpad
自體圓滿
ātma-bhāvābhinirvṛtti
生自體
ātma-citta
我心
ātma-darśana-vaśa
我見力
ātma-darśin
見我
ātma-dvaya
二體
ātma-dṛṣṭi
惡見, 我, 我執, 我見, 自我, 自見, 身見
ātma-dṛṣṭir ātmīya-dṛṣṭir vā
我及我所
ātma-grāha
執我, 執有我, 我, 我取, 我執, 我所執, 我相, 我見, 著我, 計有我
ātma-grāha-vāsanā
我執習氣
ātma-jñatā
知己, 自知
ātma-jñā
自知
ātma-klamatha-anuyoga
受用自苦行
ātma-klamathānuyukta
受用自苦行
ātma-kāya
己身
ātma-kṛtya
ātma-lakṣaṇa
我相
ātma-liṅga
神相
ātma-moha
我癡, 我見無明
ātma-nairātmya
無我
ātma-nirapekṣa
不顧身
ātma-para
自他
ātma-para-hita
自他利, 自利利他
ātma-para-samatā
自他平等
ātma-paribhāṣaṇa
自剋責
ātma-parīkṣā
觀法
ātma-pragrāhaka
自高
ātma-prajñapti
我言
ātma-pratibhāsa
變似我
ātma-pāramitā
我波羅蜜
ātma-rahitatva
無我
ātma-rakṣa
自防護
ātma-saṃjñā
我想, 我相
ātma-saṃveda
自悟
ātma-sneha
我執, 我心, 我愛, 自愛
ātma-suhṛd
自身他身
ātma-sādhaka
所立我, 立我
ātma-tapa
自苦
ātma-tulya
與我等
ātma-tṛṣṇā
愛我, 我愛
ātma-utkarṣaṇā
自讚
ātma-viparyāsa
我倒, 我顚倒
ātma-virahita
無主
ātma-viśuddhi
淸淨身
ātma-vyābādha
自害
ātma-vāda
我義, 我言, 我語, 計我論者, 說我
ātma-vādopādāna
我語取
ātma-vādôpādāna
我語
ātma-ātmiya
我我所
ātma-ātmiya-virahata
離我我所
ātma-śaraṇa
自依止
ātma-śarīra-...-jīvita
軀命
ātma-śūnyatā
我空, 生空
ātmabhāva-nirmita
化像
ātmabhāva-parityāga
捐身, 捨身
ātmabhāva-rakṣā
護身
ātmabhāva-vigraha
全身, 舍利身
ātmabhāvā manomayāḥ
意生身
ātmabhāvāmanomayāḥ
意生身
ātmadṛṣṭy-ādi
我見等惑
ātmahita-pratipatti
自利行
ātmahita-pratipatti-saṃpad
自利行滿
ātmahitam
自利
ātmajña
知自身
ātmaka-dharma
自法, 體法
ātmakatva
性, 爲自性, 爲體, 體性
ātmakatā
自性
ātmanaḥ kāya-cittayoḥ
己身心
ātmano'vadyaḥ
自罪
ātmano---anugrahāya
自饒益
ātmanā maraṇam
自死
ātmanā pari-√bhuj
自食
ātmanā vidyamānaḥ
體恆有
ātmanā √khād
自食
ātmasaṃbhava
人行
ātmata ātmīyataś ca
我我所
ātmatas
由我
ātmaṃ-bhari
我所心
ātmika
內, 爲性, 爲體, 體
ātmopabhoga
我受用
ātmya-dṛṣṭi
我見
ātmâbhidhāna
我言
ātmâbhimata
所執我
ātmâbhiniveśa
我執
ātmânupalambha
我不可得
ātmâpekṣā
觀自身
ātmârambaṇa
