梵漢辭典






anupalipta
不染, 不染汚
anupalipta-citta
心不染
anupaliptatā
不染
anupama-citta
不思議
anupamā
無喩, 無比
anuparama
不息
anuparigraha
將護, 攝受, 攝持
anuparigrahītavya
應攝受
anuparigrāhikā
能攝
anuparigṛhīta
取, 攝受, 攝持
anuparikṣipta
周匝, 周遍, 繞
anuparipālayati
隨護
anuparipāṭikā
次第
anuparivartaka
隨從, 隨行, 隨轉
anuparivartin
展轉, 隨行, 隨轉
anuparivārayati
圍遶, 所護, 護助, 遶
anuparivārayitavya
護念, 護持
anuparuddha
不壞, 不死
anuparīndanā
囑累
anupasaṃpanna
不得戒, 未受具足, 未近圓, 未受近圓, 未受具戒, 未受具戒人
anupasaṃpanna-pudgala
未受具戒人
anupasaṃpannasya pudgalasya
未受具戒
anupasaṃpādya
不淸淨
anupastabdha
anupatapas
無惱
anupatati
隨墮
anupatta
不受
anupatti
不起
anupavādin
不說過
anupaśyana
循觀
anupaśyanā
觀, 觀法
anupaśyati
anupaśyin
見, 觀
anupaśānta
不寂靜
anupma
阿婆磨
anupra-√yam
授與
anuprabaddha
相續
anuprabandha
次第, 無有間斷, 相續
anupradatta
供給, 能施
anupradānatā
隨與
anupradātavya
應與
anuprakṣipta
周徧
anupramodya
歡喜
anuprapnoti
隨得
anuprapnuvat
正得, 正至
anuprapsyāmaḥ
當得
anuprapuritum
anuprapya
所求
anupratipatti
隨行
anupravarta
相續
anupravartana
成, 隨轉, 隨順而轉
anupravartita
隨轉
anupraviśat
能悟入
anupraviśati
善入, 隨觀
anupraviṣṭa
具足, 在, 悟入, 知, 隨入
anupravṛtti
流轉
anuprayacchati
奉施, 應施, 應施與, 持用布施, 授與, 推, 行布施, 行惠施
anuprayāta
行, 障礙, 隨
anupreṣayati
發遣
anupreṣita
送, 遣
anuprāpta svakârtha
逮得己利
anuprāptavat
已得, 獻
anuprāpti
得得, 得得
anuprāptu-kāma
欲得
anupâda
無生
anupâdāya
無受, 無所作, 無起, 盡
anupâlipta
淨, 淸淨, 無所染, 無所著, 無染, 無染著, 無著
anupâliptatā
離一切染
anupâlita
守護, 擁護
anupâtta
無受, 無執, 無執受, 非執受, 非所執
anupâttika
無執受
anupādadāna
不取
anupādāna
無身, 離著, 離垢
anupādāya
不受, 不因, 不起
anupālanā
護持
anupālayati
長養
anupātta
不具, 不受, 不受, 不執受
anupāya
無方便, 非方便
anupāya-patita
無方便求道, 無求道方便
anupūrva-nimna
漸深
anupūrva-vihāra
次第住
anupūrva-vihāra-samāpatti
九次第定
anupūrvaka
次第
anupūrvam
以漸, 次第, 漸, 漸漸, 隨其次第
anupūrvatas
次第
anupūrvaṃ-gaṇanā
數之次第
anupūrvena
便
anupūrveṇa
依次, 依次第, 僥會, 如前, 次第, 漸, 轉稍
anupūrvin
次第
anupūrvâdhigama
次第得
anurakṣa
anurakṣamāṇa
將護, 苞育
anurakṣana
隨護
anurakṣanā
隨護
anurakṣaṇa-dharman
護法
anurakṣaṇā
守護, 護, 防護, 隨守護, 隨護
anurakṣaṇā-dharman
護法
anurakṣaṇā-prahāṇa
防護斷
anurakṣin
常護, 護
anurakṣita
守護, 寶護, 護
anurakṣitavya
應隨護
anurakṣitu-kāma
爲將護
anurakṣya
守護, 愛護
anurakṣyatva
愛護
anurakṣā
護, 防, 防慮
