梵漢辭典






apavādaṃ karoti
撥無
apavādika
損減, 撥無, 誹謗, 謗, 起損減
apaśyaka
無見
apaśyamāna
不見
apaṃsayatā
不毀
apaṇa-krīta
無價
apaṭu-pracāra
行不明
apekṣa
依, 相空, 觀待, 顧
apekṣana
依, 相待
apekṣate
apekṣatā
顧戀
apekṣā
相待
apekṣā-citta
悲戀心, 興悲戀心, 顧念
apekṣā-hetu
觀待因
apekṣā-yukti
觀待道理
aphāṣa
api ca
又, 尙, 復, 而, 雖, 雖則
api nu
不, 但
api tu
但, 又, 此亦, 然, 而復, 雖, 雖然
api tu khalu punaḥ
然, 若復
api tāvat
api-śabda
亦言
api... eva
故復
apoddhṛta
拔除, 滅盡
apodita
撥無
apra
阿婆羅藥
apra-durbhūta
aprabhinnapūrva
顯說
aprabhinnapūrva... anācakṣitapūrva
顯說
aprabhātā
未曉
apracarita
無行
apracarita-śūnyatā
無行空
apracāra
滅, 離
apradubbūta
apradur-bhāva
不生
apradurbhāva
無生
apraheya
不破, 非所斷, 非滅
aprahātavya
無斷, 非所斷
aprahāṇa
未盡, 無量
aprahīṇa
不斷, 不滅, 未斷, 未永斷, 無捨
aprajñānatas
不知, 不能知
aprajñāyamāna
不可知, 難了知
aprajāna
不知, 不能知
aprajānat
不信, 不可知, 不知, 不解, 未識
aprakampita
不動
aprakampya
不動, 不能動, 無動
aprakīrṇa
不雜
aprakṛta
無俗, 非常
aprakṛtāśayena
無俗意樂
aprakṣepa
不減, 無減
aprakṣyat
應問
apramatta
無放逸, 逸慢
aprameya-asaṃkhyeya kalpān
無量阿僧祇劫
aprameya-buddha
無量佛
aprameya-janman
無量世
aprameya-kalpa
無量劫
aprameya-puṇya
無量福
aprameya-puṇya-skandha
無量大功德藏
aprameyatā
無量
aprameya~
不可復
aprameyo-jñānena
無量智
aprameyâsaṃkhyeya
無央數, 無量, 無量無數, 無量阿僧祇
aprameyâsaṃkhyeyâparimāṇa
無邊
aprameyāḥ puṇya-skandhāḥ
無量大功德藏
apramoṣa
無妄
apramuṣita
無忘失
apramāda-caryā
不放逸行
apramāda-vihārin
無放逸住
apramādya
不放逸
apramāṇa-citta
無量心
apramāṇa-dharma
無量法
apramāṇa-dharmatā
無量法
apramāṇa-guṇa
無量功德
apramāṇa-kārin
廣行, 所作無量
apramāṇa-kāya
無量身
apramāṇa-loka-dhātu
無量世界
apramāṇa-pakṣa
無量
apramāṇa-phalatā
無量果
apramāṇa-phalatāyām upanayati
感無量果
apramāṇa-phalatāyām upanītaṃ bhavati
感無量果
apramāṇa-prabhā
無量光明
apramāṇa-puṇya
無量福德
apramāṇa-raśmi
無量光明
apramāṇa-ābha
無量光天
apramāṇa-śubhāḥ
無量淨天
apramāṇatā
無量
aprapañca
無戲論, 離戲論
aprapañcatā
無性, 無戲論
aprapañcita
無戲論
aprapañcâtmaka
無戲論
aprasada
aprasiddha-viśeṣaṇa
能別不極成, 能別不極成過
aprasiddha-viśeṣya
所別不極成, 所別不極成過
aprasiddhi
aprasiddhobhaya.