己事
ātmârtha
自利
ātmârtha-kara
爲自身
ātmârtham
自爲身
ātmârthāya
爲己, 爲身, 自爲身
ātmâsad-grāha
我見
ātmâtmanīna
我我所
ātmâtmīya-rahita
無我我所
ātmâvadhāraṇa
我勝
ātmêti
執有我, 我執
ātmôccheda
我斷
ātmôddeśaka
爲己
ātmôddeśika
爲自己, 爲身, 自爲
ātmôpacāra
假說爲我, 假說我
ātmôpaghāta
自害
ātmôpakrama
害我
ātmôpalambha
執有我, 我執
ātmôpanāyika
依自, 自稱
ātmôtkarṣa
自擧
ātmôtkarṣa-para-paṃsaka
自讚毀他
ātmôtkarṣa-para-paṃsanā
自讚毀他
ātmôtkarṣaka
自稱譽
ātmôtkarṣin
自高, 貢高自大
ātmānam anutkarṣayatā parāṃś cāpaṃsayatā
不自讚毀他
ātmānam apekṣamāṇāsya
觀自身
ātmānam utkarṣayati
自高
ātmānam utkarṣayati parān paṃsayati
自讚毀他
ātmānam utkrośayati
貢高自大
ātmānamutkarṣayati
憍慢, 我慢
ātmānaṃ saṃdhāya
自爲身
ātmānubodha
我覺
ātmāśraya
我所依
ātmīya-dṛṣṭi
我所, 我所見
ātmīyatas
我所
ātmīyaṃ paśyati
我所見
ātta-mana
歡喜, 皆大歡喜
ātta-manaska-√bhū
生歡喜
ātta-manaskatara
大歡喜
ātta-manaskatara-√bhū
心大歡喜
āttamanâttamanas
生大歡喜
ātyantikatva
畢竟
ātāpin viharati
住熱光
āvalī
āvaraṇa-dvaya
二種障, 二障
āvaraṇa-kriyā
遮, 遮止, 障
āvaraṇa-nâstitva
無罣礙
āvaraṇa-pariccheda
障品
āvaraṇa-prabheda
障差別
āvaraṇa-sthānīya
能障
āvaraṇa-traya
三障
āvaraṇa-śuddhi
障淨
āvaraṇatva
能爲障
āvarhaṇa
出罪, 阿浮訶那
āvarjanatā
能招
āvarjayati
āvarjayitu-kāma
爲引攝
āvarjeya
搏, 擬
āvarta-dhāraṇī
旋陀羅尼
āvarta-gāmin
āvartana-parivarta
迴轉
āvartika
迴轉
āvartyamāna
āvaṭa
不得
āvedayati
āvedha-vaśa
願到彼岸
āvenikā dharmāḥ
不共功德
āveṇika-buddha-dharma
不共佛法, 不共法
āveṇika-buddha-dharma-śabda
不共法聲
āveṇika-dharma
不共法
āveṇika-guṇa
功德
āveṇika-guṇa-vibhāga
不共
āveṇika-karman
不共業
āveṇikā dharmāḥ
不共德
āvilayati
āvilâmbu
濁水
āviprabhāvana
顯示
āvirbhāva-tirobhāva
隱顯
āvis-√kṛ
發露
āvita
被著
āviḥ-karaṇa
āviṣ-√kṛ
自顯, 顯
āviṣkarotu
應發露
āviṣkartavyā
應發露
āvāha-vivāha
婚姻
āvāhaka
引, 引發, 所引, 生, 能引, 遣
āvāhaka-hetu
引因, 引發因
āvāhakatva
引, 能引
āvāhayati
請召
āvārī
āvāsana
āvāsita
薰習
āvīcika
阿毘, 阿鼻地獄, 阿鼻獄
āvṛhya
āvṛṇoti
能障