anurava
音詞
anuravaṇa
讚嘆
anurodha-virodha
親疎, 違順
anuroga
anurādhā
悅可
anurāgaṇa
愛樂, 敬愛, 隨染
anurūpatva
anurūpya
極殊妙
anurūpām
如理
anusadṛśaṃ pratibhāsam
相似顯現
anusahita
相隨, 隨會, 隨順
anusahâyī-bhūta
敬宗, 歸伏, 隨從
anusandhi
隨密
anusaṃdhi
位次, 次第, 深密, 甚深祕密, 相合, 相續
anusmarati
發起隨念, 能隨念, 隨念
anusmaraṇatā
知, 觀察
anusmariṣyanti
銘著
anusmartṛ
記憶, 隨念
anusmr
能憶
anusmṛti-bhāvanā
念觀
anusrota
瀑流, 順
anusrotas
隨流, 順流
anusroto gāminīnām
順流
anusroto-gāmin
順流
anusrotôpahṛta
漂溺
anusthānam-nispatti
成所作智
anustubhchandas
阿菟吒闡提
anusāritva
了, 知, 親近, 覺, 障礙, 隨
anutkrānta
不越
anutkṣepâprakṣepa
不增不減
anutpanna
未生, 未起
anutpanna-kṣāntika
無生忍
anutpanna-samatā
不生平等性
anutpannatva
不生, 無生
anutpannâniruddha
不生滅
anutpannâniruddhatā
不起不滅, 無生無滅
anutpannānāṃ punar-utpāda
已生善令增長
anutpannānāṃ samutpāda
未生善令生
anutpannāḥ...anāgatāḥ
未來未生
anutpatimat
無生
anutpatti
不復生
anutpatti-dharma
不生法
anutpatti-dharmaka
不生, 不生法, 無生法
anutpatti-dharman
不生
anutpatti-dharmatā
不起, 無生法
anutpattika
不生, 不起, 無生
anutpattika-dharma
無生法, 無生法忍
anutpattika-dharma-kṣānti-lābha
得無生忍, 得無生法忍, 無生忍, 無生法忍
anutpattika-dharma-kṣānti-paryeṣṭi
無生法忍
anutpattika-dharmatā
無生法性
anutpattikeṣu
無生法忍
anutpattikeṣu dharmeṣu kṣāntiḥ
無所從生法樂
anutpattimat
無生因
anutpāda
不成佛
anutpāda-anirodha
不生不滅
anutpāda-jñāna-kṣāntika
無生忍
anutpāda-mati
無生, 無生智
anutpāda-naya
無生處
anutpādanatā
無生性
anutpādikā
無生
anutpādita
未曾得, 無起
anutpādita-citta
未發心
anutpāditatva
未來
anutpādya
未發
anutpādânirodha
不生不滅, 不生滅
anutpādânirodha-lakṣaṇa
無生滅相
anutpādā-jñāna
無生智
anutpīḍana
不惱
anutsada
anutsoḍhum
不應
anutsṛṣṭa
堅固
anuttara śiva jñāna
眞慧
anuttara-bodhi
無上菩提, 無上道, 菩提, 菩提道
anuttara-bodhi-citta
無上道心
anuttara-dharma
無上佛法
anuttara-dharma-cakra
無上法輪
anuttara-guṇa
無上功德
anuttara-jñāna
無上智
anuttara-mahā-dharma-cakra
大法輪
anuttara-phala
無上果
anuttaratas
無上
anuttaratva
無上
anuttaratā
上首, 無上
anuttaraṃ buddhajñānaṃ
阿耨多羅三耶三菩智
anuttarya
無上
anuttarā-samyak-saṃbodhi
佛智, 無上正徧智, 無上正眞, 無上正眞道, 無上正眞道意, 無上正等菩提, 無上正等覺, 無上正覺, 無上正遍智, 無上正遍道, 無上至眞正覺, 等覺無上菩提, 阿耨多羅三藐三菩提, 阿耨多羅三貘三菩提, 阿耨菩提, 阿菩提
anuttarā-samyaksambodhi
阿耨多羅三耶三佛, 阿耨多羅三耶三菩
anuttarā-samyaksambodhi~
阿耨多羅三耶三菩阿惟三佛
anuttarā-samyāsaṃbodhi
阿耨多羅三耶三佛, 阿耨多羅三耶三菩