倶不極成, 倶不極成過
aprasādika
惡, 惡行, 醜
aprati-pudgala
佛世尊
apratibala
無能
apratibalana
不能
apratibalatā
無力, 無力能
apratibhinnapūrva
顯說
apratighatva
無對, 無礙
apratighavat
無對
apratighā aṣṭau
八無礙
apratighāta
無礙, 無閡
apratighātitā
無礙
apratigrāhita
不受
apratigrāhita-bhukti
不受食
apratigṛhṇat
不受
apratihata-citta
淨心, 無礙心
apratihata-prabha
無礙光
apratijñāna
不立
apratikarmaṇāya
重犯
apratikāṅkṣamāṇa
不希
apratikāṅkṣatā
不望, 不求
apratikāṅkṣin
不求
apratikṣipat
不生誹謗
apratikṣipta
不誹謗
apratilabdha
不可得, 不得, 所未得, 未得, 未曾得
apratilabdha-pūrva
未曾得, 未曾有
apratilabdhatva
未通達
apratilambha
不能得
apratinirvartin
不退, 不退還
apratiprasrabdha
不息, 恆, 未息, 無休息, 無有休息
apratiprasrambhaṇa
無有休息
apratipraśrabdha
不斷絕, 無盡, 無間斷
apratipraśrabdhi
無有休息
apratipudgala
無與等
apratipūrṇa
未具足
apratirodha
無違
apratirūpatā
非法
apratisama
不可比, 無對, 無等, 無等雙
apratisandhika
不相續
apratisaraṇa
無依
apratisaṃdhi
不續
apratisaṃhārya
不攝受
apratisaṃkhyāna
無知
apratisaṃkhyāya
不擇, 不由思擇, 不知, 捨
apratisaṃkhyāya...upekṣate
不擇捨
apratisaṃkyā-nirodha
非擇滅無爲
apratisaṃvedada
不覺
apratisaṃvedana
不受
apratisaṃvedanā
無覺受
apratisaṃvedin
不生, 不知
apratisaṃvedita
不語
apratisaṃvidita
不語
apratisaṃyukta
不相應, 不繫, 不繫屬, 非相應
apratisaṃyuktena-cittena
不相應心
apratismṛta
不憶
apratisthita-nirvāṇa
無住處涅槃
aprativāṇi
不可制伏, 難制伏
aprativīryârambha
進力
apratiśaraṇa
無依
apratiṣṭhatā
不住
apratiṣṭhita-mānasa
心無所住
apratiṣṭhita-nirvāṇa
不住涅槃, 不般涅槃, 無住涅槃, 無住處涅槃
apratiṣṭhitatva
無住
apratiṣṭhitaṃ nirvâṇam
無住涅槃
apratiṣṭhitaṃnirvâṇam
無住處涅槃
apratiṣṭhito nirvāṇe
不住涅槃
apratyanīya
不信受
apratyavekṣitvā
不觀
apratyudāvarta
不退還
apratyudāvartanatā
不退, 不退轉, 無退轉
apratyudāvartanīya
不復退, 不退轉
apratyudāvartya
不可轉, 不退, 不退轉, 無有退轉
apratyudāvartya-dharma
不可轉法
apratyupakārâkāṅkṣa
不望報
apratyākhyāna
不棄捨
apratyākhyāya
不還
apratīta-nāma
非同所了名
apratītya
不因, 無緣
apratītya-samutpanna
不從因緣生
apratīśa
無有羞愧
apraveśa
不入
apraviśya
不能往
apraviṣṭa-nirgata
不出不入
apraviṣṭa-samādhi
印順定
apravyāharā
無所說
apravyāhāra
不可說
apravārita
不恣
apravṛttatva
不隨轉, 無
apravṛtti
止息
apravṛtti-vikalpa
不起分別