āya-drāva
入門
āyanā
阿耶羅
āyasaṃ cakram
鐵輪
āyata-dveṣa
長時瞋
āyata-kleśatā
長時煩惱
āyata-pāda-pārṣṇi
足跟趺長
āyata-pāda-pārṣṇitva
足跟趺長
āyatana
āyatana-dhātu
處界
āyatana-dravya
依處
āyatana-svalakṣaṇa
處自相
āyati-sukha
當樂
āyatyām
於未來世, 於當來世, 當來世
āyatyāṃ nirvāṇa-prāpty-āśayaḥ
於當來世得涅槃意樂
āyatyāṃ samante
未來中, 當來
āyikatā
āyoga-prāyoga
出內, 息利
āyu-kṣaya
歿
āyu-śrī
壽命長久
āyudha-pāṇi
捉弓箭
āyudhā
持壽命
āyur-utsarga
捨命
āyur-vaicitrya
壽量差別
āyur-vaśitā
命自在
āyus
生命
āyus-jīvita
壽命
āyusmat
大德
āyuḥ-kaṣāya
命濁
āyuḥ-kṣaya
壽盡
āyuḥ-kṣepa
壽盡
āyuḥ-pramāṇa
壽, 壽命, 壽量
āyuḥ-saṃpad
壽量具足
āyuḥ-saṃpanna
壽量具足
āyuḥ-saṃskāra
命行, 壽行
āyuṣ-kaṣāya
命濁
āyuṣ-paryanta
壽量邊際
āyuṣ-pramāṇa
壽, 壽命, 壽量, 年壽
āyuṣa
壽命, 壽量
āyuṣamat
具壽
āyuṣaḥ pramāṇam
壽量
āyuṣkatva
壽命, 壽量
āyuṣmatâniruddhena
無滅
āyuṣmān
具壽
āyuṣparyavasānāt
盡形壽
āyuṣparyaṃtatas
盡形壽
āyācana
祈請, 願
āyācana-hetu
爲祈禱
āyācanaṃ √kṛ
跪拜
āyācanā
āyācate
求欲
āyācitavya
勸請, 請問
āyāsa-bahula
受諸苦惱
āyāsita
惱, 惱亂, 觸惱
āyūha
取, 取相
āyūha-niryūha-vigata
無來去, 離去來
āyūhat
āyūhyamāna
來, 取
āyūhyate
可取
āśaya-bala
思心, 意樂力
āśaya-buddhi
āśaya-gata
在意樂
āśaya-pariśuddhi
心淸淨, 淸淨意
āśaya-prāyoga
意樂加行
āśaya-viśuddhatā
淸淨意樂
āśaya-viśuddhi
意樂淸淨, 淸淨心
āśaya-śuddha
意樂淨
āśaya-śuddhi
意樂淸淨
āśayataḥ
自所意樂
āśayatva
意地
āśayatā
意樂, 樂
āśayāprameyatā
妙善意樂無量
āśaṅka-saṃmata
恐怖
āśaṅkā
懼, 疑心, 疑慮
āścariya
希法
āścaryam
奇哉, 希法, 甚奇
āścaryam adbhutam
希有心
āścaryamadbhutam
未曾有
āścaryaprāpta
疑怪
āścaryâdbhuta
絕妙
āścaryâdbhutaprāpta
慶幸
āścaryādbhūta
希奇
āśikṣamāṇa
正修學
āśraddhya
不信, 不信心, 無信, 非信
āśraddhya-lakṣaṇa
不信相
āśrava-kṣaya
盡漏
āśraya-artha
爲所依
āśraya-asiddha
所依不成, 所依不成過
āśraya-bala
依止力
āśraya-bhāva
依, 依止, 所依, 所依性
āśraya-bhāva-niṣṭha
依附依止性
āśraya-bhāvôpagata
依止性所隨
āśraya-daurbalya
身羸劣
āśraya-gata
於所依中
āśraya-kāya
所依身
āśraya-paravṛtti
轉身
āśraya-parimāṇa
身量