anuttarāsamyak-saṃbodhiḥ
無上菩提
anuttarāyāṃ samyak-saṃbodhau
無上覺
anuttarāyāṃ samyak-saṃbodhau cittam utpādayāmi
發無上正覺之心
anuttarāyāṃ samyaksaṃbodhau praṇidhāna
無上正眞道教
anuttarāṃ jñānam
無上慧
anuttarāṃ samyak-sambodhim abhisaṃbudhya
作佛
anuttarāṃ samyak-saṃbodhim
無上菩提, 阿耨多羅三藐三菩提
anuttarāṃ samyak-saṃbodhim abhisaṃbodhu-kāmaḥ
發無上正覺之心
anuttarāṃ samyak-saṃbodhim abhisaṃbuddhasya
作佛, 成佛已來
anuttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ
得阿耨多羅三藐三菩提
anuttarāṃ samyak-saṃbodhim abhisaṃbudhya
已成佛, 成菩提
anuttarāṃ samyak-saṃbodhim abhisaṃbudhyeyam
成正覺
anuttarāṃ samyak-saṃbodhim abhisaṃprasthitā
大乘意
anuttarāṃ samyaksaṃbodhim āsādayeyam
證無上正等菩提
anuttarāṃsamyak-saṃbodhimabhisaṃbuddhasya
成佛
anuttarāṃsamyak-saṃbodhimadhigacchati
成道
anutthāpana
不能發
anuttrasta
不怖, 不畏, 不驚
anuttrasta-gati
不怖畏
anutāpya
anuvaktṛ
隨說
anuvartaka
善能隨順, 能隨, 能隨順, 起, 隨起, 隨轉, 隨順, 順
anuvartaka upāyah
隨轉方便
anuvartamāna
流, 隨轉
anuvartanatā
奉, 行, 隨轉, 隨順行
anuvartanā
隨轉, 隨順
anuvartayati
能隨
anuvartita
修行, 如說修行
anuvarṇita
稱嘆, 說, 開演, 障礙, 隨, 隨言, 隨釋
anuvarṣam
年年
anuvicarati
隨觀
anuvicaraṇa
觀, 遊行
anuvicarita
隨所行, 隨行
anuvicintita
本願
anuvicāra
anuvicāramāṇa
觀察
anuvicārayati
了, 觀想
anuvicārayatī
觀察
anuvicāraṇā
隨伺
anuvicārita
anuvidhīyate
anuvidiś
四維
anuvilokayati
觀, 觀察
anuvisara
流入
anuvisarañjara
流入
anuvisṛta
隨流
anuvitarkaṇā
隨尋
anuvitarkita
思惟, 覺, 隨尋
anuvitarkitam anuvicāritam
隨尋伺
anuvyavahriyante
隨說
anuvyavahāra
作如是言, 作如是說, 務, 隨說
anuvyavahāra-hetu
流布因, 隨說因, 隨說因
anuvyañjana
好, 妙好, 相好, 種好, 隨好, 隨形好, 隱處
anuvāda-anuśāsanā
教授教誡
anuvāhin
漂, 漂流, 漂溺, 障礙, 隨, 隨順
anuvṛttaka
anuvṛṃhayati
長養
anuśakta
所隨逐
anuśamam anuśamam
年年
anuśaya-bhāva
隨眠有
anuśaya-vaśāt
由隨眠
anuśaya-śabda
名隨眠, 說隨眠
anuśayana
隨增
anuśayika
anuśayita
親愛, 隨眠
anuśayitatva
隨增
anuśayāvasthā
隨眠位
anuśaṃsa
利益, 功德, 功用, 功能, 勝利, 大利, 福, 福利, 誡, 讚歎, 饒益
anuśaṃsana
功德, 勝利
anuśaṃsatva
勝利
anuśaṃsatā
勝利
anuśaṃsâṅga
利益分, 功德分
anuśaṃsā
利益, 功德, 勝利, 勝功德, 大勝利, 歎, 益, 福, 福利
anuśaṃsāvasthā
功德位
anuśete
所隨眠
anuśikṣamāṇa
精修, 隨學
anuśikṣaṇa
隨學
anuśikṣitavya
當學, 隨學
anuśista
教授
anuśleṣa
次第
anuśliṣṭa
相應
anuśrāvayati
anuśrāvayatām
宣說
anuśrāvaṇā
anuśāsana-pratihārya
正教導
anuśāsanaṃ pratihāryam