apravṛttitva
不生, 不起
apravṛttitā
無流轉性
aprayojana
無用
apraśānta
不寂靜
apraṇaṣṭa
不壞
apraṇi-bhūta
非情
apraṇidhāna
不願, 無願
apraṇidhāna-yoga
無願
apraṇihita
無作, 無願, 無願解脫門
apraṇihita-dvāra
無作門
apraṇihita-samādhi
無作三昧
apraṇihitaṃ vimokṣa-mukham
無願解脫門
apraṇihitāḥ
無願
apriya-saṃprāyoga-duḥkha
怨憎會苦
apriya-saṃyoga
怨憎會, 怨憎會苦
apriya-saṃyogaḥ duḥkham
怨憎會苦
apriya-saṃyoge duḥkham
怨憎會苦
apriyatva
不可愛樂
apriyaṃ vācam
惡言
aprāpta-parihāṇi
未得退
aprāpta-vihīna
未得退
aprāpta-viṣaya
不至
aprāptitva
無所得
aprāyogatas
自然
aprāyogeṇa
不作加行, 不如理
apsara
婇女, 樂天
aptva
水性
apunar-uktatva
不重說
apunar-utpatti
更不生
apunar-āvṛtti
不退轉
apunar-āvṛttitva
不退轉
apunaḥ-pratyudāvartya
無復退轉
apunaḥ-pratyāgamana
不退還
apunāgamana
不復現, 不返
apuṇya karman
罪業
apuṇya-skandha
大罪業藏, 非福
apuṇyôpaga
非福行
apy anye
及餘
apy ekatyaḥ
或曰, 雖然
apâ-√vṛ
apâdānaṃ
所從聲
apâmargā
牛膝草, 阿波末加
apâramitā
非波羅蜜
apârime tīre
此岸
apârtha
所用
apârthika
唐捐, 無用
apâtaka
無罪
apâtrī-bhūta
非法器
apâya-bhūmi
地獄, 惡趣, 惡道, 非法地
apâya-durgati-vinipāta
墮險惡趣
apâya-ga
惡趣
apâya-gamana
墮惡道, 墮於惡趣
apâya-gati
惡趣, 惡道
apâya-gāmin
墮惡道
apâya-hetu
惡趣因
apâya-patha
惡趣, 惡道
apâya-saṃvartanīya
招惡趣
apâya-sthāna
惡處
apâyôpapanna
生惡趣
apâyôpapatti
生惡趣
apâśrayaṇa
apâṃ maṇḍalam
水輪
apêkṣ (√īkṣ)
愍念
apêkṣ (√īkṣ).
屬, 有待, 相待
apôh (√ūh).
apārthika
不用
apās (√as)
棄, 棄背
apāya-bhūmi
三惡趣
apāya-mati
暴惡
apāya-patha
三塗
apāya-pathāni trīṇi
三惡趣
apāṭha
不誦
apūrva-acarama
無前後
apūrva-mārga
勝道
apūrva-pradurbhāva
新起
apūrva-saṃvara
新戒
apūrvaka
apūrvaṃ kuśalam
未生善
apūrvâcarama
倶時, 無前無後
apūrvâcaramam
一時
apūrvôtpāda
未有有, 生
apūtika
不壞
apṛṣṭa
不請, 不請求
araghaṭṭa-ghaṭī-cakra
汲井輪
arahat
阿羅漢
arahattvaphala
佛果
arahā
阿羅呵, 阿羅訶
araja-viraja
無染
arajaska
無塵
arakta
無染
arakṣa
不護
arakṣya
不護
arakṣātrāṇa
無救護
aranyaka
在阿蘭若處
aranyakah
在阿蘭若處
arati
不樂
araṇya-cintaka
空閑
araṇya-stha
住空閑處
araṇya-vana-prastha
阿蘭若處
araṇya-vana-stha
阿蘭若處
araṇya-vṛttaka
空閑
araṇyakāni śayanâsanāni
阿練若處
araṇye vasat
巖燕
araṇyâyatana
阿蘭若處
araṇā
不諍, 無諍, 無諍三昧
araṇā-bhūmi
空閑地
araṇā-samādhi
無諍三昧
araṇā-vibhāga
無諍