āśraya-parivartana
轉依
āśraya-parivṛtta
轉依
āśraya-parivṛtti
依轉, 得轉依, 轉, 轉令明淨, 轉得, 轉身
āśraya-pariśuddhi
所依淸淨, 身淸淨
āśraya-parāvṛtta
轉依
āśraya-pramāṇa
身量
āśraya-pratiṣṭhāna
依處
āśraya-vaśena
隨根
āśraya-viśuddhi
所依淸淨
āśraya-āśrita
所依能依
āśrayaḥ parivartate
得轉依
āśrayaḥ parivṛttaḥ
勝轉依
āśrayâlambana
依境, 依緣
āśrayârtha
依止
āśrayôdaya
依生
āśrayāśrita
能依所依
āśu-gandha
速香
āśu-gatva
āśu-gāmitva
所隨逐
āśu-vṛtti
速疾轉
āśutara
速, 速疾
āśvasimi
入息
āśvasta
休息, 安穩, 得安
āśvāsa
入息, 安樂, 安穩, 寂靜, 止息, 無畏, 輕安
āśvāsa-apânaka
阿娑頗那伽
āśvāsa-praśvāsa
出入息, 息
āśvāsanā
安穩, 無畏
āśvāsanī
安慰
āśvāsatva
止息
āśvāsayati
令安, 休息, 安, 慰喩, 攝, 救濟, 醒悟
āśvāsika
安保, 安息, 安穩
āśvāsita
慰喩
āśârtham
āśûdgrahaṇa
速受
āśāsti
希望, 望得
āśātikā
āśīviṣa.... mahāviṣogra
蚖蛇
āḍhya-kula
富家, 富族
āḥ
噁, 阿字
āḥ-vi-ra-hūm-kham
阿卑羅吽欠
āṃ
āṭavaka
大元帥明王, 阿羅婆迦
āṭāsava
ā√barh
ā√bhās
ā√budh
妙覺
ā√cakṣ
言, 謂言
ā√car
令修
ā√chid
奪取
ā√ci
積集
ā√dah
ā√dhū
ā√dhṛ
執持
ā√dā
偸, 執捉, 執持, 奪取, 守, 捉, 收
ā√dṛ
敬, 敬重
ā√gam
令來, 來入, 來生, 來至, 遇, 還下, 還來
ā√ghrā
能嗅
ā√ghṛ
ā√han
指, 擊
ā√hṛ
能引
ā√jñā
悟入, 應知, 敕令, 教示
ā√kram
侵掠, 履, 往, 案, 漸進, 能往, 能往, 踏, 蹈
ā√kruś
呵, 呵罵, 惡罵, 罵言, 罵詈, 罵辱
ā√kāṅkṣ
乞, 希求, 意欲, 樂欲, 欲問, 疑心, 發意
ā√kṛ
奉獻, 思想
ā√kṛṣ
引, 鉤召
ā√kṝ
思想
ā√kṣip
引, 引接, 引無義, 種殖
ā√lamb
捉, 攬
ā√lap
問訊, 申, 言, 請言
ā√likh
圖, 畫
ā√lok
觀看
ā√lī
執藏
ā√mlā
消除
ā√nī
將來, 引, 放, 聚
ā√pad
毀犯, 犯, 違犯
ā√pat
會遇
ā√rabh
不懈, 勤加, 勤精進, 勤行, 將欲, 懃, 欲起, 發勤, 造作, 造修, 須
ā√rakṣ
擁護, 隨護
ā√ru
ā√rāgaya
來到
ā√sad
方證, 能得
ā√sic
ā√sphal
ā√sru
流, 流溢, 漏
ā√sthā
在, 現作
ā√svad
貪味
ā√svas
ā√vah
列, 引, 引無義, 捉, 發現, 能引生
ā√viś
警悟
ā√yā
還生
ā√yāc
求欲, 祈請, 跪拜
ā√śaṃs
希望
ā√śvas
入息
ā√śās
希望
Īśvara devaputro
善天子
Īśvara eva câpi
善天子
īhana
īhate
īkṣaṇikā
伊刹尼
īkṣika
觀察
īkṣyete
īna-citta
心生退屈
īpsa
īraṇā
īrya-patha
威儀
īryavat
威儀具足
īryā-pathika
威儀, 威儀路
īryāpathenâvasthitaḥ
威儀具足
īrṣyā
妬忌, 嫉, 嫉心, 憎嫉, 疾心
īrṣyā-mātsarya