正教導
anuśāsanâcāryaḥ
教授師
anuśāsanā
教導
anuśāsanī
戒, 所說教, 教, 教誡, 誡
anuśāsinī
anuśāsti
教, 教誡, 眞實說
anuśāsti-pratihārya
教誡神變
anuśāstṛ
教師, 襲師
anuśāyaka
眠, 隨增
anuśāyita
隨增
anuśāyitva
隨眠
anuśāṣanī
教令
anuṣaṅgatas
恆有, 恆隨
anuṣṭhāna-kārya-pariniṣpatti
所作成辦
anuṣṭhānatā
能成立
anuṣṭubh
阿耨窣都婆
anu√mud
助歡喜
anv-ā-√hiṇḍ
普遍
anvardha
anvardha-māsam
半月半月
anvaya-jñāna
未知智, 比智, 比知, 類智
anvaya-jñāna-pakṣa
類智品
anvaya-traya
三類
anvayatva
極相似
anvayavyāpti
隨遍
anvayāgataṃ-rājyam
本土田
anvayāt
故, 爲因緣故
anvita
anvāgati
弩蘖帝
anvāhiṇḍayati
anvārdha
anvīkṣitṛ
觀察
anvīkṣya
anya-ananya
異不異
anya-bhava
當有
anya-bhāgīya
異分
anya-bhūmi
餘地
anya-bhūmika
異, 異地, 餘地
anya-deśa
異處, 餘方
anya-dā
有時
anya-gati
餘趣, 餘道
anya-gati-saṃdhi
異道
anya-gati-stha
餘趣
anya-gatika
別道
anya-jānmika
餘生
anya-jātīya
別種, 異類
anya-jātīyâlambana
異境
anya-kleśa
餘惑
anya-kula
餘家
anya-loka-dhātu
餘世界
anya-mano-jñāna
他心智
anya-mārga
別道, 勝道
anya-naikāyika
餘部
anya-neya
他所引
anya-pratyaya
別緣
anya-saṃskāra-pratyaya
緣行
anya-tīrtha
外道
anya-tīrthika
外道
anya-tīrthya
外道
anya-tīrthyāḥ
多種外道
anya-vartana
別作
anya-vāda
異語
anya-yāna
小乘, 異乘
anyad ālambanam
餘境
anyam-anya
相, 迭相, 遞相
anyam-anyaṃ nidhyāyati
相視
anyamanya
各各異
anyamanyam
展轉, 自共
anyamanyasya
各各異
anyamanyān
自共
anyasminkāle
非時
anyasyāṃ bhūmau
異地
anyasyāṃ gatau
餘道
anyat sarvam
餘皆
anyat...nôktam
不別說
anyatamaḥ sattvaḥ
一人
anyatamena---ekena
隨一
anyatamânyatama
隨一, 隨分
anyatamânyataram
展轉
anyatara-vaikalya
隨闕一種
anyatara-vaikalyāt
隨闕一種
anyataraṃ janapada-pradeśaṃ gacchet
僑亭
anyatarânyatara
別異, 種種
anyatarânyatareṇa dharmeṇa
一一如法
anyatarânyatarâpatti
一一犯
anyatarânyatarām āpattim
一一罪
anyatarâsiddha
隨一不成過
anyataḥ
異處
anyathânyathika
異異
anyathā hi
若不爾, 若異此者
anyathā punaḥ
anyathā-bhāva-darśana
有異
anyathā-bhāṣaṇa
異說
anyathā-bhūta-darśana
體變
anyathā-saṃjñin
異想
anyathā-vāc
異語
anyathātvatā
異, 轉變
anyathī-bhāva
變異
anyathī-bhāva-karaṇa
轉變
anyathī-bhūta
異, 變異
anyathībhāva-karaṇa
轉變
anyatnā
異相
anyatra bhūmau
餘地
anyatra janmani
當有
anyatra pratyayāt
除因緣
anyatra samaye
除因緣, 除餘時, 餘時
anyatra samayād
除餘時
anyatva
但理隨緣, 別, 別異, 各異, 差別, 有差別, 異, 異相, 異義, 異體, 變異, 轉變
anyaḥ...gatiḥ
別道
anyaṃ gatim
異趣
anye
別, 或, 有師, 有餘人, 有餘師, 餘說, 餘師