araṇā-vihārin
無諍, 無諍三昧
arcanā
恭敬
arcayati
供養, 恭敬, 禮
arci-jvalana
光焰
arci-skandha
種種光
arciṣ-mati
焰慧
arciṣ-matī
焰慧
arciṣmat
發光
arciṣmati
焰慧地
arciṣmatī
炎, 焰
arciṣmatī bhūmiḥ
焰地, 焰慧地
ardha-candra
半月
ardha-kalpa
半劫
ardha-paryaṅka
半跏趺
ardha-pluta
半超
ardha-rātri
夜半
ardha-rātri-samayam
夜半
ardha-trayo-daśa-śata
千二百五十
ardha-tṛtīyāni śatāni
二百五十
arghatara
arghāya
價直
arhad-bhūmi
阿羅漢道
arhad-dharma
聲聞法
arhad-ghaṭī-cakra
水輪
arhad-ghāta
害阿羅漢, 殺阿羅漢
arhad-ghātaka
殺阿羅漢
arhad-vadha
害阿羅漢, 殺阿羅漢
arhan
不生, 羅漢, 阿梨呵, 阿羅漢
arhanta-ghātin
殺阿羅漢
arhantī
阿羅漢
arhat
阿羅呵
arhat-phala
修道, 羅漢果, 阿羅漢果
arhat-phalin
阿羅漢, 阿羅漢果
arhat-phalī-√bhū
得阿羅漢
arhat-pratipannaka
阿羅漢向
arhat-samyak-saṃbuddha
應正等覺
arhattva-phala
阿羅漢果
arhattva-phala-prāpta
至得阿羅漢果
arhattva-pratipannaka
阿羅漢向
arhattva-prāpta
得阿羅漢
arhattva-prāpti
至得阿羅漢果
arhattve pratipannakaḥ
阿羅漢向
arhatva
無著塔, 阿羅漢, 阿羅漢位
arhā
阿羅呵
arhān
阿羅訶
ari-cakra
怨敵
arihan
阿羅漢
arihat
羅漢, 聖人, 阿羅漢
ariveṣṭayati
ariya
ariṣṭa(ka)
阿梨吒, 阿梨瑟吒
arjakasya
摩利闍迦
arjakasya..... mañjarī
華菜
arka-puṣpa
白花, 白華
arka-raśmi
日, 日光
aroga
無病
aroga-jātīya
無病
arpayati
奉上, 契悟, 安處, 得成, 志求, 成
arpaṇā
付, 涉入, 渉入, 獻
artha
義味
artha-anusāra
取義
artha-caryā
利他, 利行, 義行
artha-caryā-saṃgraha-vastu
利行攝事
artha-dhāraṇī
義陀羅尼
artha-dāyin
施財
artha-grahaṇa
取義
artha-jñāna
義智
artha-karaṇa
作利益事, 利益
artha-karaṇatā
作義利
artha-karaṇīya
所應作事
artha-khyāna
義光
artha-kriyā
利樂, 利益, 利益事, 利益安樂, 利行, 饒益
artha-kāmāya
欲饒益
artha-kārya
利益, 饒益
artha-mahat-kārya
成大事
artha-nirbhāsa
義光
artha-nānātva
義異
artha-pariccheda
塵分別
artha-pratibhāsa
似塵
artha-pratisaraṇena bhavitavyaṃ na vyañjana-pratisaraṇena
依義不依文, 依義不依語
artha-pratisaraṇena bhavitavyaṃ navyañjana-pratisaraṇena
依義不依語
artha-pratisaṃvid
義無礙, 義無礙智, 義無礙解
artha-pratiśaraṇa
依義
artha-pratiśaraṇa-citta
依義心
artha-pravicaya-dhyāna
觀察義禪
artha-saṃbaddha
緣境
artha-saṃdhi
妙義
artha-saṃhita
有益, 益, 義利
artha-saṃjñā
義想
artha-siddhi
事成
artha-vaśa
義, 義利
artha-vijñapti
義識
artha-viniścita
決定解
artha-viśeṣa
別義, 差別義, 義別, 義差別
artha-vyutpatti