嫉慳, 慳嫉
īrṣyā-paṇḍaka
伊梨沙掌拏
īrṣyā-saṃyojana
嫉結
īrṣyāpaṇḍaka
伊梨沙般荼迦
īrṣyāyati
īrṣyāṇa
īsat
īti-bahula
多病
īti-saṃśamana
息苦, 除災
īti-saṃśamanī
除災生
īśvarâdi
īśvarī
主宰
īśā-dhāra
伊沙陀羅
īśānapura
伊沙
īṣad-rūpa
細色
īṣad-rūpatva
色微
īṣā-dhara
伊沙陀羅
Śatabhiṣā
舍多毘沙
Śubhakṛtsna
修乾天, 修乾天
Śārdūlakarṇâvadāna
摩鄧女經
śabda-dhātu
聲, 聲界
śabda-gandha-rasa-spraṣṭavya
聲香味觸
śabda-gandha-rasa-spraṣṭavya-dhātu
聲香味觸
śabda-ghoṣa
聲, 音, 音聲
śabda-vijñapti
śabda-viṣaya
聲境
śabda-vācā
聲語
śabda-āyatana
聲處
śabda-śloka
聲頌
śabda-śravaṇa
聞聲
śabdatas
以聲
śabdaya
śabdaya (den.).
śabdaṃ śṛṇoti
聞聲
śabdâbhāva
無聲
śabdâpadeśa
śabdâtmaka
聲爲體
śabdâyatana
聲入
śabdānityatve
聲爲無常等
śabdāpayatha
呼, 呼來
śabdāpita
來, 來已, 呼來
śahaiḥ
漸漸
śaikṣa-bhūmi
學地
śaikṣa-citta
有學
śaikṣa-dharma
學法
śaikṣa-kāla
學位
śaikṣabhūmi
有學地
śaikṣam aśaikṣam
學無學心
śaikṣatva
有學
śaikṣya-bhūtasya bodhisattvasya
菩薩學道
śaikṣyâvasthā
學位, 有學位
śaikṣâvasthā
學位, 有學位
śaikṣâśaikṣa
學無學, 學無學心
śaikṣā
衆學
śaikṣā prajñā
學慧
śaikṣā-pada
學處
śaikṣādharmāḥ
衆學法
śaikṣī
śaikṣī bhūmiḥ
學地
śaila-guhā
石室, 石窟
śaila-gūha
崛, 崫
śailpasthānika
工巧
śailêndra
大山
śailīka
śaiya
śaka
塞迦
śakas
塞迦
śaknoti
力能
śaknuyāt
有能
śakrâbhilagna-maṇi-ratna
釋迦毘楞伽寶, 釋迦毘楞伽摩尼寶
śaktatva
śakti-hīna
無能
śakti-lābha
堅牢
śakto labdhum
能引生
śaktuka
śakulā
śakuni-pada
鳥迹
śakunā
śakya-karaṇa
所作
śakyate
可令, 可能, 易, 能
śakyeta
可然, 可令, 應
śakyāḥ kartum anirvṛtāḥ
不入涅槃
śakṛn-mūtra-purīṣa
大小便利
śalākôddeśikā
行籌
śalākā-cāraṇa
行籌
śama-buddhi
寂靜
śamaikāyana-mārga
一向趣寂
śamatha
奢摩他觀
śamatha-bhāvanā
修奢摩他, 止觀
śamatha-carita
修止行
śamatha-jñāna
寂靜智
śamatha-mārga
止道
śamatha-pakṣa
śamatha-pakṣya
奢摩他品
śamatha-vipaśyana
奢摩他毘缽舍那
śamatha-vipaśyanā
奢摩他毘婆舍那, 奢摩他毘缽舍那, 奢摩他毘鉢舍那, 止觀
śamatha-vipaśyanā-bhāvanā
修止觀
śamatha-vipaśyanā-upekṣā
止觀捨
śamathôpastabdha
奢摩他力之所任持
śamayati