anye kleśāḥ
餘惑
anyena
捨去
anyena cetasā
別心, 異心
anyena manasā
別心
anyenânyasya
二法
anyenânyaṃ pratisaṃharantaḥ
假託餘事
anyeācāryāḥ
有餘師
anyi-viśāradā
不退轉子
anyo mārgaḥ
別道
anyonya-bala
互相依
anyonya-bhakṣaṇa
相食
anyonya-dravya-saṃyuktaṃ... dadyāt
補寫
anyonya-hetuka
展轉因, 相因
anyonya-hetutva
更互爲因
anyonya-janaka
展轉相生
anyonya-niśrita
互相依, 相依
anyonya-pratyayatva
更互爲緣
anyonya-pravṛtta
展轉相生
anyonya-samavasaraṇa
相入, 相攝
anyonya-vaśa
展轉力
anyonya-vaśāt
隨逐
anyonya-viniścaya
互顯
anyonya-viruddha
相違
anyonya-viśleṣa
更互乖離
anyonya-yoga-kṣema
安危共同
anyonyaika-kāryatva
同事
anyonyam
互相依, 各自, 展轉, 彼此, 更互, 更互相, 更相, 相, 相互, 迭
anyonyena
更互
anyonyânāvaraṇa
不相障礙
anyonyâpekṣa
相待, 相空
anyonyāśritatva
互相依
anyo’nyaḥ
別別, 各各不同
anyâkāra
別相
anyâlambana
異境
anyânanyatva
一異, 異不異性, 非一非異
anyânya
別別, 種種
anyâpoha
除別
anyârthatva
有別義
anyâśraya
別依
anyônya-yoga
共同
anyātaka
非親里
anyātika
非親里
anyūnam anadhikam
無增無減
anyūnām anadhikām
無增無減
anâlambanatā
無攀緣
anâlambanâlambanā-karuṇā
無緣慈
anâlambanā maitrī
無緣慈
anâlambya
無依, 無著
anâlambyamāna
非所緣
anâpattika
無罪
anârya-jana
不善人, 非聖
anâstika
執有
anāPālipta
無所染
anābhibhū
無能及者
anābhibhūta
無倫匹
anābhoga
任運, 任運而轉, 無功, 無功用, 無開發, 自然, 開發
anābhoga-gati
無功用, 自然
anābhogatas
不假功用, 自然
anābhogo nirnimitto vihāraḥ
無功用無相住
anābhāsa
無影像, 無明, 無相, 無見
anābhāsa-gata
不見, 不顯現
anācakṣitapūrva
顯說
anācchedya
不壞, 不斷, 不斷絕, 不能壞, 不能斷壞, 不能斷滅, 久遠, 無斷
anācchedyatā
不能壞
anācāra
非儀
anācāryaka
不從師, 無師
anācāryaka-jñāna
師主
anācāryakam
無師
anādara-vṛtta
anādarya
anādeya
不信重
anādeya-vākya
言不威肅
anādeyâtiśaya
不可轉
anādhāra
無持
anādhīna
無所屬
anādi
非初
anādi-kāla
無始, 無始時來
anādi-kālam
無始已來
anādi-kālika
從無始世, 從無始來, 無始, 無始世, 無始世來
anādi-kālika-saṃsāra
無始世界
anādi-kāliko loka-dhātuḥ
無始世界
anādi-madhya-nidhana
非初非中後
anādi-nidhana-madhya
無初中後
anādi-saṃsāra
無始生死
anādika
無始
anādikamat
無始
anādiko loka-dhātuḥ
無始世界
anāgamana
不還
anāgamana-nirgama
不來不去
anāgamanatā
未來
anāgamya-bhūmika
未至, 未至定
anāgamya-phala
未至果
anāgamya-samādhi
未到定, 未至定
anāgamyântara-dhyāna-bhūmika
六地
anāgata-citta
未來心
anāgata-dharma
未來世事
anāgata-duḥkha
當來苦
anāgata-hetu
未來因
anāgata-janatā
後人
anāgata-janman
未來世
anāgata-kāla
未至
anāgata-lakṣaṇa
未來相
anāgata-pratyutpanna