學義
arthakatva
欲樂
artham akārṣīd
救濟
artham prativibuddha
開悟
artham ācarati
行利行
arthasya prakhyānatā
義光
arthataḥ
義意
arthatoyathā-pradhānam
勝義
arthatā
事, 實義, 義
arthaṃ
發遣
arthaṃ √kṛ
饒益
arthe
欲, 爲利
arthi-jana
乞者
arthikatā
愛樂, 求
arthikeṣu---sattveṣu
來求者
arthinaḥ
爲義利
arthâbhijña
解義
arthâbhāsa
似境, 似外境, 似生, 分別義, 影像, 義光
arthâkara
境相
arthâkāra
事, 境, 諸事, 諸境
arthântara
別義, 外
arthântara-bhūta
arthânusaraṇa
應釋
arthâpatti
義准
arthôpasaṃhita
能引有義
arthôpasaṃhitā dharmāḥ
能引有義聚法
arthānupalambha-prativedha
義不可得
arthāya
欲, 爲獲, 爲求
arthāyahitāyasukhāya
利益
arthāḥ
義類
artu
非時
arucitā
不樂
aruṇa-m-udghāta
日出時
aruṇakamala
阿盧那花
aruṇavat
明相
aruṇe anirhṛteṣu
未曉
aruṇôdgama-velā
日出時
arvāg-bhāga
近分
arāśī-bhāva
非蘊
arśā
痔病
arūpa-svabhāva
非色, 非色性
arūpi-sattva
無色有情
arūpi-sāmanta
色邊
arūpi-sāmantaka
色邊
arūpin
無色, 無色行
arūpitva
非色
arūpiṇaḥ skandhāḥ
無色蘊
arūpiṇāṃ
無色界
arūpiṇītva
非色
arūpâvacara
無色界
asa-va
阿娑嚩
asabhāga
無同類, 無同類因
asabhūta
無自性
asad-artha
無性, 無有物
asad-bhāva
有無, 無, 無性, 無有
asad-bhāvatā
無所有
asad-bhūta
不定, 不實, 不決定, 定無, 決定無, 無定, 無有, 無有實, 虛妄, 非眞實有
asad-bhūta-vastu
不實事
asad-bhūtatva
無所有
asad-dharma
不正法, 邪法, 邪見法, 非正法
asad-dṛṣṭi
不正見, 惡見, 邪見, 非正見
asad-vitarka
不正尋伺, 惡尋思
asad-ālambana
無所緣, 緣無
asad-ātman
無神我
asadbhūta
妄, 實無, 空
asadbhūtatva
非實有
asahabhūtatva
不倶起
asahasā
不凶暴
asakta
無愛, 無滯
asakta-jñāna
無滯智, 無礙智
asaktatā
無罣礙, 無著無礙
asakāya
無身
asakṛt-samādhi
不共三昧
asal-lakṣaṇa
無有相, 無相, 非有相
asal-lakṣaṇāḥ dharmāḥ
無相法
asama-prajña
無等慧
asama-samatā
無等等
asamair---buddhair
無等覺
asamaka
無與等
asamanta
無等
asamanvaya
不應, 非得
asamanvita
非得
asamanvāgama
不成就, 不相應, 非得
asamanvāgata
不成就, 不相應
asamanvāgatatva
不相應
asamanvāhāra
不觀察
asamartha
不能
asamarthatā
無能
asamasama-bhūta
無等等
asamatikrāntaḥ-bhavati
不違越
asamavadhāna
不倶, 不倶起, 不會, 不現前
asamaya-mukta
不時解脫
asamaya-vimukta
不時解脫
asamaya-vimukti
不時解脫
asamañjasa
不應, 亂, 散, 過
asamena
不平等
asamoha
無癡
asamucchinna
不斷
asamucchinna-kuśala-mūla
不斷善根
asamudaya
不集
asamudācāra
不現行, 不行, 無行
asamudācāra-pracāratā
不現行
asamudāgata