寂靜, 息, 抑, 折伏, 斷, 滅盡, 滅除
śamâtmaka
安靜
śamā pratipat
寂靜行
śamākāra
靜相
śanaiḥ
漸漸
śanaiḥ śanaiḥ
漸, 漸漸
śanti
淸涼
śapatha-hṛdaya
誓心
śara-parṇi
差羅波尼, 灰水
śarati
śaraṇa-bhūta
歸依處
śaraṇa-gamana
三歸, 受三歸, 歸, 歸依, 歸命, 能歸依
śaraṇa-gata
śaraṇa-gati
歸依
śaraṇa-pragata
śaraṇa-pratipatti-viśeṣaṇa
行差別
śaraṇa-traya
三寶, 三歸
śaraṇa-vihīna
無救護
śaraṇatā
śaraṇaṃ gacchatam
應歸
śari
舍利
śarkalā
śarkara-madhu
石蜜
śarān...pañca
五箭
śarāvam
捨囉梵, 瓦碗
śarī
舍利
śarīra-dhātuka
身界
śarīra-gati
便利
śarīra-mâṃsa
身肉
śarīra-pradeśa
身分
śarīra-prakāśa
śarīra-pratimā
形像
śarīra-saṃghāta
全身舍利
śarīra-stūpa
舍利塔
śarīraṃ duḥkham
身苦
śarīrika
śarīrâlambanatva
緣身
śasaka
導示
śastra-hāraka
持刀
śastra-kāra
法主
śastra-kṛt
法主
śastraka
刀兵
śastrādāna
持刀
śastrāghāta-roga-durbhikṣa
三災起
śata-pañcaka
五百
śata-puṇya-lakṣaṇān
百福相, 百福莊嚴相
śata-rasa
百味
śata-rasa-bhojana
百味飮食
śata-sahasra-guṇa
億倍, 百千倍
śata-sahasra-guṇaṃ samākhyātam
說百千數
śata-sahasratama
百千分
śatam śikṣā-karaṇi
百衆學
śatam śikṣā-karaṇīya
百衆學法
śatamdharma
百法
śatapuṇya
百福法
śatatamīṃ---kalām
百倍
śatimā
百分
śatthar
世多羅, 舍怛羅
śatâṣṭa
一百八
śatâṣṭa-vāra
一百八遍
śatāpadī
蚳蛆, 蜈蚣
śatāpadīyo
蚰蜒
śauraya-bodhisattva
大精進菩薩
śauṭīryavat
精進
śay
śaya
臥法
śayanâsana
世耶那薩喃, 敷具, 牀臥具, 被枕
śayyâsana
床座, 臥具, 被枕
śayyāṃ kalpayati
宿, 寢臥
śaśa-dhara
懷兎
śaśa-roma
兎角, 兔角
śaśa-śṛṅga
兎角
śaśorṇa
一兎毛塵
śaśvat dṛṣṭi
常論
śaśâṅka
śaśī
舍支
śaḍha
諛諂
śaṃbhu
息災
śaṃkala
śaṃkalikā
śaṃkalā
鎖, 骨, 骨鎖
śaṃkāra
作樂
śaṃsayati
śaṅkara
骸骨
śaṅkha
勝伽, 商佉, 商迦, 珂貝, 螺, 螺鼓, 螺文, 蠡, 角貝, 角鬢, 貝, 霜佉, 餉佉
śaṅkha-svara-samācāra
螺音狗行
śaṅkha-varṇa
白色
śaṅkha-śikhā
螺髻
śaṅkita
śaṅkitatva
驚懼
śaṅku
載, 鈎
śaṅku; aṅka
śaṅkuka
鈎, 鉤
śaṅkā
恐慮, 疑, 疑心
śaṇkha-svara-samācāra
螺音狗行
śaṇḍha
奄人, 旃提羅
śaṇḍila
羼提羅
śaṭhaka
修調, 儱戾
śekhiya
śekhiya-dharma
學法
śela
śeṣa-ja
餘生
śeṣa: abhyavakāśa
餘地
śeṣaṃ kṛta-śeṣitam
餘准此