未來現在
anāgatam
來, 未來
anāgataṃ cittaṃ na upalabyate
未來心不可得
anāgataṃ janma
未來生
anāgate 'dhvani
後際, 未來
anāgate 'dhve
未來世
anāgate'dhvani
却後, 當來, 當來之世
anāgate---adhvani
於未來
anāgate’dhvani
於未來世
anāgatika
無來, 無所從來, 非來, 非未來
anāgato 'dhvā
未來世
anāgatâdhvan
未來世
anāgatā-dharmāḥ
未來法
anāgatīka
無來
anāghāta
無恚
anāgrahīta-citta
祕惜
anāgāmi-phala
不還, 不還果, 那含果, 阿那含果
anāgāmi-phala-anāgāmin
阿那含果
anāgāmi-pratipannaka
不還向
anāgāmin-āpanna
不還向
anāgāmitva
不還
anāgāmitā
不還
anāgārika
非家
anāgārikāṃ pravrajitāḥ
出家
anāhūtā upasaṃkrameyā
而入
anājñāta
未知
anājñātam ājñāsyāmîndriyam
未知欲知根
anājñātam ājñāsyāmī 'ndriyam
未當知根
anājñātam-ājñāsyāmîndriya
未知欲知根, 未知當知根
anājīvika
不活
anākalpa
放恣, 放縱
anākhyāta
顯說
anālasa
槃結, 盤結, 解暢
anālaya
心無所著, 槃結, 無住處, 無依, 無所著, 無有住處, 無著, 無處所, 解暢
anālaya-[dharma]
槃結
anālayatā
無著, 離諸著
anāliḍha
anālīnatā
不沒
anālīḍha
不能測
anāmantrayitvā
不白
anāmiṣaṃ vātsalyam
無染憐愍
anānârtha
不異, 無異, 無種種
anānātva
無差別, 無異, 非異
anānātva-saṃjñā
無異想
anāpatti
不犯, 善, 無墮, 無罪, 無違犯, 無違犯, 非犯, 非罪
anārabdha
無作, 無起
anārambana
無所緣
anārambha-cittôtpādanā
未發心
anārogyatā
疾病
anāropânapavāda
無增減
anāsakti
無染著, 無著
anāsrava
淨, 淨識, 無垢, 無流, 無流心, 無流法, 無漏, 無漏心, 無漏根, 道生, 阿那籬攞嚩, 阿那藪囉嚩
anāsrava-dhātu
無漏, 無漏法性, 無漏界
anāsrava-jñāna
無漏智
anāsrava-karma-hetuka
無漏業因
anāsrava-karman
無漏業
anāsrava-kuśala-mūla
無漏善根
anāsrava-marga
無漏聖道
anāsrava-prajñā
無漏智慧
anāsrava-pṛṣṭha-labdhena---laukikena jñānena
無漏後得世間智
anāsrava-samāpatti
無漏定
anāsrava-saṃskṛta
無漏有爲
anāsrava-saṃvara
無漏戒, 道共戒
anāsrava-śīla
無漏戒
anāsravatva
無漏
anāsravaṃ karma
無漏業
anāsrave samādhau
無漏定
anāsravo dharmaḥ
無流法, 無漏, 無漏法
anāsravo mārgaḥ
淨道, 無漏道
anāsravâbhisaṃskāra
無漏行
anāsravâlambana
無漏緣
anāsravêndriya
無漏根
anāsravā ceto-vimuktiḥ prajñā-vimuktiḥ
無漏心慧解脫
anāsravā dharmā
無餘法
anāsravā prajñā
無漏慧
anāsravā-dharmāḥ
無漏法
anāsravāvāhakena---jñānena
能引無漏智
anāsravāḥ saṃskārāḥ
無漏行
anāsravāṇi cittāni
無漏心
anāsvādita
離諸愛味
anāsvādya
不嘗
anātapta
無熾然
anātha-bhūta
孤獨
anātirikta kṛta
不作殘
anātma-bhūta
無我
anātma-saṃjñā
無我想
anātma-śūnyatas
無我空
anātma-śūnyatā
無我空
anātmakatva
無體性
anātmatva
無我性, 無我義
anātmatā
無主宰, 無我
anātmākāra
無我相
anātmīya
無我, 無我所, 非我所
anātta-manas
悋惜
anātta-manaska
意懷不悅