不習
asamudānīta
無證
asamutthāna
不生, 不起, 無處所, 無起
asamutthāpaka
不能發起
asamutthāpanā
無起
asamyag-darśin
非正見
asamāhita
不定, 散, 未定
asamāhita-bhūmika
不定地
asamāhitatva
散地
asamāhitaṃ cittam
不定心, 散心
asamātta
未受, 未曾, 未曾受
asamāyukta
不相應
asanta
無, 虛妄
asantaka
無所有
asapakṣa
異品
asaru
阿娑羅, 阿婆羅藥
asarva-ga
非一切處
asarva-viṣaya
非境界
asarvaga
非遍
asarvatraga
非遍行, 非遍
asat
不存, 先無
asat-karman
惡業
asat-kārya
因中無果
asat-kārya-vāda
無因, 無因論
asat-parikalpanatā
虛妄分別
asat-puruṣa
不善人
asat-sat
有無
asat-saṃkalpita
虛妄分別
asat-√kṛ
asattva-saṃkhyāta
非有情數
asattva-saṃkyāta
非有情數色
asattva-ātma-kathā
無人我
asattvâkhya
非情
asatya-samudācāra
非眞諦, 非賢善行
asatya-vacana
戲言
asatyātmani
無我
asatyāṃvelāyām
非時
asatā durgṛhītena
惡邪見
asauratya
不柔和
asaṃbhavatva
不可得, 無所得
asaṃbhavāvināśatā
無成無壞
asaṃbhedana
不可壞, 不壞, 無分別
asaṃbhedanatā
不變異性
asaṃbhinna-pralāpa
不綺語
asaṃbhūta
不生, 不眞實, 無, 無有實, 無生
asaṃbhūtatva
無所起, 無生
asaṃgati
不合
asaṃgatârtha
不相應
asaṃgrāha
妄執
asaṃgṛhīta
不攝, 所不攝
asaṃhārya-dharma
無漏法
asaṃhārya-gocara
所行無礙
asaṃhāryatā
不可引奪
asaṃjñi-deva
無想天
asaṃjñi-samāpanna
無想定
asaṃjñi-samāpatti
無想, 無想定, 無色定
asaṃjñi-sattva
無想有情
asaṃjñika
無想, 無想事, 無想天, 無想所有
asaṃjñin
無想
asaṃjñinām...devānām
無想天
asaṃjñā
無想, 非想, 非相
asaṃjñā-samāpatti
無想定
asaṃjñī-samāpattim
入無想定
asaṃkathya
不應說
asaṃketa
不可示
asaṃkhya-traya
三無數
asaṃkhyayā kṣayam
非擇滅
asaṃkhyeya-kalpa
無央數劫
asaṃkhyeya-traya
三無數, 三無數劫
asaṃkhyeyatara
無量阿僧祇
asaṃkhyeya~
不可復
asaṃkhyā
非擇
asaṃkiliṣṭa
無染著, 無穢汚, 無穢雜, 無穢染
asaṃkleśa
不染, 無染, 無雜染
asaṃkliṣṭa
不垢, 不染, 不染汚, 善明, 心不染, 淸淨, 無垢, 無垢染, 無染, 無染著, 無穢汚, 無穢雜, 無穢染, 無雜染, 離染, 非染
asaṃkliṣṭa-citta
心無雜染, 無染心, 無染汚心
asaṃkliṣṭa-dānatā
無染惠施
asaṃkliṣṭatva
不染汚, 無雜染
asaṃkoca
不生怯弱, 無畏
asaṃkrānti
無所至
asaṃkucita
不懈怠, 無怯弱, 無邪曲
asaṃkīrṇa
不雜, 不雜亂, 無雜亂
asaṃkṣobha
不嬈
asaṃkṣobhya
不生憤發
asaṃlayana
不沒
asaṃlekha
無厭足
asaṃlulita
不亂
asaṃlīna
堅固, 無怯劣, 無怯弱, 無有怯劣
asaṃlīna-citta
心無怯劣
asaṃmoṣa-dharmatā
無忘失法
asaṃmoṣatā
不忘
asaṃnicaya-sthānatā
無住處, 無所藏積
asaṃniśraya
不依, 無所依
asaṃpannatā
不具足
asaṃprajanya
不正知
asaṃprajāna
不正知