śeṣsa
śeṣâstitva
有餘
śeṣā dharmāḥ
所餘法
śikhi-gata
孔雀
śikhā-jaṭā
辮髮
śikṣ
修學, 學
śikṣa-dhuta
頭陀功德, 頭陀行
śikṣamāṇa
修學, 學, 正修學時, 精勤修學
śikṣamāṇā
學法女, 式叉尼, 式叉摩那, 式叉摩那尼
śikṣante
今學
śikṣate
無所學法
śikṣayati
śikṣaṇa-śīla
有學
śikṣaṇa-śīlatva
樂學
śikṣisya
尸棄
śikṣisya tathāgatasya
尸棄如來
śikṣitavat
已學
śikṣiṣyante
當學
śikṣā karanīyā
當勤修學
śikṣā karaṇīyā
尸叉罽賴尼, 應當學, 當學
śikṣā-karaṇīya
修學, 精勤修學
śikṣā-mārga
學道
śikṣā-mārga-saṃgṛhīta
學道所攝
śikṣā-pada-prajñapti
學戒
śikṣā-padaṃ prajñapayanti
制立學處
śikṣā-padaṃ prajñâpayati
結戒
śikṣā-prajñapti
制戒
śikṣā-samādāna
學戒
śikṣā-sāmānya-gata
同學
śikṣā-sāmīcī-samāpanna
具足戒, 受具
śikṣā-traya
三學, 學, 學處
śikṣākaraṇī
去叉迦羅尼, 尸叉罽羅尼, 式叉罽賴尼, 式叉迦羅尼
śikṣākaraṇīya
百衆學
śikṣām apratyākhyāya
不還戒
śikṣāpadaṃ prajñaptam
制戒
śikṣāpita
śila
樂, 習, 自性, 護
śila-bhraṃśa
破戒
śiliṣṭa
śilpa-jñatā-saṃpatti
智成就
śilpa-jñāna
工巧智, 巧智
śilpa-kalā-vidyā
技術
śilpa-karma-sthāna
工巧業處
śilpa-karma-sthāna-vidyā
工業明處, 巧明
śilpa-sthāna-karma-sthāna
工巧業處
śilpa-sthāna-vidya
工巧明
śilpa-vidya
工業明
śilpasthānāni kauśalam
受學技藝
śilāyāṃ piṣṭvā
擣曠, 擣篩
śima
四摩
śiras-kapāla
髑髏
śiras-tuṇḍa-muṇḍana
剃除鬚髮, 剃鬚髮, 除鬚髮
śirasas
從頭
śirasôdvahanān na khedam āpattavyam
頂戴不生厭倦
śirasôdvahatā
頂戴
śirasā
頂禮
śirasā praṇipatya
頭面接足
śirasā vanditvā
頭面禮
śiraś-chinna
斷首
śire
頭上
śiro-vyādhi
頭痛
śiro’rti
頭痛
śirāṃsy avanāmya
低頭
śirī
功德, 吉祥
śirī-bala
功德力
śirṣa
śistavikiraṃ
落飯
śitavana
棄死屍處, 深摩舍那
śithila-gati
懈怠
śithila-prāyoga
慢緩
śitā
śiva-pathikā
塚間
śivikā
輦, 輦輿, 輿
śiṣya-gaṇa
弟子衆, 諸弟子
śiṣya-gotra
聲聞種性
ślaiṣmika
ślakṣṇa-vacana
軟語, 輭語
ślakṣṇair madhuraiḥ
軟美
ślakṣṇatva
ślakṣṇena vacasā
軟言
ślesman
淡, 痰
śleṣatā
śleṣayati
和合
śliṣtā-bhāvanā
密合修習
śliṣyate
生, 著
śliṣṭa
捧, 相合
śloka-lābha
得名利
ślokârdha
半偈
ślākṣṇya
柔軟
śmaśāna
屍林
śmāśānikaḥ
塚間住
śobhate
爲妙
śobhati
昱鑠, 璨麗
śobhayante