anātta-mānasa
生憂惱
anātyantika
不畢竟
anātyantikatva
不定, 非永
anātyantikatā
不畢竟
anātyantikī
不究竟
anāvaraṇa
不遮, 了了, 無有障礙, 無礙, 無障, 無障無礙, 無障礙, 虛空
anāvaraṇa-bhāva
不能礙, 不遮
anāvaraṇa-gatiṃ-gata
到無障處
anāvaraṇa-jñāna
無障智, 無障礙智
anāvaraṇa-jñāna-viśuddhi-mūla
無障智淨根本
anāvaraṇa-vimokṣa
無礙解脫
anāvaraṇatva
不遮, 無障礙
anāvaraṇatā
無所礙, 無所著, 無有障礙, 無礙
anāvaḍḍa
anāvilatā
不濁, 不亂, 離垢
anāviṣkṛtvā
不出, 不自說
anāvṛta-dhī
無障淨智
anāvṛti
容受, 無礙, 虛空
anāya-vyaya
不來不去
anāyatana-prāyoga
非處加行
anāyūha
無來
anāśana
斷食
anāśvāsika
無力
anīkṣā
難見
anīrṣu
不嫉
anīrṣuka
不嫉, 嫉恚, 摧滅嫉心
anītika
無疾
anīśvara
無有自在
anūnaka
滿足, 無減少, 皆共
anūnânadhika
無增無減
anūpabṛṃhayati
長養
anūpalipta
不染
anṛta-piśuna-paruṣa-sāntva
語四過
anṛta-vacana
妄言, 妄語
anṛta-vacana-viramaṇa
不妄語
ap-maṇḍala
水輪
ap-saṃjñā
水想
ap-saṃvartanī
水災
ap-skandha
大水, 大海, 水, 水災
apa-vad
誹謗, 謗
apa-√bhāṣ
設謗言, 說此言
apa-√hā
apa-√hṛ
吹去, 奪, 奪取, 將去, 強奪, 止息, 竊取
apa-√hṛ apaharati
劫奪
apa-√kram
棄捨去, 退散, 遠避
apa-√kṛṣ
收, 除遣
apa-√nī
apa-√raj
厭惡
apa-√vad
損減, 撥無, 生誹謗, 謗, 起損減
apacāyaka
恭敬供養, 敬
apacāyanā
恭敬, 祝
apadiśyate
分別說, 分別說, 顯示
apadā
無足
apagamâgama
來去
apagata-kālaka
無瑕
apagata-vyūha
apaghāṭayati
apaharati
吹去
apahṛta-bhāra
捨重擔, 捨於重擔
apahṛtya
apakarṣati
除遣
apakarṣayati
消除, 除, 除滅
apakarṣin
滅除
apakarṣitatva
對治
apakarṣitavya
apakoṭana
apakrameta
逃逝
apakramitavya
退, 退散
apakrāmet
逃逝
apakrāntika
apakāra-karaṇa
不饒益
apakṛṣya
攝取
apakṣa-karaṇa
apakṣa-pāta
無偏黨
apakṣāla
壞, 惱患, 災患, 過, 過患, 遠離
apamardana
侵, 損惱, 破
apanayati
apaneya
apanihati
apaniheya
apaniya
捨, 閉塞
apanīya
永滅, 除, 除遣
apanīyâpanīya
數數除遣
apara-anta
後邊
apara-bhava
後身
apara-janman
後世
apara-paryāya-vedaniya
後報
apara-paryāya-vedanīya
順後次受
apara-paryāya-vedanīya-karman
順後受業
apara-paryāya-vedanīyaṃ karma
後報, 順後受業
apara-pāryāya-vedanīya-karma
順後次受業
apara-sva
他物
aparacitta-vid
無他心智者
aparagati
阿波那伽低
aparagṛhītaṃ mātṛ-grāmam
母邑現無繫屬
aparam
後後, 次, 而
aparam asmāt
從此後
aparapratyaya
非緣於他
aparañjana
憎惡
aparaś ca
apare
外道, 彼, 或, 或有, 有師, 有餘師, 有餘師說, 次, 餘說, 餘師, 餘師說, 餘部
apare...āhuḥ
有餘師說
apareṇa
apareṇa samayena
後時, 於異時, 爾時, 異時
aparibhukta
委付
aparigṛhīta
不受, 無所著
aparigṛhīta-citta
心無所著, 祕惜
aparihāra
不救, 不能通, 不避
aparihāṇa-dharma
不壞法
aparihāṇa-dharman