asaṃprajānat
不正知, 無覺
asaṃprakhyāna
不念, 不現
asaṃpramoṣatā
無忘失
asaṃpramuṣita
無誤失
asaṃpravṛtti
無有
asaṃprayukta
不相應, 不相應法, 心不相應, 心不相應法, 非相應
asaṃpreya
不相應
asaṃprāptatva
未得
asaṃprāpti
不得, 無得, 非得
asaṃprāyoga
不倶起
asaṃprāyogitva
不相應
asaṃpūrṇa
不圓滿
asaṃrayoga
不相應
asaṃsarga
厭離, 寂靜, 無所染著, 無雜, 遠離, 靜處
asaṃskṛta
不動成就
asaṃskṛta dharmakāya
無爲法身
asaṃskṛta śūnyatā
無爲空
asaṃskṛta-dharma
無爲
asaṃskṛta-dhātu
無漏界
asaṃskṛta-pada
無爲
asaṃskṛta-phala
無爲果
asaṃskṛta-prabhāvita
不動成就
asaṃskṛta-traya
三無爲
asaṃskṛtam...nirvâṇam
無爲涅槃
asaṃskṛtatva
無爲, 非有爲
asaṃskṛta~ dhātu
無動處
asaṃskṛtaḥ...saṃsāraḥ
無爲世間
asaṃskṛtā-dharmāḥ
無爲法
asaṃsārin
非流轉
asaṃsīdana
離懈怠
asaṃsīdanatā
不沒
asaṃsṛṣṭa
善明
asaṃtuṣṭatā
不歡喜
asaṃtuṣṭi
不生喜足, 不知足, 無喜足
asaṃtuṣṭi-vīrya
無喜足精進
asaṃtāna
無相續
asaṃvara
不律儀, 非律儀
asaṃvara-stha
不律儀
asaṃvaraṇa
不禁
asaṃvarika
不律儀
asaṃvarta
不壞
asaṃvidita
不正知
asaṃviditaka
不可知
asaṃvidyamāna
不可得, 不得, 無, 無所有
asaṃvāsya
不應共事, 不應共事, 不應共住
asaṅga
無滯
asaṅga-gocara
所行無礙
asaṅga-jñāna
智慧無礙, 無礙慧, 無滯智, 無礙智, 無著智
asaṅga-jñāna-darśin
無礙智, 知見無所礙
asaṅga-jñānin
智慧無礙, 無礙智
asaṅga-jñānābhimukha
無著智現前
asaṅga-lakṣaṇa
無礙相
asaṅga-prabha
無礙光
asaṅga-vihāra
無著行
asaṅgatā
無所著, 無礙, 無著
asaṅgâpratighāta
無閡無障
asaṅgâpratihata
無障無礙
asaṅkhāraparinibbāyin
無行般涅槃
asevana
修習
asi-śūla
asiddha-hetu
不成因
asiddha-hetuka
不成因
asiddhatva
不成實, 不成就
askandha
非蘊, 非陰
asma
asmad-buddhi-gamya
自覺慧境
asmad-buddhi-gocara
我境界
asmin
其中, 於此, 此時, 至此
asmin prakaraṇe
於此時
asmîti---bhavati
起我慢
asmā
我疇
asmād
asmāka
余徒
asmākam
我, 我黨
asmākaṃ nikāye
於我部中
asmān
餘類
asparśa-vihāra
不安住
asraṃsana
不遣, 無懈
asru-pāta
淚落
assutavat
無聞
asta-gama
沒, 滅
astambhita
無所畏
astambhitatva
無畏
astambhitatā
湛然不動, 無懼, 無畏
astattarapada-sata
百八
astaṃ-ga
astaṃ-gama
出, 可滅, 壞, 散滅, 斷, 斷除, 沒, 滅, 除, 隱沒
astaṃ-gamana
沒, 滅
astaṃ-gata
壞, 失, 沒, 滅
astaṃgama
永滅沒
astaṃprayātam
asthi-kaṅkāla
骨鎖, 骨鏁
asthi-kaṇkala
枯骨
asthi-majjan
骨髓
asthi-pañjara
骨鎖
asthi-saṃghāta
骨鎖
asthi-saṃjñā
骨相
asthi-saṃkalikā
骨鎖
asthi-saṃkalā
骨鎖
asthi-śaṃkalikā
骨鎖
asthi-śaṃkalā
骨鎖
asthira