令端嚴, 豐羨
śobhaṃti
豐羨
śobhā-karatva
莊嚴
śobhā. saṃnaddha
śocati
愁憂
śocita
śocāmi
悼感
śodhayati
淨, 淸淨
śodhayitvā
śoka-parideva-duḥkha-daurmanasya-upāyāsa
愁悲苦憂惱
śoka-vigata
離憂
śoka-śalya
毒箭
śokâpagata
無憂
śokâyāsa
憂愁
śoṇita-vireka
出血
śoṇita-śukra
赤白
śoṣayan
śoṣayati
乾竭, 枯涸
śrad-√dhā
能信, 起信心
śraddadhāsyanti
欽樂
śraddadhī
覩信
śraddha-dhānatā
深信
śraddhâbhisamaya
信現觀
śraddhâdhimukta
信樂, 信者, 信解
śraddhâdhimukti
信樂, 信解
śraddhâdhiṣṭhāna
所信
śraddhânusāra
隨信行
śraddhêndriya
信心, 信根
śraddhā
大信
śraddhā---cetasaḥ prasādaḥ
淨信心
śraddhā-adhimukti-viśuddhi
信勝解淨
śraddhā-bala
信力, 大信力
śraddhā-dhana
信財
śraddhā-dharmânusārin
信行法行
śraddhā-gamanīya
śraddhā-jātâdhimukti-gata
生信勝解
śraddhā-mātraka
信心
śraddhā-mūla
信根
śraddhā-prasanna
信心
śraddhā-prasāda
淨信
śraddhā-saṃpanna
圓滿淨信
śraddhā-vimukti
信勝解, 信解, 信解脫
śraddhā-vipakṣa
信所對治
śraddhā-viśuddhi
信淸淨
śraddhā-āśaya
淨增上意
śraddhāgamana
śraddhānīya
可信
śraddhāsyanti
聽受
śrama-klama
勞倦
śramaṇa
止息
śramaṇa-kāraka
作沙門
śramaṇa-pariṣad
沙門衆
śramaṇa-parṣad
沙門衆
śramaṇa-veṣa
沙門像
śramaṇuddesa
沙彌
śramaṇôddeśa
求寂, 沙彌
śrava-vihāra
聞受持, 聽聞受持
śravaṇa-cintanā
聽受思惟
śravaṇam
聽聞
śravaṇatā
徹聽, 聞
śravaṇāya gamiṣyāmaḥ
宜應
śravaṇāya gamiṣyāvaḥ
宜應
śreyo’ham asmîti vidhā
我勝慢類
śreyān asmi
我勝
śreṣṭhaṃpraṇītam
微妙
śreṣṭhi-daharā
長者婦
śritavat
śriye
室囇曳
śriṅkalā
śriṇotu
諦聽
śrota-vijñāna
耳識
śrotavyaka
所聞, 聲
śrotra-cakṣur-abhijñā
天眼耳
śrotra-ghrāṇa
耳鼻
śrotra-indriya
耳根
śrotra-saṃsparśa
耳觸
śrotra-vihīna
śrotra-vikala
śrotra-viṃśati-koṭī
二十億
śrotrâvabhāsa
śrotrâvabhāsam apy āgamiṣyati
但聞
śrotrâyatana
耳處
śrotrêndriya
耳, 耳根, 耳處
śrotrêndriya... prakṛtaka
常耳
śrotrêndriyasyâvabhāsam ā-√gam
得聞
śrotu-kāma
欲聞
śrotâpatti-phala
須陀洹道
śrotāpanna
預流果
śroṇa-koṭī-vimśa
二十億

【經文資訊】
【原始資料】原始资料皆来自网络
【其他事項】本資料庫可自由免費流通,詳細內容請參閱【中華電子佛典協會資料庫版權宣告】