不退法, 無退失
aparihāṇi
不退, 不退轉, 無復退轉, 無減
aparihāṇika
不退
aparihāṇīyatva
不退墮, 無有退
aparihīṇa
不退
aparijaya
不習
aparijñāna
不了知, 不知, 不解, 不識, 所不見, 迷
aparijñāta
不知, 無知
aparijñātatva
不了知
aparijñāya
未通
aparikalpa
如實不分別, 非分別
aparikalpita
離妄想
aparikarmitatva
不修治
aparikheda
不厭, 不疲倦, 無厭足
aparikhedatā
無憂惱
aparikhidyamāna
無有厭倦
aparikhinna
無厭倦, 無有厭倦
aparikleśa
離諸煩惱
aparikīrti
不顯
aparimitatva
無量
aparimukta
不能解脫, 未免
aparinirvāṇa
不般涅槃, 無涅槃
aparinirvāṇa-dharmaka
無般涅槃法
aparinirvāṇa-dharmatva
不般涅槃法, 無般涅槃法
aparinirvāṇa-dharminn
無涅槃法
aparinirvāṇa-gotraka
無涅槃性
aparinirvṛta
不入涅槃, 不般涅槃, 未涅槃
apariniṣpanna
不可作, 不成就, 不眞實, 非圓成實, 非成就, 非眞實
apariniṣpannatva
不成實
apariniṣpatti
不成實, 不成就, 非圓成實
apariniṣṭhita
未得究竟
aparipācita
未熟
aparipūra
不滿
aparipūrṇa
不具, 不滿, 未具足, 未圓滿, 未滿
aparipūrṇa-saṃbhāratā
資糧未圓滿
aparipūrṇatva
不滿足
aparisphuṭa
不明了
aparitamanā
無有怯弱
aparitrāṇa
無歸
aparityakta
不施, 愛惜, 無捨
aparityakta-bhūmi
未離地
aparityāga
不棄捨
aparityājya
不能捨
aparivarta
不轉
aparivṛtta
apariśeṣam
無餘
apariśuddha
不淨, 不淸淨, 未善淸淨
aparo bhavaḥ
後有
aparo brāhmaṇaḥ
有婆羅門
aparo'pi
次復
aparopatāpin
不惱於他
apartrāpya
恥, 耻
aparuṣā
無惡, 無盡意
aparyantatā
無邊
aparyantī-kṛta
無有邊際
aparyavasāna
無窮
aparyeṣṭa
不求
aparyuṣita
不經
aparyādatta
不可盡, 不可窮盡, 不滅, 無盡, 無邊無盡
aparyātta
不可窮, 不破, 無邊
aparâdhīna
不自在
aparânta-kalpa
來劫, 未來劫
aparânta-kalpa-koṭi
無量劫
aparânta-kalpaka
計後際
aparânta-koṭi
後際, 未來際, 邊際
aparânta-koṭi-niṣṭha
盡未來際, 窮未來際
aparânta-koṭī
後邊際, 盡未來際
aparânta-koṭī-gata
盡未來際
aparântaka
阿般蘭得迦
aparântakoṭi
無始世界
aparântika
後際, 未來
aparâparatva
別別
aparâpekṣā
觀他
aparā...kācit
餘人
aparādhika
aparājita
無勝印
aparākrama
無力
aparāmṛṣṭa-śīla
不取戒
aparāvṛtta
不轉
aparīkṣaka
不別, 愚人, 未別
aparītta
貧賤
apasmāra-rūpa
阿跋摩羅
apasmāraka
阿跋摩羅
apasvāpana
眠寐
apasārayitum
apatana
不墮, 離
apathyauṣadha
惡毒, 毒藥
apatita
未墮, 未至
apatitatva
不墮
apatitva
不墮
apatrapaṇatā
apatrapā
愧, 慚愧, 羞
apatrāpa
恥, 愧, 耻
apatrāpin
生愧
apatrāpya
愧, 慚, 慚愧, 慚愧心, 慚羞
apaunarbhavika
不復更生
apavadamāna
起損減執
apavadate
起損減
apavaderan
生誹謗
apavadita
撥無, 毀謗
apavarga-mārga
涅槃道, 解脫道
apaviddhaṃ bhavati
棄捨, 棄背
apavidhya
應捨, 捨
apavādamāno nāśayati
損減執

【經文資訊】
【原始資料】原始资料皆来自网络
【其他事項】本資料庫可自由免費流通,詳細內容請參閱【中華電子佛典協會資料庫版權宣告】