不堅
asthiratā
不住
asthirâśaya
心不定
asthitika
不住, 無住, 無住處
asthānam
無是處
asthāt
住已, 已住
asthīni śvetāni
白骨
asti dravyântaram
別有實體
asti-dāna
一切捨
asti-dṛṣṭi
有見
asti-nâsti-vinirmukta
離有無
asti-saṃjñā
有想
asti-vāda
asti-śabda
有聲
astianta
有邊
astitva-cintā
astitva-niśrita
有見
astitva-nâstitva
有無
astrī-puṃ-napuṃsaka
非男女
asty eva
實有, 有實
asty ātmêti
執有我
astyātmā
有我
astādaśehi varttehi
十八事
asubha-bhāvanā
不淨觀
asukha
不樂
asupratividdha
未善通達
asura
阿須輪
asura-kāya
阿修羅道
asurêndra
阿修羅王
asurā
不飮酒
asvabhāva-samatā
無相平等性
asvabhāvatva
無自性, 無自體
asvabhāvatā
無自性
asvabhāvya
無自性
asvabhūta
無自性
asvapna
非夢
asvasti*
asvatantratva
不自在
asvatantrī-kṛta
不自在
asvayaṃmaya
無自性, 無自體
asvâbhāvya
無體相, 無自性
asvāda
asvādana
asvāsthya-kārin
不安
asya kāye
於現身
asyaivam bhavati
作是念
asyām
asādhita
不成者
asādhya-rūpa
不可療治
asādhāraṇa-anaikāntika
不共不定
asādhāraṇa-phala
不共果
asādhāraṇatva
不共, 不遍
asādhāraṇatā
不共, 無共
asādṛśya
不相似
asākṣāt-kṛta
未證
asāmagrya
不具, 不和合
asāmagrī
不和合, 不和合, 不和合性
asāmayikī vimuktiḥ
不時解脫
asāraka
不實, 無堅實, 無有實
asāsrava
無流心
asāta
不正
asāṃjñika-deva
無想天
asāṃjñika-sattva
無想有情
asāṃpreya
不應作
asāṃvarika
非律儀
asūyat
損害
ata eva
由此義
ata uttari
此上
atad-bhāva
不實, 異性
atadbhāva
不如有, 異
atadbhāva-śūnyatā
異性空
atadvat
不得
atanmayī
非彼性
atapâḥ
無熱天
atarkika
不思議, 難思議
atasī
胡麻
atat-svabhāva
不實
atathatā
非如, 非眞如
ataś ca bhūya
復更
ataḥ
今, 此外, 由彼, 除此更
ataḥ param
今次, 向上, 此後, 自茲以去
ataḥparam
上, 過
atha ca
atha ca punaḥ
但, 而
atha khalu
尋, 於時, 爾, 爾時
atha khalu... tasyāṃ velāyāṃ
于時
atha vadeya
便言
atha vā
或, 或者, 或復, 而
atha...bhavati
次說
athakhalu
athāparam
卽而
ati-muktata
阿地目得迦
ati-māna
自見
ati-vi-√lī
ati-√kram
出過, 犯, 超出, 越, 逾
ati-√nam
推度, 虛度
ati-√vṛt
ati-√śyā
atibahu-viśeṣa-bhinna
多差別
atibhaya
可畏
atibhīru
atibhūyas
atibhṛśa
熾盛
atibhṛśaṃ
節限
aticiram
久遠
aticitra
靈異
aticitra-gambhīra
甚深微妙
atidarśanīya
甘露淨法
atidigdha-viddha
被箭
atidūram
atigambhīra
甚深
atigaura
atiharṣaṇīya
甘露淨法
atikrama-prakrama
往來
atikrameya

【經文資訊】
【原始資料】原始资料皆来自网络
【其他事項】本資料庫可自由免費流通,詳細內容請參閱【中華電子佛典協會資料庫版權宣告】